% Text title : Rama Stuti % File name : rAmastutiH9.itx % Category : raama, moropanta, stuti % Location : doc\_raama % Author : Mayurakavi or Moropanta % Proofread by : Rajesh Thyagarajan % Description/comments : Stotras composed by Moropanta mayUrakavi % Latest update : December 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rama Stuti ..}## \itxtitle{.. rAmastutiH 9 ..}##\endtitles ## (\*) (औपच्छन्दसिकं वृत्तम्) रघुनाथ! | दयां कुरु प्रपन्ने मयि दीनेऽलसमेनमद्य मुञ्च । सदयः सदयस्त्वमेव(1) किं ते मुनिगीतं न यशः श्रुतं पवित्रम् ॥ 1॥ असदन्तकराः शराः खरास्ते यमदण्डात्सततं सतां सहायाः । किमदो विमदो न यन्मनोभूरतनुः शर्वदृगम्निना कृतोऽपि ॥ 2॥ ग्रसते त्वदिषुर्द्विषं न राहुः स तथेदुं कवयो नरेश्वराहुः । जहि रोषमरिं सतामलं का सरुषो हन्त धियोऽपि राम! लङ्का ॥ 3॥ यदि वानरसख्यमेवमीड्यं किमु वक्तव्यमहा नरैस्तदेभिः । अधिसंसृतिसिन्धु(2) सेतुमेकं कुरु भोः(3) ! किं स्वकृते कृतेन तेन ? ॥ 4॥ विरहे न पितापि सांस्वितो यो विलपमेव मृतस्वदेकचित्तः । भहमज्ञतमस्तमद्य याचे तृणवत्यक्तसदङ्गनानुजं(4) त्वाम् ॥ 5॥ न हि तन्न हितं नतैर्यदीश! | स्मृतमेकं खलु सावकं पदाब्जम् । अमरैर्भ्रमरैरिवातिलुब्धैः परिपीतं मुनिभिश्च राजहंसैः ॥ 6॥ न फलं विषयाः फलं तु दास्यं तव जन्तोवरमत्र जीवनस्य । तदृते न दृतेरिवास्य(5) राम! क्षणमप्युच्छसितं सतां प्रशस्यम् ॥ 7॥ दुरितोदधितो दरप्रयत्नान्मुनिदारान्दयया(6) यदुज्जहार । पदपद्मरजस्तवास्तु तन्मे नतरक्षाविकलं(7) कलङ्कनुत्यै ॥ 8॥ विषयप्लवगैश्वलस्वभावैः(8) सह सख्यं गतमेनमारमतुल्यं । रहितं प्रिययापि शुद्धवृत्या बत सत्या व्यसनेऽव मां नृपाल(m?) ॥ 9॥ वितरस्वमृतं(9) करैरनेकैर्न जडात्मानमहं भजेऽपि तप्तः । अमृतं तव नाम पातुमीहे यदभूच्छूलभृतोऽपि तापशान्त्यैः ॥ 10॥ बहवः सवितुः कुले प्रसूतास्त्वमलं तेभ्य उतापि गोत्रकर्तुः(10) द्विकरोऽप्यकरोः समूलमेको जगतां तापतमःक्षयं स्वयं यत् ॥ 11॥ सुधियो युधि योधमूर्धरत्नं विकिरन्तं विशिखानरिष्वसुघ्नान् । करुणं तरुणं पुराणमाहुर्नरमीशं कथमुग्रमक्रुधं त्वां ? ॥ 12॥ परिपालय मामनाथमार्तं भवरोगेण नेसोढवेदनेन(11) सुखयत्युदितश्चकोरमिन्दुः कमलं भानुरथो मयूरमब्दः(12) ॥ 13॥ तव(13) भक्तजनेन मत्सदृक्षाः शुचिनोदारतरेण निस्तुलेन । विपदोऽत्र समुद्धृताः प्रभूताः किमदो राघव! विस्मृतोऽहमेकः ? ॥ 14॥ आहिषूग्रमरं(14) गरं तमस्ते न परोत्कर्षसहाः सुराः समस्ते । भुवने परिदर्शितः समस्ते समनुक्रोशभरः प्रभो! नमस्ते ॥ 15॥ कृपया नृप! | याः स्वधाम नीता विरहं सोढुमनिष्टुराः प्रजास्ताः । अयि भो! मयि मोगलालसे तस्कठिनत्वं त्वयि वा किमत्र युक्तं ? ॥ 16॥ यशसा विमलेन सन्मतेनापि च गीतेन मुनीश्वरेण तेन । kathamAryamukhAttadAtodR^i.ahaM(15) परिपीतेन न पावितोऽस्मि पापः ? ॥ 17॥ कलिना प्रबलेन राहुणेदोरिव तेजो यशसस्तवापि पीतम् । कथमेवमहं ब्रवीम्यशङ्कं बुधशिष्योऽपि च सत्स्वदो विगीतम्? ॥ 18॥ यशसाप्यचिकित्स्य एक आहोस्विदहं निस्तुल एवमेव दोषी । न सतां मतमेतदप्यसारं विषहेद्धाम तमो न गाढमार्कम् ॥ 19॥ कुरु यत्सदृशं व्रतस्य लोके यशसश्चापि सुविश्रुतस्य तस्य । किमतोऽधिकमेष दीनबन्धो ! गतिमन्धो गहने न वेत्ति दीनः ॥ 20॥ शमनं न हि पश्यति प्रभो! | त्वां शमनं(16) तं लभते जनः प्रपन्नः । असकृच्छ्रुतमिस्थमार्यवक्त्रात्सदसि स्वादुवचः सतां सुधातः ॥ 21॥ अनवद्यगुणार्य राम! | भोः ! किं बहुनोक्तेन पदोपकण्ठमेत्य । स्वदृशः सदृशः प्रभो! भवेद्यः कृपणे त्वं मयि तं कुरु प्रसादम् ॥ 22॥ नमदुद्धरणं सुदुष्करं ते मृतमुज्जीवयतः शिशुं द्विजातेः । दृषदप्यतिसुन्दरी कृतैव प्रभुणा किं न वचः श्रुतं शुनोऽपि ॥ 23॥ वशमारतमिङ्गितज्ञमाज्ञाकरमप्याकुलयन्ति(18) मामनाथम् । अनयं जनयन्ति राम! कामप्रमुखा हन्त कथं भवत्पुरेऽपि ॥ 24॥ न जने भजनेऽलसः प्रमादत्यिपटुर्वेत्यघरग्वरं(19) मयीश ! | न हि तैरहितैरयं न बद्धः कथमेवं सति किङ्करः करोतु ॥ 25॥ द्विषता दशकन्धरेण रुद्धा पुरि शुद्धा दयितापि सा तदानीं । भवतो भजनं किमीश! चक्रे स च नक्रेण वशीकृतः करीन्द्रः ॥ 26॥ चरणस्मरणं सदा न दासस्तव कर्तुं क्षम उत्सुकोऽप्यभाग्यः । सुतनप्तृमुखानुवर्तिना यन्मनसान्तर्वत यन्त्रितोऽस्वतन्त्रः ॥ 27॥ स्मरणं शरणं ममेति युष्मच्चरणाब्जस्य न चान्यदस्ति जाने । बहिरन्तरपि द्विषविरुद्धोऽप्यहमार्तोऽर्तिहरं क्वचिरस्मरामि ॥ 28॥ द्विरदे चिरदेवनाभितप्तेऽत्युचितश्चेत्करुणाकटाक्षपातः । पद एव स शत्रुणा गृहीतः प्रबलैः षड्भिरयं तु सर्वतोऽपि ॥ 29॥ बहुवारमहं द्विषद्भिरसह पातित एव गर्भगर्ते । शृणु देव ! तदेव कृच्छूमाप्तोऽमितकल्पानधुनापि तत्र वर्ते ॥ 30॥ द्विषतोऽप्यनुजे कृतः प्रपोऽथ च सुग्रीववलीमुखे प्रसादः । दरसादरसात्वया(20) तथा मय्यपि दीने स सदार्य ! कार्य एव ॥ 31॥ रिपुभिः कृतगञ्जनं जनं कः कृपणं स्वं शरणं भियाप्तमार्यः । सदयः परिपालयेन शक्तः स्वनुरक्तः सुकृते नये यशोर्थी ॥ 32॥ कुपितोऽसि किमागसा न साधुः कृतमन्तौ प्रणते जनेऽप्रसन्नः । नमनादितरन्निसर्गसिद्ध किमिवार्येश! न पापिनामसन्नः ॥ 33॥ शरदा वरदाधिराज! | कृस्नः पयसो वार्यत एव मङ्क्षु पङ्कः । तव तूदितया दृशाऽतमस्कः क्रियते चन्द्रिकयेव सर्वरङ्कः ॥ 34॥ पिवतोऽखिलतापपापहन्त्री तव कीर्तिर्द्रुतमेव सत्सुधातः । अपि चेशशिरोधिदेवतातः श्रुतमुच्चैरिति हन्त सत्सुधातः ॥ 35॥ जहि(21) मामहिमावहं विभो! | मां जनमेवंविधमन्यमप्यवह्यं । भयसा हि विना सुवर्णहेतोर्न गुणः स्पर्शमणेः प्रसिद्धिमेति ॥ 36॥ सुकृतं न किमस्य पङ्कमग्नामबला गां विपदः समुद्दिधीर्षोः । मृतिभीतमरिं तृणास्यमाजी(22) जयिनस्त्वादृश एव पालयन्ति ॥ 37॥ करुणावरुणालय ! | प्रभो! स्यान्मम किं स्वर्गसदां (23) जडेन तेन । तरुणा तरुणार्कतप्तमूर्तेः सरसाल्पेन गजस्य वा भवेत्किम् ॥ 38॥ शिलया कपिभिर्निशाचरेण द्विजराजेन महेश्वरेण सेव्यः । स्वमितीश! भवन्तमाश्रितोहं ससुरा मुक्तिमितास्त्वयैव देव्यः ॥ 39॥ सहितं प्रियया श्रियात्तमूर्त्या महितं भूपमुनीन्द्रदेववृन्दैः । रहितं विगुणैः सदा(24) गुणाढयं स्वहितं राम कमन्यमाश्रयामि ॥ 40॥ अयि! | तं श्रित एष इन्दिराया दयितं त्वामहमाद्यमीश्वराणां । मयि तन्त्र इहाप्यशर्महासं शयितं तर्तुमधाठिधमद्य विश्वम् ॥ 41॥ मनसि स्मृतिरस्तु तापहन्त्री वदने नाम भवामयौषधं च । श्रवसी च वशीकरोतु कीर्तिस्तव सीतादयितेति मे मनीषा ॥ 42॥ वरदेश्वर! | देव ! देहि दास्यं दयया दर्शय पादपद्ममाशु । अयनं नयनं विपक्षमपातं(25) तव गोर्वत्सवदेव पश्यतीश! ॥ 43॥ स्पृशता दृषदं पदेन युक्तं दयितां भूमिभुवं सदा हृदा ते । बत बाहुयुगेन धन्व(26) चइणं कुत आप्तं कठिनस्वमार्यदृग्भ्याम् ॥ 44॥ न जनं व्यजनं प्रियागृहीतं सरसोशीरसरोजपत्रक्लप्तं । सुखयत्यतितापतप्तमाप्तोत्तम ते नाम यथा कथोपनीतम् ॥ 45॥ सततं यदि दीनबन्धुरेतद्बहु ते सम्मतमात्मनाम राम! | अयि! किं मयि किङ्करेऽपि दीने करुणां कर्तुमियान्कृतो विलम्बः ॥ 46॥ नवतामरसेन मृगपोतस्तृषितो राम! | यथा व्यथाहरेण । भवताऽमरसेव्यपादुकेन स्वगुणैस्तोषकरैर्वशीकृतोऽहम् ॥ 47॥ तव नाम भवदृते(27) सुदूरादपि चेत्कर्णमुपैति सज्जनेन । उदितं मुदितं करोति चेतो दयिताया इव वाचिकें(28) प्रियस्य ॥ 48॥ धनिनः सुखिनस्तवैव नाम्ना परतः प्राकृततो धनादनित्यात् । धनिका न निकाममोदपात्रं जठराद्विभ्यति ये स्वकादपीश! ॥ 49॥ भवतो भवतोषदेन नाम्ना भिदुरेणामृतगर्वपर्वतस्य । भवतोऽभव(29) तोकमात्मनोऽहरिव मोच्यः स्वहितेच्छुनाहमज्ञः ॥ 50॥ तव सद्भिपासकैरुदारैः सदयैराप्ततमैरुपेक्षितः किं । न(30) विनश्यदुपेक्ष्यमस्य कार्यं त्विति यत्सा खलु पत्युरत्युपास्तिः ॥ 51॥ रहसीश निपीयते(31) प्रसादामृतमाकण्ठमिता मुदं हि सन्तः । वितरन्ति न मह्यमीषदेते बत कुक्षिम्भरिरीतिमाद्रियन्ते ॥ 52॥ सकृपाः कथमार्तमस्य शक्तं कृपणं मां शरणागतं न पान्ति । अमितान्न दयामृतादुदारा अपि दातुं कथमीपदुस्सहन्ते ॥ 53॥ विभवेऽधिगतेऽमिते सुहृद्भिर्न समं केवलमेव साकमन्यैः । कृपणैरहितैरपि प्रकामं सुखमार्येश्वर! साधवो भजन्ते ॥ 54॥ त्वमुदारवरः कथं सखायस्तव सख्युर्ननु नो समानशीलाः । मयि तेऽत्रभवान्कपाविवार्ये बत बुद्धं युभयेऽपि तुल्यलीलाः ॥ 55॥ यदि नाथ! | गतोऽसि साकमिष्टैर्वरमस्मान्कृपणाञ्च्छ्रितान्स्वमेव । ननु पालयिता कृतोऽत्र कः स क्व च किं चानिलनन्दनोऽपरो वा ॥ 56॥ स तु सम्प्रति गन्धमादनाद्राविति नाथ! | श्रुतमस्तु नः किमूनं । परमेकमिहान्यसर्वकार्यस्मृतिरोधि व्यसनं हि सद्भिरुक्तम्(32) ॥ 57॥ स हि किन्नरचारणादिगीतं मुनिभिः साकमुदश्रु मीलिताक्षं । सततं चरितामृतासवं ते पिबति त्यक्तभयोऽस्मृताखिलेहः ॥ 58॥ श्रुतमेवमपीह यत्र नाम्नस्तव सङ्कीर्तनमेष तत्र तत्र । रचिताञ्जलिरश्रुपूर्णदृक्चेत्यपि वाल्मीकिमुनेर्न गरिपार्था(33) ॥ 59॥ अयि नाथ! | कथं नु तर्हि साधुर्वत सोऽद्यापि कपिर्मया न दृष्टः । यदि पातकनष्टदृष्टिरस्मि प्रतिमां तेऽहमहो कथं पिबामि ? ॥ 60॥ स्वजनो वरमात्मनः प्रियत्वात्प्रतिमातः किमितीश! | चेत्तथास्तां । भवतो भवतोपदाच्च नाम्नोऽप्यधिकः किं श्रवणोत्सुकोऽस्मि दीनः ॥ 61॥ अधिको निजनामतो मतोऽयं स्वजनस्ते यदि तर्हि राम! | तेन । क्षमिणातिदयावताथ सद्योऽखिलतापापह ! कीर्तनेन भाव्यम् ॥ 62॥ अलमोमिति चेत्कथं न नाथ! | द्रुतमद्याप्युपयाति हन्त पातुं । असकृद्धि पुरा स्मृतस्तदास्ताम धुनैवापि तु चेतसा स्मरामि ॥ 63॥ अयि कीशवराप्तवर्य! | साधूत्तम ! सीताहृदयव्यथौषधोक्ते । रघुवीर ! यशःसुधाकरस्य स्वमनन्तोऽस्यनवद्यपक्ष एषः ॥ 64॥ अधुनापि च संस्तुतो न चास्यां स कवीन्द्रो(34) मुदितः स्तुतौ कथं स्यात् । इति वाच्यमहो यतोऽधिकस्ते भजकस्त्वत्त उदार आशुतोषः ॥ 65॥ कृतयैव यया कयापि नुत्या मुदमाप्नोषि विभो! | भजज्जनेन । किमु योऽभ्यधिकः कृपालुरार्यो भवतो भागवतो मतोऽतिसाधुः ॥ 66॥ भगवन् ! | स(35) समीरसूनुरार्यस्त्वयि ते नाम्नि च साधुमोदधाम्नि । परमादृत इत्यवैमि तद्वत्स्मरतामुद्धरणेन नूनमद्य ॥ 67॥ स समीरसुतः कृतप्रयासः सुतरां सम्प्रति साधुविश्रमार्थं । सखिभिश्चरितासवं तवालं परिपीयाद्य सुखं समं नु सुप्तः ॥ 68॥ न कृतः खलु लक्ष्मणेन देव्या भवता वात्र सुहृन्मणौ प्रसादः । कथमेष न खिन्नमानसः स्यादनुरूपाममवाप्य सत्कृतिं स्वाम् ॥ 69॥ स हि कष्टभुगेव देव! | नीता इतरे तु स्वपदं सहैव सर्वे । न कुशस्य(36) लवस्य वाप्यमात्येष्वपि ते हाप्तपदः कृतो महात्मा ॥ 70॥ अथ किं बहुना(37) भवान् दयालुर्न कृतज्ञो न वरप्रदो न चाप्तः । त्यजतानुजदारमारुतींस्ते(38) कृतिना किं सुकृतं कृतं कृपालो! ॥ 71॥ न भवान्न भवज्जनोऽपि दीनेष्वशुचिष्वद्य कलावद्यकाले । करुणो वरदं कृतज्ञमेकं तव तेषामपि नाम राम! कामम् ॥ 72॥ इति श्रीरामे स्तवोऽर्पितोऽयम् । इति श्रीरामनन्दनमयूरेश्वरकृता रामस्तुतिः समाप्ता । टिप्पणि \* | अत्र कविः संसारदावानलदग्धः स्वसमुद्धरणायोपास्यं दैवतं श्रीरामचन्द्रं स्तौति रघुनाथेत्यादिना । भवाटवीपरिभ्रमणपरिखिन्नश्च स्वोद्धारे बिलम्बमसहमानो दुरितवारिधित्वमात्मनोऽत्र निदानमाशङ्कमानश्च श्रीरामचरितादेव बहून्युदाहरणानि समुपन्यस्य \ldq{}पापिनामुद्धार एव ते व्रतं, अहं च तेषामग्रणीः तन्मामपि द्रुतं समुद्धर\rdq{} इति च विज्ञापयति । 1| सतां अयः शुभङ्करः । 2| भवसागरे इत्यर्थः । 3| हस्तदोषः\-भो । 4| तृणवत् त्यक्तौ सदङ्गना पतिव्रता सीता अनुजश्च लक्ष्मणो येन सः । 5| दृतिश्च\-मभस्रा । यथा भस्राया उच्छ्वसितमकिञ्चित्करं तथा तव दास्यादृते जन्तोर्जीवनं निष्फलमित्यर्थः । 6| दरप्रयत्नात् अल्पेनवायासेन । 7| नतानां भक्तानां रक्षायां रक्षण विकलं सर्वदा व्याप्त प्रयतमानमिति यावत् । 8| यथा स्वं शुद्धवृत्या पतिव्रतया सीतया विनाकृतश्चलस्वभावैर्वानरैः सह सख्यमकरोस्तथाहमपि शुद्धवृत्या सदाचारेण रहिनश्चञ्चलैविषयप्लवगैः सख्यमकरवम् । तदात्मसब्रह्मचारिणं मां हे नृपाल त्वं रक्षेति योजनीयम् । शुद्धवृत्त्येति पदं श्लेषण योजनीयम् । 9| जडात्मा डलयोरभेदाज्जलात्मा चन्द्रः । जडम्वरूप इति ध्वनिः । चन्द्रः अनेकैः करैः किरणैः अमृतं वितरतु । तप्तोऽप्यहं तं जडात्मानं जलात्मानपीति अपिशब्द आवृत्या द्विर्योज्यः । न भजे । यत्तव नाम शूलभृतोऽपि शशिशेखरस्य शिवस्यापि तापं शममनयत्तत्ते नामैव मेऽमृतं तदहं पातुमिच्छामीत्यर्थः । अत्र शशिनामृतवर्षिणा शूलभूतः शिवस्य तापो न शान्ति नीतः स च तव नाम्ना नीत इति शशिनोऽपि ते नाम गुणवत्तरमिति व्यज्यते । 10| गोत्रकर्तुः मूलपुरुषात्सवितुरित्यर्थः । 11| न सोढा नसोढत्यत्र नशद्वेन सुप्सुपेति समासः । 12| अब्दो मेघः । कविपक्षे तु ध्वनिना घनश्यामो राम इत्यर्थ । 13| \ldq{}यशसा च जनन मत्सदृक्षाः शुचिनोदारतरेण तेऽतुलेन\rdq{} | इति साधुः पाठः । (मयूरकविः) । 14| अहिषु सपेंषु उग्रं गरं अलं प्रभूतमस्ति । अतस्तेऽहयस्तमः तमस्स्वरूपाः सन्ति । सुराः देवा अपि परोत्कषसहाः न । अतस्तेऽपि तमःस्वरूपा इत्यर्थः । किन्तु हे प्रभो, ते समनुक्रोशभरः कारुण्यभरः समस्ते भुवने समः । दृश्यते इति शेषः । नागलोकात्म्वर्गलोकाच्च मर्त्यलोक एव ते कारुण्यभरात्प्रशस्त इति भावः । 15| तस्मिन् यशसि आदृतः आदरयुक्तः आर्यमुखात् सद्भ्यः त्वद्यशः श्रुतवानप्यहं न पावितोऽस्मीति योजना । 16| अहं तथा दोषैर्वातपित्तकफैः पातकैश्च व्यापृतशरीरः यथा तव यशोऽपि मे व्याधि न प्रतिकुर्यादिति यत्सतां मत तदसारं न सारवदेवेत्यर्थः । किन्तु आर्क धाम सवितुस्तेजः यथा गाढं तमः न विषहते तथैव तव यशसा अहमपि समुद्धर्तव्य एवेति भावः । 17| शमनो यमः तम् । मरणमित्यर्थः । 18| कामप्रमुखाः वशमनाथमपि मामाकुलयान्त्रि अनयं च जनयन्तीति योजना 19| अघदृक्षु पापिषु वरं श्रेष्ठम । तैः अहितैः अयं बद्धः न इति न इत्यन्वयः । 20| दरस्य भयस्य सादो नाशः तस्मिन यः रसः प्रेमा तस्माद्धेतोः, हे आर्य! सदा त्वया दीने मय्यपि स प्रसादः कार्य पवेत्यर्थः । 21| हे विभो अहिमावहं सन्तापकरं मां तथा चान्यमपि अव द्यं दुष्टं जहि .\ पापिनां सत्त्वं च जगत्यवश्यमित्याह । अयसेति । सुवर्णहेतोः स्पर्शमणेः सत्त्वेऽपि अयसोऽभावे तस्य गुणः प्रसिद्ध नैति । तथा मादृशां पापिनामभावे नमदुद्धरणाख्यस्तव गणः प्रसि द्धिं नोपेयादिति भावः । 22| तृणमास्ये यस्य सः प्रपन्न इति यावत् । इयं लोकोक्तिः । 23| \ldq{}स्वर्जनुषा\rdq{} इति पाठान्तरम (कविलिखितम्) । 24| \ldq{}गुणैर्युतं कं स्वहितं त्वा द्य विना\rdq{} इति पाठान्तरम् । 25| विगतः पक्ष्मपातः अक्षिनिमीलनं यस्मिन् कर्मणि । 26| ध न्व धनुः । 27| भवदृते भवदर्शनं विनापीत्यर्थः । 28| सन्देशः । 29| अभव अज इति सम्बुद्धिः । आत्मनः तोकमपत्यं अज्ञः अहं स्वहितेच्छुना त्वयैव अहेरिव भवतः संसारान्मोच्य इति योजना । 30| विनाशं गच्छत् अस्य भगवतः कार्यं न उपेक्ष्यम् । सद्भिरिति शेषः । सा हि पत्युः ते अत्युपास्तिः परमोपासनेत्यर्थः । 31| निपीयते इत्यस्य सद्भिरिति कर्तृपदम् । 32| महद्भिरिति पाठान्तरम् । 33| असत्या । 34| वाल्माकिः । 35| स इत्यपेक्षितमपि मातृकाद्वयेऽपि न दृश्यते । 36| हनूमतस्त्वया कुशस्य लवस्य वा मन्त्रिषु पदं न दत्तमिति भावः 37| \ldq{}भवान् कृतशो न दयालुर्न \ldq{}इति पाठान्तरम् । 38| अनुजः लक्ष्मणः, दाराः सीता मारुतिश्च तांस्त्यजतेति योजनीयम् । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}