% Text title : raamaaShTottarashatanaama stotraM % File name : raama108stAnanda.itx % Category : अष्टोत्तरशतनाम, राम, स्तोत्र, वाल्मीकि % Location : doc\_raama % Author : Valmiki % Transliterated by : Antaratma antaratma at Safe-mail.net , psaeaswaran at gmail % Proofread by : Antaratma antaratma at Safe-mail.net , psaeaswaran at gmail % Description-comments : from Anandaramayana yAgakANDa panchama sargaH % Latest update : July 4, 2006, August 24, 2014 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. rAmAShTottarashatanAma stotraM ..}## \itxtitle{.. rAmAShTottarashatanAmastotram ..}##\endtitles ## || atha श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम् ॥ विष्णुदास उवाच । गुरो ते प्रष्टुमिच्छामि तत्त्वं वद सविस्तरम् । कुम्भोदरेण मुनिना यत्स्तोत्रं समुदीरितम् ॥ 1॥ अष्टोत्तरशतं नाम्नां राघवस्य शुभप्रदम् । श्रवणे तस्य मे प्रीतिर्जाताऽस्ति कथयस्व तत् ॥ 2॥ श्रीरामदास उवाच । शृणु शिष्य महाबुद्धे सम्यक् पृष्टं त्वया मम । अष्टोत्तरशतं नाम्नां राघवस्य वदाम्यहम् ॥ 3॥ सर्वेश्वरः सर्वमयः सर्वभूतोपकारकः । सर्वेषामुकारार्थं यः साकारो निराकृतिः ॥ 4॥ स भवत्येव लोकेऽस्मिन् संसारभयनाशनः । यदा यदा हि लोकानां भयमुत्पद्यते तदा ॥ 5॥ अवतीर्याकरोच्छ्रीमान् दुष्टदैत्यविमर्द्दनम् । मत्स्यकूर्मवराहादिरूपेण परमार्थदृक् ॥ 6॥ तत्कालेषु च सर्वेषु सर्वेषामुपकारकृत् । साधूनां समचित्तानां भक्तानां भक्तवत्सलः ॥ 7॥ उपकर्तुं निराकारः सदाकारेण जायते । अजोऽयं जायतेऽनन्तो विश्रुतो भूतभावनः ॥ 8॥ तदा तदाऽवतरति भक्तानामनुकम्पया । क्षीराब्धौ देवदेवेशो लक्ष्मीनारायणो विभुः ॥ 9॥ आशेषैः शङ्खचक्राभ्यां देवैर्ब्रह्मादिभिः सह । शेषोऽभूल्लक्ष्मणो लक्ष्मीर्जानकी शङ्खचक्रके ॥ 10॥ जातौ भरतशत्रुघ्नौ देवाः सर्वेऽपि वानराः । आसन् पुरैव सर्वेऽपि देवानां भयशान्तये ॥ 11॥ तत्र नारायणो देवः श्रीराम इति विश्रुतः । सर्वलोकोपकाराय भूमौ स्वयमवातरत् ॥ 12॥ ध्यानमात्रेण देवेशो महापातकनाशकृत् । कीर्तनश्रवणाभ्यां च हत्याकोटिनिवारणः ॥ 13॥ कलौ स कीर्तनेनैव सर्वपापं व्यपोहति । राम रामेति रामेति ये वदन्त्यतिपापिनः ॥ 14॥ पापकोटिसहस्रेभ्यस्तानुद्धरति नान्यथा । अष्टोत्तरशतं नाम्नां तस्य स्तोत्रं वदाम्यहम् ॥ 15॥ OM अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । जानकीवल्लभः श्रीरामचन्द्रो देवता ॥ OM बीजम् । नमः शक्तिः । श्रीरामचन्द्रः कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ॥ षडङ्गन्यासः । OM नमो भगवते राजाधिराजाय परमात्मने हृदयाय नमः । OM नमो भगवते विद्याधिराजाय हयग्रीवाय शिरसे स्वाहा । OM नमो भगवते जानकीवल्लभाय शिखायै वषट् । OM नमो भगवते रघुनन्दनायामिततेजसे कवचाय हुम् । OM नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय नेत्रत्रयाय वौषट् । OM नमो भगवते सत्प्रकाशाय रामाय अस्त्राय फट् । इति दिग्बन्धः ॥ अङ्गुलीन्यासः । OM नमो भगवते राजाधिराजाय परमात्मने अङ्गुष्ठाभ्यां नमः । OM नमो भगवते विद्याधिराजाय हयग्रीवाय तर्जनीभ्यां नमः । OM नमो भगवते जानकीवल्लभाय मध्यमाभ्यां नमः । OM नमो भगवते रघुनन्दनायामिततेजसे अनामिकाभ्यां नमः । OM नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय कनिष्ठिकाभ्यां नमः । OM नमो भगवते सत्प्रकाशाय रामाय करतलकरपृष्ठाभ्यां नमः । अथ ध्यानम् । मन्दाराकृतिपुण्यधामविलसद्वक्षस्थलं कोमलं शान्तं कान्तमहेन्द्रनीलरुचिराभासं सहस्राननम् । वन्देऽहं रघुनन्दनं सुरपतिं कोदण्डदीक्षागुरुं रामं सर्वजगत्सुसेवितपदं सीतामनोवल्लभम् ॥ 16॥ अथ स्तोत्रम् । सहस्रशीर्ष्णे वै तुभ्यं सहस्राक्षाय ते नमः । नमः सहस्रहस्ताय सहस्रचरणाय च ॥ 17॥ नमो जीमूतवर्णाय नमस्ते विश्वतोमुख । अच्युताय नमस्तुभ्यं नमस्ते शेषशायिने ॥ 18॥ नमो हिरण्यगर्भाय पञ्चभूतात्मने नमः । नमो मूलप्रकृतये देवानां हितकारिणे ॥ 19॥ नमस्ते सर्वलोकेश सर्वदुःखनिषूदन । शङ्खचक्रगदापद्मजटामुकुटधारिणे ॥ 20॥ नमो गर्भाय तत्त्वाय ज्योतिषां ज्योतिषे नमः । OM नमो वासुदेवाय नमो दशरथात्मज ॥ 21॥ नमो नमस्ते राजेन्द्र सर्वसम्पत्प्रदाय च । नमः कारुण्यरूपाय कैकेयीप्रियकारिणे ॥ 22॥ नमो दन्ताय शान्ताय विश्वामित्रप्रियाय ते । यज्ञेशाय नमस्तुभ्यं नमस्ते क्रतुपालक ॥ 23॥ नमो नमः केशवाय नमो नाथाय शर्ङ्गिणे । नमस्ते रामचन्द्राय नमो नारायणाय च ॥ 24॥ नमस्ते रामचन्द्राय माधवाय नमो नमः । गोविन्द्राय नमस्तुभ्यं नमस्ते परमात्मने ॥ 25॥ नमस्ते विष्णुरूपाय रघुनाथाय ते नमः । नमस्तेऽनाथनाथाय नमस्ते मधुसूदन ॥ 26॥ त्रिविक्रम नमस्तेऽस्तु सीतायाः पतये नमः । वामनाय नमस्तुभ्यं नमस्ते राघवाय च ॥ 27॥ नमो नमः श्रीधराय जानकीवल्लभाय च । नमस्तेऽस्तु हृषीकेश कन्दर्पाय नमो नमः ॥ 28॥ नमस्ते पद्मनाभाय कौसल्याहर्षकारिणे । नमो राजीवनेत्राय नमस्ते लक्ष्मणाग्रज ॥ 29॥ नमो नमस्ते काकुत्स्थ नमो दामोदराय च । विभीषणपरित्रातर्नमः सङ्कर्षणाय च ॥ 30॥ वासुदेव नमस्तेऽस्तु नमस्ते शङ्करप्रिय । प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ 31॥ सदसद्भक्तिरूपाय नमस्ते पुरुषोत्तम । अधोक्षज नमस्तेऽस्तु सप्ततालहराय च ॥ 32॥ खरदूषणसंहर्त्रे श्रीनृसिम्हाय ते नमः । अच्युताय नमस्तुभ्यं नमस्ते सेतुबन्धक ॥ 33॥ जनार्दन नमस्तेऽस्तु नमो हनुमदाश्रय । उपेन्द्रचन्द्रवन्द्याय मारीचमथनाय च ॥ 34॥ नमो बालिप्रहरण नमः सुग्रीवराज्यद । जामदग्न्यमहादर्पहराय हरये नमः ॥ 35॥ नमो नमस्ते कृष्णाय नमस्ते भरताग्रज । नमस्ते पितृभक्ताय नमः शत्रुघ्नपूर्वज ॥ 36॥ अयोध्याधिपते तुभ्यं नमः शत्रुघ्नसेवित । नमो नित्याय सत्याय बुद्ध्यादिज्ञानरूपिणे ॥ 37॥ अद्वैतब्रह्मरूपाय ज्ञानगम्याय ते नमः । नमः पूर्णाय रम्याय माधवाय चिदात्मने ॥ 38॥ अयोध्येशाय श्रेष्ठाय चिन्मात्राय परात्मने । नमोऽहल्योद्धारणाय नमस्ते चापभञ्जिने ॥ 39॥ सीतारामाय सेव्याय स्तुत्याय परमेष्ठिने । नमस्ते बाणहस्ताय नमः कोदण्डधारिणे ॥ 40॥ नमः कबन्धहन्त्रे च वालिहन्त्रे नमोऽस्तु ते । नमस्तेऽस्तु दशग्रीवप्राणसंहारकारिणे ॥ 41॥ 108 अष्टोत्तरशतं नाम्नां रमचन्द्रस्य पावनम् एतत्प्रोक्तं मया श्रेष्ठ सर्वपातकनाशनम् ॥ 42॥ प्रचरिष्यति तल्लोके प्राण्यदृष्टवशाद्द्विज । तस्य कीर्तनमात्रेण जना यास्यन्ति सद्गतिम् ॥ 43॥ तावद्विजृम्भते पापं ब्रह्महत्यापुरःसरम्. यावन्नामाष्टकशतं पुरुषो न हि कीर्तयेत् ॥ 44॥ तावत्कलेर्महोत्साहो निःशङ्कं सम्प्रवर्तते । यावच्छ्रीरामचन्द्रस्य शतनाम्नां न कीर्तनम् ॥ 46॥ तावत्स्वरूपं रामस्य दुर्बोधं प्राणिनां स्फुटम् । यावन्न निष्ठया रामनाममाहात्म्यमुत्तमम् ॥ 47॥ कीर्तितं पठितं चित्ते धृतं संस्मारितं मुदा । अन्यतः शृणुयान्मर्त्यः सोऽपि मुच्येत पातकात् ॥ 48॥ ब्रह्महत्यादिपापानां निष्कृतिं यदि वाञ्छति । रामस्तोत्रं मासमेकं पठित्वा मुच्यते नरः ॥ 49॥ दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसम्भवम् । पापं सकृत्कीर्तनेन रामस्तोत्रं विनाशयेत् ॥ 50॥ श्रुतिस्मृतिपुराणेतिहासागमशतानि च । अर्हन्ति नाल्पां श्रीरामनामकीर्तिकलामपि ॥ 51॥ अष्टोत्तरशतं नाम्नां सीतारामस्य पावनम् । अस्य सङ्कीर्तनादेव सर्वान् कामान् लभेन्नरः ॥ 52॥ पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात् । स्त्रियं प्राप्नोति पत्न्यर्थी स्तोत्रपाठश्रवादिना ॥ 53॥ कुम्भोदरेण मुनिना येन स्तोत्रेण राघवः । स्तुतः पूर्वं यज्ञवाटे तदेतत्त्वां मयोदितम् ॥ 54॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये यागकाण्डे श्रीरामनामाष्टोत्तरशतनामस्तोत्रं नाम पञ्चमः सर्गः ॥ ## Encoded and proofread by Antaratma antaratma at Safe-mail.net PSA Easwaran psaeaswaran at gmail \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}