श्रीरामस्तुतिः जटायुप्रोक्ता अध्यात्मरामायणे

श्रीरामस्तुतिः जटायुप्रोक्ता अध्यात्मरामायणे

अगण्यगुणमाद्यमव्ययमप्रमेय- मखिलजगत्सृष्टिस्थितिसंहारमूलम् । परमं परापरमानन्दं परात्मानं वरदमहं प्रणतोऽस्मि सन्ततं रामम् ॥ १॥ महितकटाक्षविक्षेपितामरशुचं रहितावधिसुखमिन्दिरामनोहरम् । श्यामलं जटामकुटोज्ज्वलं चापशर- कोमलकरांबुजं प्रणतोऽस्म्यहं रामम् ॥ २॥ भुवनकमनीयरूपमीडितं शत- रविभासुरमभीष्टप्रदं शरणदम् । सुरपादमूलरचितनिलयं सुरसञ्चयसेव्यं प्रणतोऽस्म्यहं रामम् ॥ ३॥ भवकाननदवदहननामधेयं भवपङ्कजभवमुखदैवतं देवम् । दनुजपतिकोटिसहस्रविनाशं मनुजाकारं हरिं प्रणतोऽस्म्यहं रामम् ॥ ४॥ भवभावनाहरं भगवत्स्वरूपिणं भवभीविरहितं मुनिसेवितं परम् । भवसागरतरणांघ्रिपोतकं नित्यं भवनाशायानिशं प्रणतोऽस्म्यहं रामम् ॥ ५॥ गिरिशगिरिसुताहृदयांबुजावासं गिरिनायकधरं गिरिपक्षारिसेव्यम् । सुरसञ्चयदनुजेन्द्रसेवितपादं सुरपमणिनिभं प्रणतोऽस्म्यहं रामम् ॥ ६॥ परदारार्थपरिवर्जितमनीषिणां परपूरुषगुणभूतिसन्तुष्टात्मनाम् । परलोकैकहितनिरतात्मनां सेव्यं परमानन्दमयं प्रणतोऽस्म्यहं रामम् ॥ ७॥ स्मितसुन्दरविकसितवक्त्रांभोरुहं स्मृतिगोचरमसितांबुदकलेवरम् । सितपङ्कजचारुनयनं रघुवरं क्षितिनन्दिनीवरं प्रणतोऽस्म्यहं रामम् ॥ ८॥ जलपात्रौघस्थितरविमण्डलसमं सकलचराचरजीवान्तःस्थितम् । परिपूर्णात्मानमद्वयमव्ययमेकं परमं परापरं प्रणतोऽस्म्यहं रामम् ॥ ९॥ विधिमाधवशम्भुरूपभेदेन गुण- त्रितयविराजितं केवलं विराजन्तम् । त्रिदशमुनिजनस्तुतमव्यक्तमजं क्षितिजामनोहरं प्रणतोऽस्म्यहं रामम् ॥ १०॥ मन्मथशतकोटिसुन्दरकलेवरं जन्मनाशादिहीनं चिन्मयं जगन्मयम् । निर्मलं जन्मकर्माधारमप्यनाधारं निर्मममात्मारामं प्रणतोऽस्म्यहं रामम् ॥ ११॥ इति अध्यात्मरामायणे जटायुप्रोक्ता श्रीरामस्तुतिः समाप्ता । Encoded and proofread by PSA Easwaran
% Text title            : rAmastuti 4 jaTAyuproktam adhyAtmarAmayaNe
% File name             : rAmastutijaTAyuproktamAdhyatmaRamayana.itx
% itxtitle              : rAmastutiH 4 (jaTAyuproktA adhyAtmarAmAyaNAntargatA agaNyaguNamAdyamavyayamaprameya)
% engtitle              : Praise of Rama by Jatayu from Adhyatma Ramayana
% Category              : raama, stotra
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Latest update         : July 10, 2013
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org