श्रीरामतारावलिः

श्रीरामतारावलिः

तारकं ताटकारातिं तापत्रयनिवारकम् । तत्स्वरूपचिदानन्दं रामं वन्दे जगद्गुरुम् ॥ १॥ सर्वशं सर्वदेवेशं सनकादिभिरर्चितम् । सनातनतमं देवं रामं वन्दे जगद्गुरुम् ॥ २॥ विश्वरूपं विश्वधरं विश्वव्यापिनमव्ययम् । विश्वोत्पत्तिस्थानभूतं रामं वन्दे जगद्गुरुम् ॥ ३॥ तुषाराद्रिसुतावन्द्यं तृणीकृतदशाननम् । तुलारहितरूपाढ्यं रामं वन्दे जगद्गुरुम् ॥ ४॥ वरदं वासुदेवाख्यं वाल्मीकिविनुतं हरिम् । वंशीरवानुरक्तं च रामं वन्दे जगद्गुरुम् ॥ ५॥ रेवतीरमणं शान्तं राकाचन्द्रनिभाननम् । राक्षसान्तकरं रम्यं रामं वन्दे जगद्गुरुम् ॥ ६॥ निर्मलं निगमाकारं नीलजीमूतसन्निभम् । नित्यानन्दं निराभासं रामं वन्दे जगद्गुरुम् ॥ ७॥ यज्ञेशं यज्ञभोक्तारं यज्ञपुण्यफलप्रदम् । यक्षराक्षसभेत्तारं रामं वन्दे जगद्गुरुम् ॥ ८॥ भर्गधर्मप्रभेत्तारं भक्तानामभयप्रदम् । भक्तहृद्गेहवासिनं (संवासं) रामं वन्दे जगद्गुरुम् ॥ ६॥ गोधनं क्रोधरहितं गोपीजनमनोहरम् । गोधवार्चितपादाब्जं रामं वन्दे जगद्गुरुम् ॥ १०॥ देवेशं देवतावन्द्यं देवान्तकनिषूदनम् । बाधनातीतममलं रामं वन्दे जगद्गुरुम् ॥ ११॥ वराहरूपं वागीशं वामनाकारमच्युतम् । स्नेहीकृतहनूमन्तं रामं वन्दे जगद्गुरुम् ॥ १२॥ सर्वज्ञं सर्वदेवेशं सर्वभूतहिते रतम् । सर्वयज्ञाधिपं सर्वं रामं वन्दे जगद्गुरुम् ॥ १३॥ भीकृतारातिनिकरं प्रकृतेः परमव्ययम् । प्रव्यक्तममलं भव्यं रामं वन्दे जगद्गुरुम् ॥ १४॥ मायातीतं मौनिगम्यं माधवं मत्स्यरूपिणम् । मारीचमदहन्तारं रामं वन्दे जगद्गुरुम् ॥ १५॥ हिरण्यवर्णं सीताभिरामावामाङ्कसंस्थितम् । शरण्यं सर्वलोकानां रामं वन्दे जगद्गुरुम् ॥ १६॥ धीरं नीरधिगम्भीरं शूरं शत्रुनिबर्हणम् । मारकोटिशुभाकारं रामं वन्दे जगद्गुरुम् ॥ १७॥ ईषाशेषमृषाशेषकायिनं बहुमायिनम् । पोषिताशेषदीनौघं रामं वन्दे जगद्गुरुम् ॥ १८॥ नतार्तिशममानन्दमव्ययं चित्स्वरूपिणम् । अव्यक्तममलं भव्यं रामं वन्दे जगद्गुरुम् ॥ १९॥ प्रव्यक्तममलं शान्तं मध्यमं चित्स्वरूपिणम् । अव्यक्तमभिभेत्तारं रामं वन्दे जगद्गुरुम् ॥ २०॥ चोदितं वेदनिकरैर्नादबिन्दुकलात्मकम् । आधारं सर्वभूतानां रामं वन्दे जगद्गुरुम् ॥ २१॥ दयासिन्धुं सुमनसां हृदयानन्दचन्दिरम् । सदानन्दकरं विष्णुं रामं वन्दे जगद्गुरुम् ॥ २२॥ यो गतिः सर्वभूतानां योगदानादिकर्मिणाम् । योगमायाधारभूतं रामं वन्दे जगद्गुरुम् ॥ २३॥ रामतारावलीमेनां प्रत्यहं यः पठेन्नरः । स गच्छेद्रामसायुज्यं न पुनर्लभतेऽसुखं (जनिम्) ॥ २४॥ इति श्रीरामतारावलिः सम्पूर्णा । Proofread by Aruna Narayanan
% Text title            : Shri Ramataravali
% File name             : rAmatArAvaliH.itx
% itxtitle              : rAmatArAvaliH
% engtitle              : rAmatArAvaliH
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org