श्रीहनुमत्कृता श्रीरामस्तुतिः

श्रीहनुमत्कृता श्रीरामस्तुतिः

नमो रामाय हरये विष्णवे प्रभविष्णवे । आदिदेवाय देवाय पुराणाय गदाभृते ॥ १॥ विष्टरे पुष्पके नित्यं निविष्टाय महात्मने । प्रहृष्ट वानरानीक जुष्ट पादाम्बुजायते ॥ २॥ निष्पिष्ट राक्षसेन्द्राय जगदिष्ट विधायिने । नमः सहस्र शिरसे सहस्र चरणाय च ॥ ३॥ सहस्राक्षाय शुद्धाय राघवाय च विष्णवे । भक्तार्ति हारिणे तुभ्यं सीतायाः पतये नमः ॥ ४॥ हरये नारसिंहाय दैत्यराज विदारिणे । नमस्तुभ्यं वराहाय दंष्ट्रोद्धृत वसुन्धरे ॥ ५॥ त्रिविक्रमाय भवते बलि यज्ञ विभेदिने । नमो वामन रूपाय नमो मन्दर धारिणे ॥ ६॥ नमस्ते मत्स्य रूपाय त्रयी पालन कारिणे । नमः परशुरामाय क्षत्रियान्त कराय ते ॥ ७॥ नमस्ते राक्षसघ्नाय नमो राघव रूपिणे । महादेव महाभीम महाकोदण्ड भेदिने ॥ ८॥ क्षत्रियान्तकरक्रूर भार्गव त्रास कारिणे । नमोऽस्त्व हिल्यासन्ताप हारिणे चाप हारिणे ॥ ९॥ नागायुत वलोपेत ताटका देह हारिणे । शिला कठिन विस्तार वालिवक्षो विभेदिने ॥ १०॥ नमो माया मृगध्वंस कारिणेऽज्ञान हारिणे । दशस्यन्दन दुःखाब्धि शोषणागस्त्य रूपिणे ॥ ११॥ अनेकोर्मि समाधूत समुद्रमद हारिणे । मैथिली मानसाम्भोज भानवे लोक साक्षिणे ॥ १२॥ राजेन्द्राय नमस्तुभ्यं जानकी पतये हरे । तारक ब्रह्मणे तुभ्यं नमो राजीव लोचन ॥ १३॥ रामाय राम चन्द्राय वरेण्याय सुखात्मने । विश्वामित्र प्रियायेदं नमः खर विदारिणे ॥ १४॥ प्रसीद देव देवेश भक्तानामभयप्रद । रक्ष मां करुणा सिन्धो रामचन्द्र नमोस्तुते ॥ १५॥ रक्ष मां वेद वचसामप्यगोचर राघव । पाहिमां कृपया राम शरणं त्वामुपैम्यहम् ॥ १६॥ रघुवीर महामोहमपाकुरु ममाधुना । स्नाने चाचमने भुक्तौ जाग्रत्स्वप्न सुषुप्तिषु ॥ १७॥ सर्वावस्थासु सर्वत्र पाहिमां रघुनन्दन । महिमानं तवस्तोतुं कः समर्थो जगत्त्रये ॥ १८॥ त्वमेव त्वन्महत्त्वं वै जानासि रघुनन्दन । अतस्ते शरणं यामि सर्वभावेन सर्वदा ॥ १९॥ इति स्कन्दपुराणान्तर्गता श्रीहनुमत्कृता श्रीरामस्तुतिः समाप्ता । Encoded and proofread by Prabhav Tengse
% Text title            : Ramastutih Hanumatkrita 8
% File name             : rAmastutiHhanumatkRRitA.itx
% itxtitle              : rAmastutiH 8 (hanumatkRitA skandapurANAntargatA)
% engtitle              : rAmastutiH 8 hanumatkRitA
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Prabhav Tengse
% Proofread by          : Prabhav Tengse
% Description/comments  : Skandapurana 46| 31-49
% Indexextra            : (Scan)
% Latest update         : February 25, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org