% Text title : Shri Ramavarnamalika Stotram % File name : rAmavarNamAlikAstotram.itx % Category : raama, varNamAlA % Location : doc\_raama % Author : rAmabhadradIkShita % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : From stotrArNavaH 04-18 % Latest update : September 12, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramavarnamalika Stotram ..}## \itxtitle{.. shrIrAmavarNamAlikAstotram ..}##\endtitles ## अन्तस्समस्तजगतां यमनुप्रविष्ट\- माचक्षते मणिगणेष्विव सूत्रमार्याः । तं केलिकल्पितरघूद्वहरूपमाद्यं पङ्केरुहाक्षमनिशं शरणं प्रपद्ये ॥ 1॥ आम्नायशैलशिखरैकनिकेतनाय वाल्मीकिवाग्जलनिधिप्रतिबिम्बिताय । कालाम्बुदाय करुणारसमेदुराय कस्मैचिदस्तु मम कार्मुकिणे प्रणामः ॥ 2॥ इन्दुप्रसादमवतंसयता तदीयं चापं करे हुतवहं वहता हरेण । शङ्के जगत्त्रयमनुग्रहनिग्रहाभ्यां संयोज्यते रघुपते समयान्तरेषु ॥ 3॥ ईदृग्विधस्त्वमिति वेद न सोऽपि वेदः शक्तोऽन्तिकस्थितमवेक्षितुमुत्तमाङ्गे । श्रोतुं क्षमं न कुदृशेक्षितुमप्यतस्त्वां सर्वे विदन्तु कथमीश कथं स्तुवन्तु ॥ 4॥ उष्णांशुबिम्बमुदधिस्मयघस्मरास्त्र ग्रावा च तुल्यमजनिष्ट गृहं यथा ते । वाल्मीकिवागपि मदुक्तिरपि प्रभुं त्वां देव प्रशंसति तथा यदि कोऽत्र दोषः ॥ 5॥ ऊढः पुरासि विनतान्वयसम्भवेन देव त्वया किमधुनापि तथा न भाव्यम् । पूर्वे जना मम विनेमुरसंशयं त्वां जानासि राघव तदन्वयसम्भवं माम् ॥ 6॥ ऋक्षं प्लवङ्गमपि रक्षसि चेन्महात्मन् विप्रेषु किं पुनरथापि न विश्वसाम । अत्रापराध्यति किल 1 प्रथमद्वितीयौ वर्णौ तवौदनतया 2 निगमो विवृण्वन् ॥ 7॥ नॄणां न केवलमसि त्रिदिवौकसां त्वं राजा यमार्कमरुतोऽपि यतस्त्रसन्ति । दीनस्य वाङ्मम तथा वितते तव स्यात् कर्णे रघूद्वह यतः ककुभोऽपि जाताः ॥ 8॥ क्लृप्तामपि व्यसनिनीं भवितव्यतां मे नाथान्यथा कुरु तव प्रभुतां दिदृक्षोः । चक्रे शिलापि तरुणी भवता तदास्तां मायापि यद्धटयते तव दुर्घटानि ॥ 9॥ एकं भवन्तमृषयो विदुरद्वितीयं जानामि कार्मुकामहं तु तव द्वितीयम् । श्रुत्याश्रिता जगति यद्गुणघोषणा सा दूरीकरोति दुरितानि समाश्रितानाम् ॥ 10॥ ऐशं शरासमचलोपममिक्षुवल्ली\- भञ्जं बभञ्ज फिल यस्तव बाहुदण्डः । तस्य त्वशीतकरवंशवतंस शंस किं दुष्करो भवति मे विधिपाशभङ्गः ॥ 11॥ ओजस्तव प्रहितशेषविषाग्निदग्धैः स्पष्टं जगद्भिरुपलभ्य भयाकुलानाम् (? ) | गीतोक्तिभिस्त्वयि निरस्य मनुष्यबुद्धिं देव स्तुतोऽसि विधिविष्णुवृषध्जानाम् ॥ 12॥ औत्कण्ठ्यमस्ति दशकण्ठरिपो ममैकं द्रक्ष्यामि तावकपदाम्बुरुहं कदेति । अप्येति कर्म निखिलं मम यत्र दृष्टे लीनाश्च यत्र यतिभिः सह मत्कुलीनाः ॥ 13॥ अम्भोनिधाववधिमत्यवकीर्य बाणान् किं लब्धवानसि ननु श्वशुरस्तवायम् । इष्टापनेतुमथवा यदि बाणकण्डू\- र्देवायमस्यनवधिर्मम दैन्यसिन्धुः ॥ 14॥ अश्रान्तमर्हति तुलाममृतांशुबिम्बं भग्नाम्बुजद्युतिमदेन भवन्मुखेन । अस्मादभूदनल इत्यकृतोक्तिरीश सत्या कथं भवतु साधुविवेकभाजाम् ॥ 15॥ कल्याणमावहतु नः कमलोदरश्री\- रासन्नवानरभटौघगृहीतशेषः । श्लिष्यन् मुनीन् प्रणतदेवशिरःकिरीट\- दाम्नि स्खलन् दशरथात्मज ते कटाक्षः ॥ 16॥ ##Footnote## 1\. ब्राह्मणक्षत्रियौ । \ldq{}यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः\rdq{} इति कठवाल्लिरनुसन्धेया । खंवायुरग्निरुदकं पृथिवी च शब्दः स्पर्शश्व रूपरसगन्धमपि त्वमेव । \.\.\.\.\.\.\.\.\. दययात्मबन्धो धत्से वपुः शरशरासभृदब्दनीलम् ॥ 17॥ गङ्गा पुनाति रघुपुङ्गव यत्प्रसूता यद्रेणुना च पुपुवे यमिनः कलत्रम् । तस्य त्वदङ्घ्रिकमलस्य निषेवया स्यां पूतो यथा पुनरघेऽपि तथा प्रसीद ॥ 18॥ घण्टाघणङ्घणितकोटिशरासनं ते लुण्टाकमस्तु विपदां मम लोकनाथ । जिह्वालुतां वहति यद्भुजगो रिपूणां उष्णैरसृग्भिरुदरम्भरिणा शरेण ॥ 19॥ प्राङ्स्यवाङ्सि परेश तथासि तिर्यक् ब्रूमः किमन्यदखिला अपि जन्तवोऽसि । एकक्रमेपि तव वा भुवि न म्रियन्ते (? ) मन्दस्य राघव सहस्व ममापराधम् ॥ 20॥ चण्डानिलव्यतिकरक्षुभिताम्बुवाह\- दम्भोलिपातमिव दारुणमन्तकालम् । स्मृत्वापि सम्भविनमुद्विजते न धन्यो लब्ध्वा शरण्यमनरण्यकुलेश्वरं त्वाम् ॥ 21॥ छन्नं निजं कुहनया मृगरूपभाजो नक्तञ्चरस्य न किमाविरकारि रूपम् । त्वत्पत्रिणापि रघुवीर ममाद्य माया\- गूढस्वरूपविवृतौ तव कः प्रयासः ॥ 22॥ जन्तोः किल त्वदभिधा मम कर्णिकायां कर्णेजपन् हरति कश्चन पञ्चकोशान् । इत्यामनन्ति रघुवीर ततो भवन्तं राजाधिराज इति विश्वसिमः कथं वा ॥ 23॥ झङ्कारिभृङ्गकमलोपमितं पदं ते चारुस्तवप्रवणचारणकिन्नरौघम् । जानामि राघव जलाशयवासयोग्यं स्वैरं वसेत्तदधुनैव जलाशये मे ॥ 24॥ ज्ञानेन मुक्तिरिति निश्चितमागमज्ञै\- र्ज्ञानं क्व मे भवतु दुस्त्यजवासनस्य । देवाभयं वितर किं नु सकृत्प्रपत्त्या मह्यं न विस्मर पुरैव कृतां प्रतिज्ञाम् ॥ 25॥ टङ्कारमीश भवदीयशरासनस्य ज्यास्भालनेन जनितं निगमं प्रतीमः । येनैव राघव भवानवगम्य मास\- त्रासं निरस्य सुखमातनुते बुधानाम् ॥ 26॥ ठात्कृत्य मण्डलमखण्डि यदुष्णभानो\- र्देव त्वदस्त्रदलितैर्युधि यातुधानैः । शङ्के ततस्तव पदं विदलय्य वेगा\- त्तैरद्भुतं प्रतिकृतिर्विदधे वधस्य ॥ 27॥ डिम्भस्तवास्मि रघुवीर तथा दयस्व लभ्यं यथा कुशलवत्वमपि क्षितौ मे । किञ्चिन्मनो मयि निधेहि तव क्षतं किं व्यर्था भवत्वमनसं गृणती श्रुतिस्त्वाम् ॥ 28॥ ढक्कां त्वदीययशसा मधुनापि शृण्मः प्राचेतसस्य भणितिं भरताग्रजन्मन् । सत्ये यशस्तव शृणोति मृकण्डुसूनो\- र्धाताप्यतो जगति को हि भवादृशोऽन्यः ॥ 29॥ त्राणं समस्तजगतां तव किं न कार्यं सा किं न तत्र करणं करुणा तवैव । आख्याति कार्यकरणे तव नेति या वाङ्\- मुख्या न सा रघुपते भवति श्रुतीनाम् ॥ 30॥ तत्त्वम्पदे पदमसीति च यानि देव तेषां यदस्म्यभिलषन्नुपलब्धुमर्थान् । सेवे पदद्वयमतो मृदुलं न वादौ यद्दारुणैरपि ततो भवदर्थलाभः (? ) ॥ 31॥ प्रोथं यदुद्वहसि भूमिवहैकदंष्ट्रं विश्वप्रभो विघटिताभ्रघटाः सटा वा । रूपं तदुद्भटमपास्य रुचासि दिष्ट्या त्वं शम्बरारिरपि कैतवशम्बरारिः (? ) ॥ 32॥ दग्ध्वा निशाचरपुरी प्रथितस्तवैको भक्तेषु दानवपुरत्रितयं तथान्यः । त्वञ्चाशराव्युरसमस्यगुणैः प्रभो मे पुर्यष्टकप्रशमनेन लभस्व कीर्तिम् (? ) ॥ 33॥ धत्ते शिरांसि दश यस्सुकरो वधोऽस्य किं न त्वया निगमगीतसहस्त्रमूर्ध्ना । मोहं ममामितपदं यदि देव हन्याः कीर्तिस्तदा तव सहस्रपदो बहुः स्यात् ॥ 34॥ नम्रस्य मे भव विभो स्वयमेव नाथो नाथो भव त्वमिति चोदयितुं बिभेमि । येन स्वसा दशमुखस्य नियोजयन्ती नाथो भव त्वमिति नासिकया विहीना ॥ 35॥ पर्याकुलोऽस्मि किल पातकमेव कुर्वन् दीनं ततः करुणया कुरु मामपापम् । कर्तुं रघूद्वह नदीनमपापमुर्व्यां शक्तस्त्वमित्ययमपैति न लोकवादः ॥ 36॥ फल्गूनि यद्यपि फलानि न लिप्सते मे चेतः प्रभो तदपि नो भजति प्रकृत्या । मूर्त्यन्तरं व्रजवधूजनमोहनं ते जानाति फल्गु न फलं भुवि यत्प्रदातुम् ॥ 37॥ बर्हिश्छदग्रथितकेशमनर्हवेष\- मादाय गोपवनिताकुचकुङ्कुमाङ्कम् । ह्रीणो न राघव भवान् यदतः प्रतीमः पत्न्या ह्रिया विरहितोऽसि पुरा श्रियेव ॥ 38॥ भद्राय मेऽस्तु तव राघव बोधमुद्रा विद्रावयन्त्यखिलमान्तरमन्धकारम् । मन्त्रस्य ते परिपुनन्ति जगद्यथाष\- डष्टाक्षराण्य(पि तथैव) विवृण्वती सा ॥ 39॥ मन्दं निधेहि हृदि मे भगवन्नटव्यां पाषाणकण्टकसहिष्णु पदाम्बुजं ते । अङ्गुष्ठमात्रमथवात्र निधातुमर्ह\- स्याक्रान्तदुन्दुभितनूकठिनास्थिकूटम् ॥ 40॥ यज्ञेन देव तपसा यदनाशकेन दानेन च द्विजगणैर्विविदिष्यसे त्वम् । भाग्येन मे जनितृषा तदिदं यतस्त्वां चापेषुभाक् परमबुध्यत जामदग्न्यः ॥ 41॥ रम्योज्ज्वलस्तव पुरा रघुवीर देहः कामप्रदो यदभवत् कमलालयायै । चित्रं किमत्र चरणाम्बुजरेणुरेखा कामं ददौ न मुनये किमु गौतमाय ॥ 42॥ लङ्केशवक्षसि निविश्य यथा शरस्ते मन्दोदरीकुचतटीमणिहारचोरः । शुद्धे सतां हृदि गतस्त्वमपि प्रभो मे चित्ते तथा हर चिरोवनतामविद्याम् ॥ 43॥ वन्दे तवाङ्घ्रिकमलं श्वशुरं पयोधे\- स्तातं भुवश्च रघुपुङ्गव रेखया यत् । वज्रं बिभर्ति भजदार्तिगिरिं विभेत्तुं विद्यां नताय वितरेयमिति ध्वजं च ॥ 44॥ शम्भुः स्वयं निरदिशद्गिरिकन्यकायै यन्नाम राम तव नामसहस्रतुल्यम् । अर्थं भवन्तमपि तद्वहदेकमेव चित्रं ददाति गृणते चतुरः किलार्थान् ॥ 45॥ षट् ते विधिप्रभृतिभिः समवेक्षितानि मन्त्राक्षराणि ऋषिभिर्मनुवंशकेतो । एकेन यानि गुणितान्यपि मानसेन चित्रं नृणां त्रिदशतामुपलम्भयन्ति ॥ 46॥ सर्गस्थितिप्रलयकर्मसु चोदयन्ती माया गुणत्रयमयी जगतो भवन्तम् । ब्रह्मेति विष्णुरिति रुद्र इति त्रिधा ते नाम प्रभो दिशति चित्रमजन्मनोऽपि ॥ 47॥ हंसोऽसि मानसचरो महतां यतस्त्वं सम्भाव्यते कील ततस्तव पक्षपातः । मय्येनमर्पय न चेद्रघुनन्दन ? ? जिष्णोरपि त्रिभुवने समव ? ?॥ 48॥ लक्ष्मीर्यतोऽजनि यथैव जलाशयाना\- मेको रुषा तव तथा कृपयापि कार्यः । अन्योऽपि कश्चिदिति चेदहमेव वर्ते तादृग्विधस्तपनवंशमणे किमन्यैः ॥ 49॥ क्षन्तुं त्वमर्हसि रघूद्वह मेऽपराधान् सर्वंसहा ननु वधूरपि ते पुराणी । वासालयं च ननु हृत्कमलं मदीयं कान्तापरापि न हि किं कमलालया ते ॥ 50॥ इत्थं मम स्तुवदमर्त्यनिगद्यमान\- त्रय्यन्तमन्त्रमुखरीकृतपादपीठ । राजाधिराज कृपया रघुवीर वर्ण\- मालास्तवं त्वमवकर्णयितुं प्रसीद ॥ 51॥ इति श्रीमद्रामभद्रदीक्षितविरचितं श्रीरामवर्णमालिकास्तोत्रं सम्पूर्णम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}