श्रीरामसहस्रनामावलिः श्रीमदानन्दरामायणे

श्रीरामसहस्रनामावलिः श्रीमदानन्दरामायणे

ॐ अस्य श्रीरामसहस्रनाममालामन्त्रस्य । विनायक ऋषिः । अनुष्टुप्छन्दः । श्रीरामो देवता । महाविष्णुरिति बीजम् । गुणभृन्निर्गुणो महानिति शक्तिः । सच्चिदानन्दविग्रह इति कीलकम् । श्रीरामप्रीत्यर्थे जपे विनियोगः ॥ अङ्गुलिन्यासः ॐ श्रीरामचन्द्राय अङ्गुष्ठाभ्यां नमः ॥ सीतापतये तर्जनीभ्यां नमः ॥ रघुनाथाय मध्यमाभ्यां नमः ॥ भरताग्रजाय अनामिकाभ्यां नमः ॥ दशरथात्मजाय कनिष्ठिकाभ्यां नमः ॥ हनुमत्प्रभवे करतलकरपृष्ठाभ्यां नमः ॥ हृदयादिन्यासः ॐ श्रीरामचन्द्राय हृदयाय नमः ॥ सीतापतये शिरसे स्वाहा । रघुनाथाय शिखायै वषट् । भरताग्रजाय कवचाय हुम् । दशरथात्मजाय नेत्रत्रयाय वौषट् । हनुमत्प्रभवे अस्त्राय फट् ॥ अथ ध्यानम् । ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलस्पर्धि नेत्रं प्रसन्नम् । वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥ ३१॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने संस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ३२॥ सौवर्णमण्डपे दिव्ये पुष्पके सुविराजिते । मूले कल्पतरोः स्वर्णपीठे सिंहाष्टसंयुते ॥ ३३॥ मृदुश्लक्ष्णतरे तत्र जानक्या सह संस्थितम् । रामं नीलोत्पलश्यामं द्विभुजं पीतवाससम् ॥ ३४॥ स्मितवक्त्रं सुखासीनं पद्मपत्रनिभेक्षणम् । किरीटहारकेयूरकुण्डलैः कटकादिभिः ॥ ३५॥ भ्राजमानं ज्ञानमुद्राधरं वीरासनस्थितम् । स्पृशन्तं स्तनयोरग्रे जानक्याः सव्यपाणिना ॥ ३६॥ वसिष्ठवामदेवाद्यैः सेवितं लक्ष्मणादिभिः । अयोध्यानगरे रम्ये ह्यभिषिक्तं रघूद्वहम् ॥ ३७॥ एवं ध्यात्वा जपेन्नित्यं रामनामसहस्रकम् । हत्याकोटियुतो वापि मुच्यते नात्र संशयः ॥ ३८॥ अथ श्रीरामसहस्रनामावलिः । ॐ रामाय नमः । ॐ श्रीमते नमः । ॐ महाविष्णवे नमः । ॐ जिष्णवे नमः । ॐ देवहितावहाय नमः । ॐ तत्त्वात्मने नमः । ॐ तारकब्रह्मणे नमः । ॐ शाश्वताय नमः । ॐ सर्वसिद्धिदाय नमः । ॐ श्रीमते नमः । ॐ राजीवलोचनाय नमः । ॐ श्रीरामाय नमः । ॐ रघुपुङ्गवाय नमः । ॐ रामभद्राय नमः । ॐ सदाचाराय नमः । ॐ राजेन्द्राय नमः । ॐ जानकीपतये नमः । ॐ अग्रगण्याय नमः । ॐ वरेण्याय नमः । ॐ वरदाय नमः । २० ॐ परमेश्वराय नमः । ॐ जनार्दनाय नमः । ॐ जितामित्राय नमः । ॐ परार्थैकप्रयोजनाय नमः । ॐ विश्वामित्रप्रियाय नमः । ॐ दात्रे नमः । ॐ शत्रुजिते नमः । ॐ शत्रुतापनाय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्ववेदादये नमः । ॐ शरण्याय नमः । ॐ वालिमर्दनाय नमः । ॐ ज्ञानभव्याय नमः । ॐ अपरिच्छेद्याय नमः । ॐ वाग्मिने नमः । ॐ सत्यव्रताय नमः । ॐ शुचये नमः । ॐ ज्ञानगम्याय नमः । ॐ दृढप्रज्ञाय नमः । ॐ स्वरध्वंसिने नमः । ४० ॐ प्रतापवते नमः । ॐ द्युतिमते नमः । ॐ आत्मवते नमः । ॐ वीराय नमः । ॐ जितक्रोधाय नमः । ॐ अरिमर्दनाय नमः । ॐ विश्वरूपाय नमः । ॐ विशालाक्षाय नमः । ॐ प्रभवे नमः । ॐ परिवृढाय नमः । ॐ दृढाय नमः । ॐ ईशाय नमः । ॐ खड्गधराय नमः । ॐ कौसल्येयाय नमः । ॐ अनसूयकाय नमः । ॐ विपुलांसाय नमः । ॐ महोरस्काय नमः । ॐ परमेष्ठिने नमः । ॐ परायणाय नमः । ॐ सत्यव्रताय नमः । ६० ॐ सत्यसन्धाय नमः । ॐ गुरवे नमः । ॐ परमधार्मिकाय नमः । ॐ लोकेशाय नमः । ॐ लोकवन्द्याय नमः । ॐ लोकात्मने नमः । ॐ लोककृते नमः । ॐ विभवे नमः । ॐ अनादये नमः । ॐ भगवते नमः । ॐ सेव्याय नमः । ॐ जितमायाय नमः । ॐ रघूद्वहाय नमः । ॐ रामाय नमः । ॐ दयाकराय नमः । ॐ दक्षाय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वपावनाय नमः । ॐ ब्रह्मण्याय नमः । ॐ नीतिमते नमः । ८० ॐ गोप्त्रे नमः । ॐ सर्वदेवमयाय नमः । ॐ हरये नमः । ॐ सुन्दराय नमः । ॐ पीतवाससे नमः । ॐ सूत्रकाराय नमः । ॐ पुरातनाय नमः । ॐ सौम्याय नमः । ॐ महर्षये नमः । ॐ कोदण्डाय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वकोविदाय नमः । ॐ कवये नमः । ॐ सुग्रीववरदाय नमः । ॐ सर्वपुण्याधिकप्रदाय नमः । ॐ भव्याय नमः । ॐ जितारिषड्वर्गाय नमः । ॐ महोदाराय नमः । ॐ अघनाशनाय नमः । ॐ सुकीर्तये नमः । १०० ॐ आदिपुरुषाय नमः । ॐ कान्ताय नमः । ॐ पुण्यकृतागमाय नमः । ॐ अकल्मषाय नमः । ॐ चतुर्बाहवे नमः । ॐ सर्वावासाय नमः । ॐ दुरासदाय नमः । ॐ स्मितभाषिणे नमः । ॐ निवृत्तात्मने नमः । ॐ स्मृतिमते नमः । ॐ वीर्यवते नमः । ॐ प्रभवे नमः । ॐ धीराय नमः । ॐ दान्ताय नमः । ॐ घनश्यामाय नमः । ॐ सर्वायुधविशारदाय नमः । ॐ अध्यात्मयोगनिलयाय नमः । ॐ सुमनसे नमः । ॐ लक्ष्मणाग्रजाय नमः । ॐ सर्वतीर्थमयाय नमः । १२० ॐ शूराय नमः । ॐ सर्वयज्ञफलप्रदाय नमः । ॐ यज्ञस्वरूपाय नमः । ॐ यज्ञेशाय नमः । ॐ जरामरणवर्जिताय नमः । ॐ वर्णाश्रमगुरवे नमः । ॐ वेर्णिने नमः । ॐ शत्रुजिते नमः । ॐ पुरुषोत्तमाय नमः । ॐ शिवलिङ्गप्रतिष्ठात्रे नमः । ॐ परमात्मने नमः । ॐ परापराय नमः । ॐ प्रमाणभूताय नमः । ॐ दुर्ज्ञेयाय नमः । ॐ पूर्णाय नमः । ॐ परपुरञ्जयाय नमः । ॐ अनन्तदृष्टये नमः । ॐ आनन्दाय नमः । ॐ धनुर्वेदाय नमः । ॐ धनुर्धराय नमः । १४० ॐ गुणाकराय नमः । ॐ गुणश्रेष्ठाय नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ अभिवाद्याय नमः । ॐ महाकायाय नमः । ॐ विश्वकर्मणे नमः । ॐ विशारदाय नमः । ॐ विनीतात्मने नमः । ॐ वीतरागाय नमः । ॐ तपस्वीशाय नमः । ॐ जनेश्वराय नमः । ॐ कल्याणाय नमः । ॐ प्रह्वतये नमः । ॐ कल्पाय नमः । ॐ सर्वेशाय नमः । ॐ सर्वकामदाय नमः । ॐ अक्षयाय नमः । ॐ पुरुषाय नमः । ॐ साक्षिणे नमः । ॐ केशवाय नमः । १६० ॐ पुरुषोत्तमाय नमः । ॐ लोकाध्यक्षाय नमः । ॐ महाकार्याय नमः । ॐ विभीषणवरप्रदाय नमः । ॐ आनन्दविग्रहाय नमः । ॐ ज्योतिषे नमः । ॐ हनुमत्प्रभवे नमः । ॐ अव्ययाय नमः । ॐ भ्राजिष्णवे नमः । ॐ सहनाय नमः । ॐ भोक्त्रे नमः । ॐ सत्यवादिने नमः । ॐ बहुश्रुताय नमः । ॐ सुखदाय नमः । ॐ कारणाय नमः । ॐ कर्त्रे नमः । ॐ भवबन्धविमोचनाय नमः । ॐ देवचूडामणये नमः । ॐ नेत्रे नमः । ॐ ब्रह्मण्याय नमः । १८० ॐ ब्रह्मवर्धनाय नमः । ॐ संसारतारकाय नमः । ॐ रामाय नमः । ॐ सर्वदुःखविमोक्षकृते नमः । ॐ विद्वत्तमाय नमः । ॐ विश्वकर्त्रे नमः । ॐ विश्वकृते नमः । ॐ विश्वकर्मणे नमः । ॐ नित्याय नमः । ॐ नियतकल्याणाय नमः । ॐ सीताशोकविनाशकृते नमः । ॐ काकुत्स्थाय नमः । ॐ पुण्डरीकाक्षाय नमः । ॐ विश्वामित्रभयापहाय नमः । ॐ मारीचमथनाय नमः । ॐ रामाय नमः । ॐ विराधवधपण्डिताय नमः । ॐ दुःस्वप्ननाशनाय नमः । ॐ रम्याय नमः । ॐ किरीटिने नमः । २०० ॐ त्रिदशाधिपाय नमः । ॐ महाधनुषे नमः । ॐ महाकायाय नमः । ॐ भीमाय नमः । ॐ भीमपराक्रमाय नमः । ॐ तत्त्वस्वरूपाय नमः । ॐ तत्त्वज्ञाय नमः । ॐ तत्त्ववादिने नमः । ॐ सुविक्रमाय नमः । ॐ भूतात्मने नमः । ॐ भूतकृते नमः । ॐ स्वामिने नमः । ॐ कालज्ञानिने नमः । ॐ महावपुषे नमः । ॐ अनिर्विण्णाय नमः । ॐ गुणग्रामाय नमः । ॐ निष्कलङ्काय नमः । ॐ कलङ्कहर्त्रे नमः । ॐ स्वभावभद्राय नमः । ॐ शत्रुघ्नाय नमः । २२० ॐ केशवाय नमः । ॐ स्थाणवे नमः । ॐ ईश्वराय नमः । ॐ भूतादये नमः । ॐ शम्भवे नमः । ॐ आदित्याय नमः । ॐ स्थविष्ठाय नमः । ॐ शाश्वताय नमः । ॐ ध्रुवाय नमः । ॐ कवचिने नमः । ॐ कुण्डलिने नमः । ॐ चक्रिणे नमः । ॐ खड्गिने नमः । ॐ भक्तजनप्रियाय नमः । ॐ अमृत्यवे नमः । ॐ जन्मरहिताय नमः । ॐ सर्वजिते नमः । ॐ सर्वगोचराय नमः । ॐ अनुत्तमाय नमः । ॐ अप्रमेयात्मने नमः । २४० ॐ सर्वात्मने नमः । ॐ गुणसागराय नमः । ॐ रामाय नमः । ॐ समात्मने नमः । ॐ समगाय नमः । ॐ जटामुकुटमण्डिताय नमः । ॐ अजेयाय नमः । ॐ सर्वभूतात्मने नमः । ॐ विष्वक्सेनाय नमः । ॐ महातपसे नमः । ॐ लोकाध्यक्षाय नमः । ॐ महाबाहवे नमः । ॐ अमृताय नमः । ॐ वेदवित्तमाय नमः । ॐ सहिष्णवे नमः । ॐ सद्गतये नमः । ॐ शास्त्रे नमः । ॐ विश्वयोनये नमः । ॐ महाद्युतये नमः । ॐ अतीन्द्राय नमः । २६० ॐ ऊर्जिताय नमः । ॐ प्रांशवे नमः । ॐ उपेन्द्राय नमः । ॐ वामनाय नमः । ॐ बलये नमः । ॐ धनुर्वेदाय नमः । ॐ विधात्रे नमः । ॐ ब्रह्मणे नमः । ॐ विष्णवे नमः । ॐ शङ्कराय नमः । ॐ हंसाय नमः । ॐ मरीचये नमः । ॐ गोविन्दाय नमः । ॐ रत्नगर्भाय नमः । ॐ महद्द्युतये नमः । ॐ व्यासाय नमः । ॐ वाचस्पतये नमः । ॐ सर्वदर्पितासुरमर्दनाय नमः । ॐ जानकीवल्लभाय नमः । ॐ श्रीमते नमः । २८० ॐ प्रकटाय नमः । ॐ प्रीतिवर्धनाय नमः । ॐ सम्भवाय नमः । ॐ अतीन्द्रियाय नमः । ॐ वेद्याय नमः । ॐ निर्देशाय नमः । ॐ जाम्बवत्प्रभवे नमः । ॐ मदनाय नमः । ॐ मन्मथाय नमः । ॐ व्यापिने नमः । ॐ विश्वरूपाय नमः । ॐ निरञ्जनाय नमः । ॐ नारायणाय नमः । ॐ अग्रण्ये नमः । ॐ साधवे नमः । ॐ जटायुप्रीतिवर्धनाय नमः । ॐ नैकरूपाय नमः । ॐ जगन्नाथाय नमः । ॐ सुरकार्यहिताय नमः । ॐ प्रभवे नमः । ३०० ॐ जितक्रोधाय नमः । ॐ जितारातये नमः । ॐ प्लवगाधिपराज्यदाय नमः । ॐ वसुदाय नमः । ॐ सुभुजाय नमः । ॐ नैकमायाय नमः । ॐ भव्याय नमः । ॐ प्रमोदनाय नमः । ॐ चण्डांशवे नमः । ॐ सिद्धिदाय नमः । ॐ कल्पाय नमः । ॐ शरणागतवत्सलाय नमः । ॐ अगदाय नमः । ॐ रोगहर्त्रे नमः । ॐ मन्त्रज्ञाय नमः । ॐ मन्त्रभावनाय नमः । ॐ सौमित्रिवत्सलाय नमः । ॐ धुर्याय नमः । ॐ व्यक्ताव्यक्तस्वरूपधृते नमः । ॐ वसिष्ठाय नमः । ३२० ॐ ग्रामण्ये नमः । ॐ श्रीमते नमः । ॐ अनुकूलाय नमः । ॐ प्रियंवदाय नमः । ॐ अतुलाय नमः । ॐ सात्त्विकाय नमः । ॐ धीराय नमः । ॐ शरासनविशारदाय नमः । ॐ ज्येष्ठाय नमः । ॐ सर्वगुणोपेताय नमः । ॐ शक्तिमते नमः । ॐ ताटकान्तकाय नमः । ॐ वैकुण्ठाय नमः । ॐ प्राणिनां प्राणाय नमः । ॐ कमलाय नमः । ॐ कमलाधिपाय नमः । ॐ गोवर्धनधराय नमः । ॐ मत्स्यरूपाय नमः । ॐ कारुण्यसागराय नमः । ॐ कुम्भकर्णप्रभेत्त्रे नमः । ३४० ॐ गोपिगोपालसंवृताय नमः । ॐ मायाविने नमः । ॐ व्यापकाय नमः । ॐ व्यापिने नमः । ॐ रैणुकेयबलापहाय नमः । ॐ पिनाकमथनाय नमः । ॐ वन्द्याय नमः । ॐ समर्थाय नमः । ॐ गरुडध्वजाय नमः । ॐ लोकत्रयाश्रयाय नमः । ॐ लोकभरिताय नमः । ॐ भरताग्रजाय नमः । ॐ श्रीधराय नमः । ॐ सङ्गतये नमः । ॐ लोकसाक्षिणे नमः । ॐ नारायणाय नमः । ॐ विभवे नमः । ॐ मनोरूपिणे नमः । ॐ मनोवेगिने नमः । ॐ पूर्णाय नमः । ३६० ॐ पुरुषपुङ्गवाय नमः । ॐ यदुश्रेष्ठाय नमः । ॐ यदुपतये नमः । ॐ भूतावासाय नमः । ॐ सुविक्रमाय नमः । ॐ तेजोधराय नमः । ॐ धराधराय नमः । ॐ चतुर्मूर्तये नमः । ॐ महानिधये नमः । ॐ चाणूरमथनाय नमः । ॐ शान्ताय नमः । ॐ वन्द्याय नमः । ॐ भरतवन्दिताय नमः । ॐ शब्दातिगाय नमः । ॐ गभीरात्मने नमः । ॐ कोमलाङ्गाय नमः । ॐ प्रजागराय नमः । ॐ लोकोर्ध्वगाय नमः । ॐ शेषशायिने नमः । ॐ क्षीराब्धिनिलयाय नमः । ३८० ॐ अमलाय नमः । ॐ आत्मज्योतिषे नमः । ॐ अदीनात्मने नमः । ॐ सहस्रार्चिषे नमः । ॐ सहस्रपादाय नमः । ॐ अमृतांशवे नमः । ॐ महीगर्ताय नमः । ॐ निवृत्तविषयस्पृहाय नमः । ॐ त्रिकालज्ञाय नमः । ॐ मुनये नमः । ॐ साक्षिणे नमः । ॐ विहायसगतये नमः । ॐ कृतिने नमः । ॐ पर्जन्याय नमः । ॐ कुमुदाय नमः । ॐ भूतावासाय नमः । ॐ कमललोचनाय नमः । ॐ श्रीवत्सवक्षसे नमः । ॐ श्रीवासाय नमः । ॐ वीरहने नमः । ४०० ॐ लक्ष्मणाग्रजाय नमः । ॐ लोकाभिरामाय नमः । ॐ लोकारिमर्दनाय नमः । ॐ सेवकप्रियाय नमः । ॐ सनातनतमाय नमः । ॐ मेघश्यामलाय नमः । ॐ राक्षसान्तकाय नमः । ॐ दिव्यायुधधराय नमः । ॐ अप्रमेयाय नमः । ॐ जितेन्द्रियाय नमः । ॐ भूदेववन्द्याय नमः । ॐ जनकप्रियकृते नमः । ॐ प्रपितामहाय नमः । ॐ उत्तमाय नमः । ॐ सात्त्विकाय नमः । ॐ सत्याय नमः । ॐ सत्यसन्धाय नमः । ॐ त्रिविक्रमाय नमः । ॐ सुवृत्ताय नमः । ॐ सुगमाय नमः । ४२० ॐ सूक्ष्माय नमः । ॐ सुघोषाय नमः । ॐ सुखदाय नमः । ॐ सुहृदे नमः । ॐ दामोदराय नमः । ॐ अच्युताय नमः । ॐ शार्ङ्गिणे नमः । ॐ मथुराधिपाय नमः । ॐ वामनाय नमः । ॐ देवकीनन्दनाय नमः । ॐ शौरये नमः । ॐ कैटभमर्दनाय नमः । ॐ सप्ततालप्रभेत्त्रे नमः । ॐ मित्रवंशप्रवर्धनाय नमः । ॐ कालस्वरूपिणे नमः । ॐ कालात्मने नमः । ॐ कालाय नमः । ॐ कल्याणदाय नमः । ॐ कलये नमः । ॐ संवत्सराय नमः । ४४० ॐ ऋतवे नमः । ॐ पक्षाय नमः । ॐ अयनाय नमः । ॐ दिवसाय नमः । ॐ युगाय नमः । ॐ स्तव्याय नमः । ॐ विविक्ताय नमः । ॐ निर्लेपाय नमः । ॐ सर्वव्यापिने नमः । ॐ निराकुलाय नमः । ॐ अनादिनिधनाय नमः । ॐ सर्वलोकपूज्याय नमः । ॐ निरामयाय नमः । ॐ रसाय नमः । ॐ रसज्ञाय नमः । ॐ सारज्ञाय नमः । ॐ लोकसाराय नमः । ॐ रसात्मकाय नमः । ॐ सर्वदुःखातिगाय नमः । ॐ विद्याराशये नमः । ४६० ॐ परमगोचराय नमः । ॐ शेषाय नमः । ॐ विशेषाय नमः । ॐ विगतकल्मषाय नमः । ॐ रघुपुङ्गवाय नमः । ॐ वर्णश्रेष्ठाय नमः । ॐ वर्णभाव्याय नमः । ॐ वर्णाय नमः । ॐ वर्णगुणोज्ज्वलाय नमः । ॐ कर्मसाक्षिणे नमः । ॐ गुणश्रेष्ठाय नमः । ॐ देवाय नमः । ॐ सुरवरप्रदाय नमः । ॐ देवाधिदेवाय नमः । ॐ देवर्षये नमः । ॐ देवासुरनमस्कृताय नमः । ॐ सर्वदेवमयाय नमः । ॐ चक्रिणे नमः । ॐ शार्ङ्गपाणये नमः । ॐ रघूत्तमाय नमः । ४८० ॐ मनोगुप्तये नमः । ॐ अहङ्काराय नमः । ॐ प्रकृतये नमः । ॐ पुरुषाय नमः । ॐ अव्ययाय नमः । ॐ न्यायाय नमः । ॐ न्यायिने नमः । ॐ नयिने नमः । ॐ नयाय नमः । ॐ श्रीमते नमः । ॐ नगधराय नमः । ॐ ध्रुवाय नमः । ॐ लक्ष्मीविश्वम्भराय नमः । ॐ भर्त्रे नमः । ॐ देवेन्द्राय नमः । ॐ बलिमर्दनाय नमः । ॐ बाणारिमर्दनाय नमः । ॐ यज्वने नमः । ॐ उत्तमाय नमः । ॐ मुनिसेविताय नमः । ५०० ॐ देवाग्रण्ये नमः । ॐ शिवध्यानतत्पराय नमः । ॐ परमाय नमः । ॐ पराय नमः । ॐ सामगेयाय नमः । ॐ प्रियाय नमः । ॐ शूरय नमः । ॐ पूर्णकीर्तये नमः । ॐ सुलोचनाय नमः । ॐ अव्यक्तलक्षणाय नमः । ॐ व्यक्ताय नमः । ॐ दशास्यद्विपकेसरिणे नमः । ॐ कलानिधये नमः । ॐ कलानाथाय नमः । ॐ कमलानन्दवर्धनाय नमः । ॐ पुण्याय नमः । ॐ पुण्याधिकाय नमः । ॐ पूर्णाय नमः । ॐ पूर्वाय नमः । ॐ पूरयित्रे नमः । ५२० ॐ रवये नमः । ॐ जटिलाय नमः । ॐ कल्मषध्वान्तप्रभञ्जन-विभावसवे नमः । ॐ जयिने नमः । ॐ जितारये नमः । ॐ सर्वादये नमः । ॐ शमनाय नमः । ॐ भवभञ्जनाय नमः । ॐ अलङ्करिष्णवे नमः । ॐ अचलाय नमः । ॐ रोचिष्णवे नमः । ॐ विक्रमोत्तमाय नमः । ॐ आशवे नमः । ॐ शब्दपतये नमः । ॐ शब्दगोचराय नमः । ॐ रञ्जनाय नमः । ॐ लघवे नमः । ॐ निःशब्दपुरुषाय नमः । ॐ मायाय नमः । ॐ स्थूलाय नमः । ५४० ॐ सूक्ष्माय नमः । ॐ विलक्षणाय नमः । ॐ आत्मयोनये नमः । ॐ अयोनये नमः । ॐ सप्तजिह्वाय नमः । ॐ सहस्रपादाय नमः । ॐ सनातनतमाय नमः । ॐ स्रग्विणे नमः । ॐ पेशलाय नमः । ॐ विजिताम्बराय नमः । ॐ शक्तिमते नमः । ॐ शङ्खभृते नमः । ॐ नाथाय नमः । ॐ गदाधराय नमः । ॐ रथाङ्गभृते नमः । ॐ निरीहाय नमः । ॐ निर्विकल्पाय नमः । ॐ चिद्रूपाय नमः । ॐ वीतसाध्वसाय नमः । ॐ सनातनाय नमः । ५६० ॐ सहस्राक्षाय नमः । ॐ शतमूर्तये नमः । ॐ घनप्रभाय नमः । ॐ हृत्पुण्डरीकशयनाय नमः । ॐ कठिनाय नमः । ॐ द्रवाय नमः । ॐ सूर्याय नमः । ॐ ग्रहपतये नमः । ॐ श्रीमते नमः । ॐ समर्थाय नमः । ॐ अनर्थनाशनाय नमः । ॐ अधर्मशत्रवे नमः । ॐ रक्षोघ्नाय नमः । ॐ पुरुहूताय नमः । ॐ पुरस्तुताय नमः । ॐ ब्रह्मगर्भाय नमः । ॐ बृहद्गर्भाय नमः । ॐ धर्मधेनवे नमः । ॐ धनागमाय नमः । ॐ हिरण्यगर्भाय नमः । ५८० ॐ ज्योतिष्मते नमः । ॐ सुललाटाय नमः । ॐ सुविक्रमाय नमः । ॐ शिवपूजारताय नमः । ॐ श्रीमते नमः । ॐ भवानीप्रियकृते नमः । ॐ वशिने नमः । ॐ नराय नमः । ॐ नारायणाय नमः । ॐ श्यामाय नमः । ॐ कपर्दिने नमः । ॐ नीललोहिताय नमः । ॐ रुद्राय नमः । ॐ पशुपतये नमः । ॐ स्थाणवे नमः । ॐ र्विश्वामित्राय नमः । ॐ द्विजेश्वराय नमः । ॐ मातामहाय नमः । ॐ मातरिश्वने नमः । ॐ विरिञ्चिने नमः । ६०० ॐ विष्टरश्रवसे नमः । ॐ सर्वभूतानां अक्षोभ्याय नमः । ॐ चण्डाय नमः । ॐ सत्यपराक्रमाय नमः । ॐ वालखिल्याय नमः । ॐ महाकल्पाय नमः । ॐ कल्पवृक्षाय नमः । ॐ कलाधराय नमः । ॐ निदाघाय नमः । ॐ तपनाय नमः । ॐ मेघाय नमः । ॐ शुक्राय नमः । ॐ परबलापहृदे नमः । ॐ वसुश्रवसे नमः । ॐ कव्यवाहाय नमः । ॐ प्रतप्ताय नमः । ॐ विश्वभोजनाय नमः । ॐ रामाय नमः । ॐ नीलोत्पलश्यामाय नमः । ॐ ज्ञानस्कन्दाय नमः । ६२० ॐ महाद्युतये नमः । ॐ कबन्धमथनाय नमः । ॐ दिव्याय नमः । ॐ कम्बुग्रीवाय नमः । ॐ शिवप्रियाय नमः । ॐ सुखिने नमः । ॐ नीलाय नमः । ॐ सुनिष्पन्नाय नमः । ॐ सुलभाय नमः । ॐ शिशिरात्मकाय नमः । ॐ असंसृष्टाय नमः । ॐ अतिथये नमः । ॐ शूराय नमः । ॐ प्रमाथिने नमः । ॐ पापनाशकृते नमः । ॐ पवित्रपादाय नमः । ॐ पापारये नमः । ॐ मणिपूराय नमः । ॐ नभोगतये नमः । ॐ उत्तारणाय नमः । ६४० ॐ दुष्कृतिहने नमः । ॐ दुर्धर्षाय नमः । ॐ दुःसहाय नमः । ॐ बलाय नमः । ॐ अमृतेशाय नमः । ॐ अमृतवपुषे नमः । ॐ धर्मिणे नमः । ॐ धर्माय नमः । ॐ कृपाकराय नमः । ॐ भगाय नमः । ॐ विवस्वते नमः । ॐ आदित्याय नमः । ॐ योगाचार्याय नमः । ॐ दिवस्पतये नमः । ॐ उदारकीर्तये नमः । ॐ उद्योगिने नमः । ॐ वाङ्मयाय नमः । ॐ सदसन्मयाय नमः । ॐ नक्षत्रमानिने नमः । ॐ नाकेशाय नमः । ६६० ॐ स्वाधिष्ठानाय नमः । ॐ षडाश्रयाय नमः । ॐ चतुर्वर्गफलाय नमः । ॐ वर्णशक्तित्रयफलाय नमः । ॐ निधये नमः । ॐ निधानगर्भाय नमः । ॐ निर्व्याजाय नमः । ॐ निरीशाय नमः । ॐ व्यालमर्दनाय नमः । ॐ श्रीवल्लभाय नमः । ॐ शिवारम्भाय नमः । ॐ शान्ताय नमः । ॐ भद्राय नमः । ॐ समञ्जयाय नमः । ॐ भूशायिने नमः । ॐ भूतकृते नमः । ॐ भूतये नमः । ॐ भूषणाय नमः । ॐ भूतभावनाय नमः । ॐ अकायाय नमः । ६८० ॐ भक्तकायस्थाय नमः । ॐ कालज्ञानिने नमः । ॐ महापटवे नमः । ॐ परार्धवृत्तये नमः । ॐ अचलाय नमः । ॐ विविक्ताय नमः । ॐ श्रुतिसागराय नमः । ॐ स्वभावभद्राय नमः । ॐ मध्यस्थाय नमः । ॐ संसारभयनाशनाय नमः । ॐ वेद्याय नमः । ॐ वैद्याय नमः । ॐ वियद्गोप्त्रे नमः । ॐ सर्वामरमुनीश्वराय नमः । ॐ सुरेन्द्राय नमः । ॐ कारणाय नमः । ॐ कर्मकराय नमः । ॐ कर्मिणे नमः । ॐ अधोक्षजाय नमः । ॐ धैर्याय नमः । ७०० ॐ अग्रधुर्याय नमः । ॐ धात्रीशाय नमः । ॐ सङ्कल्पाय नमः । ॐ शर्वरीपतये नमः । ॐ परमार्थगुरवे नमः । ॐ दृष्टये नमः । ॐ सुचिराश्रितवत्सलाय नमः । ॐ विष्णवे नमः । ॐ जिष्णवे नमः । ॐ विभवे नमः । ॐ यज्ञाय नमः । ॐ यज्ञेशाय नमः । ॐ यज्ञपालकाय नमः । ॐ प्रभवे नमः । ॐ विष्णवे नमः । ॐ ग्रसिष्णवे नमः । ॐ लोकात्मने नमः । ॐ लोकपालकाय नमः । ॐ केशवाय नमः । ॐ केशिहने नमः । ७२० ॐ काव्याय नमः । ॐ कवये नमः । ॐ कारणकारणाय नमः । ॐ कालकर्त्रे नमः । ॐ कालशेषाय नमः । ॐ वासुदेवाय नमः । ॐ पुरुष्टुताय नमः । ॐ आदिकर्त्रे नमः । ॐ वराहाय नमः । ॐ वामनाय नमः । ॐ मधुसूदनाय नमः । ॐ नरनारायणाय नमः । ॐ हंसाय नमः । ॐ विष्वक्सेनाय नमः । ॐ जनार्दनाय नमः । ॐ विश्वकर्त्रे नमः । ॐ महायज्ञाय नमः । ॐ ज्योतिष्मते नमः । ॐ पुरुषोत्तमाय नमः । ॐ वैकुण्ठाय नमः । ७४० ॐ पुण्डरीकाक्षाय नमः । ॐ कृष्णाय नमः । ॐ सूर्याय नमः । ॐ सुरार्चिताय नमः । ॐ नारसिम्हाय नमः । ॐ महाभीमाय नमः । ॐ वज्रदंष्ट्राय नमः । ॐ नखायुधाय नमः । ॐ आदिदेवाय नमः । ॐ जगत्कर्त्रे नमः । ॐ योगीशाय नमः । ॐ गरुडध्वजाय नमः । ॐ गोविन्दाय नमः । ॐ गोपतये नमः । ॐ गोप्त्रे नमः । ॐ भूपतये नमः । ॐ भुवनेश्वराय नमः । ॐ पद्मनाभाय नमः । ॐ हृषीकेशाय नमः । ॐ धात्रे नमः । ७६० ॐ दामोदराय नमः । ॐ प्रभवे नमः । ॐ त्रिविक्रमाय नमः । ॐ त्रिलोकेशाय नमः । ॐ ब्रह्मेशाय नमः । ॐ प्रीतिवर्धनाय नमः । ॐ संन्यासिने नमः । ॐ शास्त्रतत्त्वज्ञाय नमः । ॐ मन्दिराय नमः । ॐ गिरिशाय नमः । ॐ नताय नमः । ॐ वामनाय नमः । ॐ दुष्टदमनाय नमः । ॐ गोविन्दाय नमः । ॐ गोपवल्लभाय नमः । ॐ भक्तप्रियाय नमः । ॐ अच्युताय नमः । ॐ सत्याय नमः । ॐ सत्यकीर्तये नमः । ॐ धृतये नमः । ७८० ॐ स्मृतये नमः । ॐ कारुण्याय नमः । ॐ करुणाय नमः । ॐ व्यासाय नमः । ॐ पापहने नमः । ॐ शान्तिवर्धनाय नमः । ॐ बदरीनिलयाय नमः । ॐ शान्ताय नमः । ॐ तपस्विने नमः । ॐ वैद्युताय नमः । ॐ प्रभवे नमः । ॐ भूतावासाय नमः । ॐ महावासाय नमः । ॐ श्रीनिवासाय नमः । ॐ श्रियःपतये नमः । ॐ तपोवासाय नमः । ॐ मुदावासाय नमः । ॐ सत्यवासाय नमः । ॐ सनातनाय नमः । ॐ पुष्कराय नमः । ८०० ॐ पुरुषाय नमः । ॐ पुण्याय नमः । ॐ पुष्कराक्षाय नमः । ॐ महेश्वराय नमः । ॐ पूर्णमूर्तये नमः । ॐ पुराणज्ञाय नमः । ॐ पुण्यदाय नमः । ॐ प्रीतिवर्धनाय नमः । ॐ पूर्णरूपाय नमः । ॐ कालचक्रप्रवर्तनसमाहिताय नमः । ॐ नारायणाय नमः । ॐ परञ्ज्योतिषे नमः । ॐ परमात्मने नमः । ॐ सदाशिवाय नमः । ॐ शङ्खिने नमः । ॐ चक्रिणे नमः । ॐ गदिने नमः । ॐ शार्ङ्गिणे नमः । ॐ लाङ्गलिने नमः । ॐ मुसलिने नमः । ८२० ॐ हलिने नमः । ॐ किरीटिने नमः । ॐ कुण्डलिने नमः । ॐ हारिणे नमः । ॐ मेखलिने नमः । ॐ कवचिने नमः । ॐ ध्वजिने नमः । ॐ योद्ध्रे नमः । ॐ जेत्रे नमः । ॐ महावीर्याय नमः । ॐ शत्रुघ्नाय नमः । ॐ शत्रुतापनाय नमः । ॐ शास्त्रे नमः । ॐ शास्त्रकराय नमः । ॐ शास्त्राय नमः । ॐ शङ्कराय नमः । ॐ शङ्करस्तुताय नमः । ॐ सारथिने नमः । ॐ सात्त्विकाय नमः । ॐ स्वामिने नमः । ८४० ॐ सामवेदप्रियाय नमः । ॐ समाय नमः । ॐ पवनाय नमः । ॐ सम्हिताय नमः । ॐ शक्तये नमः । ॐ सम्पूर्णाङ्गाय नमः । ॐ समृद्धिमते नमः । ॐ स्वर्गदाय नमः । ॐ कामदाय नमः । ॐ श्रीदाय नमः । ॐ कीर्तिदाय नमः । ॐ कीर्तिदायकाय नमः । ॐ मोक्षदाय नमः । ॐ पुण्डरीकाक्षाय नमः । ॐ क्षीराब्धिकृतकेतनाय नमः । ॐ सर्वात्मने नमः । ॐ सर्वलोकेशाय नमः । ॐ प्रेरकाय नमः । ॐ पापनाशनाय नमः । ॐ वैकुण्ठाय नमः । ८६० ॐ पुण्डरीकाक्षाय नमः । ॐ सर्वदेवनमस्कृताय नमः । ॐ सर्वव्यापिने नमः । ॐ जगन्नाथाय नमः । ॐ सर्वलोकमहेश्वराय नमः । ॐ सर्गस्थित्यन्तकृते नमः । ॐ देवाय नमः । ॐ सर्वलोकसुखावहाय नमः । ॐ अक्षयाय नमः । ॐ शाश्वताय नमः । ॐ अनन्ताय नमः । ॐ क्षयवृद्धिविवर्जिताय नमः । ॐ निर्लेपाय नमः । ॐ निर्गुणाय नमः । ॐ सूक्ष्माय नमः । ॐ निर्विकाराय नमः । ॐ निरञ्जनाय नमः । ॐ सर्वोपाधिविनिर्मुक्ताय नमः । ॐ सत्तामात्रव्यवस्थिताय नमः । ॐ अधिकारिणे नमः । ८८० ॐ विभवे नमः । ॐ नित्याय नमः । ॐ परमात्मने नमः । ॐ सनातनाय नमः । ॐ अचलाय नमः । ॐ निश्चलाय नमः । ॐ व्यापिने नमः । ॐ नित्यतृप्ताय नमः । ॐ निराश्रयाय नमः । ॐ श्यामिने नमः । ॐ यूने नमः । ॐ लोहिताक्षाय नमः । ॐ दीप्त्या शोभितभाषणाय नमः । ॐ आजानुबाहवे नमः । ॐ सुमुखाय नमः । ॐ सिम्हस्कन्धाय नमः । ॐ महाभुजाय नमः । ॐ सत्त्ववते नमः । ॐ गुणसम्पन्नाय नमः । ॐ स्वतेजसा दीप्यमानाय नमः । ९०० ॐ कालात्मने नमः । ॐ भगवते नमः । ॐ कालाय नमः । ॐ कालचक्रप्रवर्तकाय नमः । ॐ नारायणाय नमः । ॐ परञ्ज्योतिषे नमः । ॐ परमात्मने नमः । ॐ सनातनाय नमः । ॐ विश्वकृते नमः । ॐ विश्वभोक्त्रे नमः । ॐ विश्वगोप्त्रे नमः । ॐ शाश्वताय नमः । ॐ विश्वेश्वराय नमः । ॐ विश्वमूर्तये नमः । ॐ विश्वात्मने नमः । ॐ विश्वभावनाय नमः । ॐ सर्वभूतसुहृदे नमः । ॐ शान्ताय नमः । ॐ सर्वभूतानुकम्पनाय नमः । ॐ सर्वेश्वराय नमः । ९२० ॐ सर्वशर्वाय नमः । ॐ सर्वदाऽऽश्रितवत्सलाय नमः । ॐ सर्वगाय नमः । ॐ सर्वभूतेशाय नमः । ॐ सर्वभूताशयस्थिताय नमः । ॐ अभ्यन्तरस्थाय नमः । ॐ तमसश्छेत्त्रे नमः । ॐ नारायणाय नमः । ॐ पराय नमः । ॐ अनादिनिधनाय नमः । ॐ स्रष्ट्रे नमः । ॐ प्रजापतिपतये नमः । ॐ हरये नमः । ॐ नरसिम्हाय नमः । ॐ हृषीकेशाय नमः । ॐ सर्वात्मने नमः । ॐ सर्वदृशे नमः । ॐ वशिने नमः । ॐ जगतस्तस्थुषाय नमः । ॐ प्रभवे नमः । ९४० ॐ नेत्रे नमः । ॐ सनातनाय नमः । ॐ कर्त्रे नमः । ॐ धात्रे नमः । ॐ विधात्रे नमः । ॐ सर्वेषां पतये नमः । ॐ ईश्वराय नमः । ॐ सहस्रमूर्ध्ने नमः । ॐ विश्वात्मने नमः । ॐ विष्णवे नमः । ॐ विश्वदृशे नमः । ॐ अव्ययाय नमः । ॐ पुराणपुरुषाय नमः । ॐ श्रेष्ठाय नमः । ॐ सहस्राक्षाय नमः । ॐ सहस्रपादाय नमः । ॐ तत्त्वाय नमः । ॐ नारायणाय नमः । ॐ विष्णवे नमः । ॐ वासुदेवाय नमः । ९६० ॐ सनातनाय नमः । ॐ परमात्मने नमः । ॐ परम्ब्रह्मणे नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ परञ्ज्योतिषे नमः । ॐ परन्धाम्ने नमः । ॐ पराकाशाय नमः । ॐ परात्पराय नमः । ॐ अच्युताय नमः । ॐ पुरुषाय नमः । ॐ कृष्णाय नमः । ॐ शाश्वताय नमः । ॐ शिवाय नमः । ॐ ईश्वराय नमः । ॐ नित्याय नमः । ॐ सर्वगताय नमः । ॐ स्थाणवे नमः । ॐ रुद्राय नमः । ॐ साक्षिणे नमः । ॐ प्रजापतये नमः । ९८० ॐ हिरण्यगर्भाय नमः । ॐ सवित्रे नमः । ॐ लोककृते नमः । ॐ लोकभुजे नमः । ॐ विभवे नमः । ॐ ॐङ्कारवाच्याय नमः । ॐ भगवते नमः । ॐ श्रीभूलीलापतये नमः । ॐ प्रभवे नमः । ॐ सर्वलोकेश्वराय नमः । ॐ श्रीमते नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वतोमुखाय नमः । ॐ सुशीलाय नमः । ॐ स्वामिने नमः । ॐ सुलभाय नमः । ॐ सर्वगाय नमः । ॐ सर्वशक्तिमते नमः । ॐ नित्याय नमः । ॐ सम्पूर्णकामाय नमः । १००० ॐ नैसर्गिकसुहृदे नमः । ॐ सुखिने नमः । ॐ कृपापीयूषजलधये नमः । ॐ शरण्याय नमः । ॐ सर्वशक्तिमते नमः । ॐ श्रीमन्नारायणाय नमः । ॐ स्वामिने नमः । ॐ जगतां प्रभवे नमः । ॐ ईश्वराय नमः । ॐ मत्स्याय नमः । ॐ कूर्माय नमः । ॐ वराहाय नमः । ॐ नारसिम्हाय नमः । ॐ वामनाय नमः । ॐ रामाय नमः । ॐ रामाय नमः । ॐ कृष्णाय नमः । ॐ बौद्धाय नमः । ॐ कल्किने नमः । ॐ परात्पराय नमः । १०२० ॐ अयोध्येशाय नमः । ॐ नृपश्रेष्ठाय नमः । ॐ कुशबालाय नमः । ॐ परन्तपाय नमः । ॐ लवबालाय नमः । ॐ कञ्जनेत्राय नमः । ॐ कञ्जाङ्घ्रये नमः । ॐ पङ्कजाननाय नमः । ॐ सीताकान्ताय नमः । ॐ सौम्यरूपाय नमः । ॐ शिशुजीवनतत्पराय नमः । ॐ सेतुकृते नमः । ॐ चित्रकूटस्थाय नमः । ॐ शबरीसंस्तुताय नमः । ॐ प्रभवे नमः । ॐ योगिध्येयाय नमः । ॐ शिवध्येयाय नमः । ॐ रावणदर्पहने नमः । ॐ शास्त्रे नमः । ॐ श्रीशाय नमः । १०४० ॐ भूतानां शरण्याय नमः । ॐ संश्रिताभीष्टदायकाय नमः । ॐ अनन्ताय नमः । ॐ श्रीपतये नमः । ॐ रामाय नमः । ॐ गुणभृते नमः । ॐ निर्गुणाय नमः । ॐ महते नमः । १०४८ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये राज्यकाण्डे पूर्वार्धे श्रीरामसहस्रनामकथनं नाम प्रथमः सर्गान्तर्गतात् श्रीरामसहस्रनामस्तोत्रात् उद्धृता श्रीरामसहस्रनामावलिः समाप्ता ॥ Encoded and poofread by PSA Easwaran psaeaswaran at gmail There are 840 unique names in the composition.
% Text title            : shrIrAmasahasranAmAvalI 1 shrImadAnandarAmAyaNe
% File name             : rama1000nAmAvalIAnanda.itx
% itxtitle              : rAmasahasranAmAvaliH 1 (AnandarAmAyaNAntargatam rAmAya shrImate)
% engtitle              : Ramasahasranamanamavali 1 from Anandaramayana
% Category              : sahasranAmAvalI, raama, vAlmIki
% Location              : doc_raama
% Sublocation           : raama
% Author                : Valmiki
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Description/comments  : Derived from stotra in AnandarAmAyaNa rAjyakANDe pUrvArdhe prathamaH sargaH
% Indexextra            : (book)
% Latest update         : December 20, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org