श्रीरामविश्वरूपस्तवः

श्रीरामविश्वरूपस्तवः

सूत उवाच-- ततो बदरिकारण्यं पुण्यं प्राप्य सुधर्मधीः । व्यासं मुनिवरश्रेष्ठं नत्वा भीष्मोऽब्रवीद्वचः ॥ १॥ श्रीभीष्मः -- मया मुनिवरश्रेष्ठ विश्रुता हि सहस्रशः । गणेशशक्तिसूर्येशचक्रिणां स्तुतयोऽमलाः ॥ २॥ तेषु स्तोत्रेषु किं श्रेष्ठं ब्रूहि मे तन्मुनीश्वर । श्रीव्यासः -- त्वया निर्दिष्टदेवानां स्तोत्रेषु च परं वरम् ॥ ३॥ कोटिकोटिगुणाधिक्यं ब्रह्मणा कथितं पुरा । वैष्णवस्तोत्रवर्येषु सर्वेष्वपि नदीसुत ॥ ४॥ अनन्तपुण्यफलदा रामस्येयं महास्तुतिः । तामहं संप्रवक्ष्यामि श‍ृणु भीष्म शुचिव्रत ॥ ५॥ सर्वपापप्रशमनीं मानसेप्सितदायिनीम् । निहत्य रावणं सङ्ख्ये त्रिलोकीजनदुर्जयम् ॥ ६॥ महामोहमिवोद्रिक्तं ब्रह्मदत्तमहावरम् । रामः परमधर्मात्मा मायामानुषविग्रहः ॥ ७॥ अयोध्यानगरीं प्राप्तो वृत्रहेवामरावतीम् । अथ तस्मिन् दिने पुण्ये शुभलग्ने शुभान्विते ॥ ८॥ राघवस्याभिषेकार्थं मङ्गलं चक्रिरे जनाः । वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ॥ ९॥ मार्कण्डेयश्च मौद्गल्यः पर्वतो नारदस्तथा । एते महर्षयस्तत्र जपहोमपुरस्सरम् ॥ १०॥ अभिषेकं शुभं चक्रुः श्रीरामं रघुसत्तमम् । नानारत्नमये दिव्ये हेमपीठे शुभान्विते ॥ ११॥ निवेश्य सीतया तस्मिन् जनार्दनमिव श्रिया । सौवर्णकलशैर्दिव्यैर्नानारत्नमयैः शुभैः ॥ १२॥ सर्वतीर्थोदकैः पुण्यैर्मङ्गलद्रव्यसंयुतैः । दूर्वाग्रतुलसीपत्रगन्धपुष्पसमन्वितैः ॥ १३॥ मन्त्रपूतजलैः शुभ्रैर्मुनयः संशितव्रताः । जपन्तो वैष्णवान् मन्त्रांश्चतुर्वेदमयान् शुभान् ॥ १४॥ अभिषेकं शुभं चक्रुः काकुत्स्थं जगतां पतिम् । तस्मिन् शुभतरे लग्ने देवदुन्दुभयो दिवि ॥ १५॥ निनेदुः पुष्पवर्षाणि ववृषुश्च समन्ततः । दिव्याम्बरैर्भूषणैश्च दिव्यगन्धानुलेपनैः ॥ १६॥ पुष्पैर्नानाविधैर्दिव्यैर्देव्या सह रघूद्वहम् । अलङ्कृतः स शुशुभे मुनिभिर्वेदपारगैः ॥ १७॥ छत्रं च चामरं दिव्यं धृतवाँल्लक्ष्मणस्तदा । पार्श्वे भरतशत्रुघ्नौ तालवृन्तौ विवेजतुः ॥ १८॥ दर्पणं प्रददौ श्रीमान् राक्षसेन्द्रो विभीषणः । दधार पूर्णकलशं सुग्रीवो वानरेश्वरः ॥ १९॥ जाम्बवांश्च महातेजाः पुष्पमालां मनोरमाम् । वालिपुत्रस्तु ताम्बूलं सकर्पूरं ददौ प्रियात् ॥ २०॥ हनुमान् दीपिकां दिव्यां सुषेणस्तु ध्वजं शुभम् । परिवार्य महात्मानं मन्त्रिणःसमुपासिरे ॥ २१॥ धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्रवर्धनः । अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमः स्मृतः ॥ २२॥ राजानश्च नरव्याघ्रा नानाजनपदेश्वराः । पौराश्च नैगमा वृद्धा राजानः पर्युपासते ॥ २३॥ ऋक्षैश्च वानरेन्द्रैश्च मन्त्रिभिः पृथिवीश्वरैः । राक्षसैर्द्विजमुख्यैश्च किङ्करैश्च समन्वितः ॥ २४॥ परव्योम्नि यथा नित्यैर्दैवतैः कमलापतिः । तथा नृपवरः श्रीमान् साकेते शुशुभे सदा ॥ २५॥ इन्दीवरदलश्यामं पद्मपत्रनिभेक्षणम् । आजानुबाहुं काकुत्स्थं पीतवस्त्रधरं हरिम् ॥ २६॥ कम्बुग्रीवं महोरस्कं विचित्राभरणैर्युतम् । देव्या सह समासीनमभिषिक्तं रघूत्तमम् ॥ २७॥ विमानस्थाः सुरगणा हर्षनिर्भरमानसाः । तुष्टुवुर्जयशब्दैश्च गन्धर्वाप्सरसां गणाः ॥ २८॥ अभिषिक्तस्तदा रामो वसिष्ठाद्यैः समन्त्रिभिः । शुशुभे सीतया देव्या नारायण इव श्रिया ॥ २९॥ अत्यमर्त्यतया रूपमुपमातीतमुज्ज्वलम् । दृष्ट्वा तुष्टाव हृष्टात्मा शङ्करो द्रष्टुमागतः ॥ ३०॥ कृताञ्जलिपुटो भूत्वा सानन्दो गद्गदाकुलः । हर्षयन् सकलान् देवान् मुनीनपि च मानवान् ॥ ३१॥ रुद्रः -- नमो मूलप्रकृतये नित्याय परमात्मने । सच्चिदानन्दरूपाय विश्वरूपाय वेधसे ॥ ३२॥ नमो निरन्तरानन्दमूलकन्दाय विष्णवे । जगत्त्रयकृतानन्दमूर्तये दिव्यमूर्तये ॥ ३३॥ नमो ब्रह्मेशपूज्याय सर्वदेवमयाय च । नमो विष्णुस्वरूपाय सर्वरूपाय ते नरः ॥ ३४॥ उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मने । नमोऽस्तु निर्गतोपाधिस्वरूपाय मुदात्मने ॥ ३५॥ अनया दिव्यया देव्या सीतयोपाधिधारिणे । नमः पुम्प्रकृतिभ्यां च युवाभ्यां जगतां कृते ॥ ३६॥ जगन्मातापितृभ्यां च सीतायै राघवाय च । नमः प्रपञ्चरूपिण्यै निष्प्रपञ्चस्वरूपिणे ॥ ३७॥ नमो ध्येयस्वरूपिण्यै योगिध्येयात्मधारिणे । परिणामापरीणामनित्याभ्यां च नमो नमः ॥ ३८॥ कूटस्थबीजरूपाभ्यां जानक्यै राघवाय च । सीता लक्ष्मीर्भवान् विष्णुः सीता गौरी भवान् शिवः ॥ ३९॥ सीता स्वयं हि सावित्री स्वयं ब्रह्मा चतुर्मुखः । सीता शची भवानिन्द्रः सीता भैमी नलो भवान् ॥ ४०॥ सीता संहारिणी देवी यमरूपधरो भवान् । सीता तु मानसी देवी निरृतिस्त्वं रघूत्तम ॥ ४१॥ सीता तु भार्गवी देवी वरुणो यादसां पतिः । सीता सदागतिर्देवी जगत्प्राणधरो भवान् ॥ ४२॥ सीता तु सर्वसम्पत्तिः कुबेरस्त्वं जगत्पते । सीता च देवी रुद्राणी भवान् रुद्रो महाबलः ॥ ४३॥ सीता तु रोहिणी देवी चन्द्रस्त्वं लोकसौख्यदः । सीता संज्ञा भवान् सूर्यः सीता रात्रिर्भवान् दिनम् ॥ ४४॥ सीता देवी महाकाली महाकालो भवान् खलु । स्त्रीलिङ्गं त्रिषु लोकेषु यत्तत्सर्वं हि जानकी ॥ ४॥ पुन्नामलाञ्छितं वस्तु यत्तत्सर्वं भवान् प्रभो । सर्वत्र सर्वदेहेषु सीता षट्चक्रधारिणी ॥ ४६॥ तथा त्वमपि च क्षान्तस्त्रीजातिर्विश्वभासिनी । तस्माद्विश्वमिदं प्रोक्तं युवाभ्यां परिचिह्नितम् ॥ ४७॥ चिह्नितं शिवशक्तिभ्यां शरीरं नान्तरा प्रभो । आवां राम जगत्पूज्यौ मम पूज्यौ युवां सदा ॥ ४८॥ त्वन्नामजापिनी गौरी त्वन्मन्त्रजपवानहम् । मुमुक्षोर्मणिकण्ठ्यन्धु रन्ध्रोदकनिवासिनः (? ) ॥ ४९॥ अहं दिशामि ते मन्त्रं तारकब्रह्मवाचकम् । श्रीरामरामरामेतीत्येतत्तारकमुच्यते ॥ ५०॥ अतस्त्वं जानकीनाथ परं ब्रह्मासि निश्चितम् । त्वन्मायामोहिताः सर्वे न त्वां जानन्ति तत्त्वतः ॥ ५१॥ इत्युक्तः शम्भुना रामः प्रसादप्रवणोऽभवत् । विश्वरूपधरः श्रीमानद्भुताकारदर्शनः ॥ ५२॥ तं तथारूपमालोक्य नरवानरदेवताः । न द्रष्टुमपि शक्तास्ते तैजसं महदद्भुतम् ॥ ५३॥ भयाद्वै त्रिदशश्रेष्ठाः प्रणेमुश्चातिभक्तितः । भीता विज्ञाय रामोऽपि नरवानरदेवताः । मायामानुषतां प्राप्य सर्वानेवाब्रवीद्वचः ॥ ५४॥ श्रीरामचन्द्रः -- श‍ृणुध्वं देवता यो मां प्रत्यहं संस्तविष्यति । स्तवेन शम्भुनोक्तेन वेदतुल्येन मानवः ॥ ५५॥ विमुक्तः सर्वपापेभ्यो मत्सारूप्यं समश्नुते । रणे जयमवाप्नोति न क्कचित् परिभूयते ॥ ५६॥ भूतवेतालकृत्यादिग्रहैश्वापि न बाध्यते । अपुत्रो लभते पुत्रं पतिं विन्दति कन्यका ॥ ५७॥ दरिद्रः श्रियमाप्नोति स प्रभूतामनश्वराम् । सर्वलोकप्रियो विद्वान् सर्वभूपालपूजितः ॥ ५८॥ आत्मनोऽपि प्रियः स्त्रीणां जायते नात्र संशयः । निर्विघ्नः सर्वकार्येषु सर्वारम्भो भवेन्नरः ॥ ५५॥ यं यं कामयते मर्त्यः सुर्दुर्लभमनोरथम् । षण्मासात्तं तमाप्नोति स्तवस्यास्य प्रकीर्तनात् ॥ ६०॥ सर्ववेदेषु यत्पुण्यं सर्वतीर्थवरेषु च । सर्वयज्ञेषु दानेषु तत्सर्वं लभते फलम् ॥ ६१॥ श्रीव्यासः- इत्युक्त्वा रामचन्द्रोऽपि प्रपूज्य च महेश्वरम् । ब्रह्मादित्रिदशैः सर्वैर्विससर्ज समन्वितम् ॥ ६२॥ अर्चिता मानिताः सर्वानरवानर देवताः । विसृष्टा रामचन्द्रेण प्रीत्या परमया युताः ॥ ६३॥ इत्थं विसृष्टाः खलु ते च सर्वे स्वं स्वं पदं जग्मुरतीव तुष्टाः । हृष्टाः पठन्तः स्तवमीश्वरोक्तं रामं स्मरन्तो नरविश्वरूपम् ॥ ६४॥ इति श्रीपाद्मपुराणे श्रीरामविश्वरूपसन्दर्शनस्तवः सम्पूर्णः । Proofread by Aruna Narayanan
% Text title            : Shri Rama Vishvarupa Stava
% File name             : rAmavishvarUpastavaH.itx
% itxtitle              : rAmavishvarUpastavaH (padmapurANAntargataH)
% engtitle              : rAmavishvarUpastavaH
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH, Padmapurana
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org