श्रीरघुनाथमङ्गलस्तोत्रम्

श्रीरघुनाथमङ्गलस्तोत्रम्

मङ्गलं लोकरामाय रघुरामाय मङ्गलम् । मङ्गलं पद्मवक्त्राय रामभद्राय मङ्गलम् ॥ १॥ मङ्गलं कोसलेन्द्राय रामचन्द्राय मङ्गलम् । मङ्गलं मम नाथाय रघुनाथाय मङ्गलम् ॥ २॥ मङ्गलं रणधीराय रघुवीराय मङ्गलम् । मङ्गलं सत्यसन्धाय राजसिंहाय मङ्गलम् ॥ ३॥ मङ्गलं निरवद्याय वेदवेद्याय मङ्गलम् । मङ्गलं मुक्तिमूलाय मेघनीलाय मङ्गलम् ॥ ४॥ मङ्गलं सत्वरध्वस्तरुद्रचापाय मङ्गलम् । मङ्गलं जानकीनेत्रपूर्णपात्राय मङ्गलम् ॥ ५॥ मङ्गलं मिथिलानाथमौलिरत्नाय मङ्गलम् । मङ्गलं निस्सपत्नाय मङ्गलं नीलशालिने ॥ ६॥ मङ्गलं मैथिलीधन्यवनवासाय मङ्गलम् । मङ्गलं लक्ष्मणोपात्तभृत्यकृत्याय मङ्गलम् ॥ ७॥ मङ्गलं गुहसङ्गेन गङ्गाकूलनिवासिने । मङ्गलं गौतमीतीरपारिजाताय मङ्गलम् ॥ ८॥ मङ्गलं दण्डकारण्यवासिनिर्वातचेतसे । मङ्गलं शबरीदत्तफलमूलाभिलाषिणे ॥ ९॥ मङ्गलं सद्गुणारोपचापहस्ताय मङ्गलम् । मङ्गलं वायुपुत्रेण वन्दनीयाय मङ्गलम् ॥ १०॥ मङ्गलं वालिसुग्रीवहर्षशोकाभिघातिने । मङ्गलं मैथिलीमौलिमणिरञ्जितवक्षसे ॥ ११॥ मङ्गलं सर्वलोकानां शरण्याय महीयसे । मङ्गलं सागरोत्साहश‍ृङ्गभङ्गविधायिने ॥ १२॥ मङ्गलं वासवामित्रमर्दनोवृत्तबाहवे । मङ्गलं विश्वमित्राय विद्रावणदयादृशे ॥ १३॥ मङ्गलं वीक्षमाणाय मैथिलीवदनाम्बुजम् । मङ्गलं विनिवृत्ताय पुरं पौरनिवृत्तये ॥ १४॥ मङ्गलं भरतप्रीतिप्राप्तराज्याय मङ्गलम् । मङ्गलं मैथिलीयोगमहनीयाय मङ्गलम् ॥ १५॥ मङ्गलं हारकोटीरपादपीठाय मङ्गलम् । मङ्गलं रणधुर्याय तुङ्गपन्नगशायिने ॥ १६॥ मङ्गलं सह्यजामात्यसान्निध्यकृतचेतसे । मङ्गलं मानुषे लोके वैकुण्ठमिति तिष्ठते ॥ १७॥ शेषशैलनिवासाय श्रीनिवासाय मङ्गलम् । मङ्गलं वेधसो वेदिमेदिनीग्रहमेधिने ॥ १८॥ वरदाय दयाधाम्ने वीरोदाराय मङ्गलम् । मङ्गलं धनदादानदत्तसक्तिषि सम्पदे (?) ॥ १९॥ मङ्गलं नारसिंहाय नरसिंहाय मङ्गलम् । मङ्गलं मामहीनीलानित्यमुक्तैकचक्षुषे ॥ २०॥ य इदं कीर्तयेन्नित्यं मङ्गलं मङ्गलस्तवम् । वर्तयेत् पुरतस्तस्य मङ्गलायतनं हरिः ॥ २१॥ इति श्रीरघुनाथमङ्गलं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Raghunatha Mangala Stotram
% File name             : raghunAthamangalastotram.itx
% itxtitle              : raghunAthamaNgalastotram
% engtitle              : raghunAthamangalastotram
% Category              : raama, mangala
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org