% Text title : Shri Mangalacharyamahamunindrapranitah Sagunanirgunabrahmabhedavadah % File name : saguNanirguNabrahmAbhedavAdaHmangalAchAryamahAmunIndra.itx % Category : raama, rAmAnanda % Location : doc\_raama % Author : maNgalAchAryamahAmunIndra % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampradaya Dig-Darshanm % Latest update : December 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sagunanirgunabrahmabhedavadah ..}## \itxtitle{.. saguNanirguNabrahmAbhedavAdaH ..}##\endtitles ## जगतः सर्जकं चाथ रक्षकं लयकारकम् । मुक्तिदं च जगन्मूलं वेदवेद्यं परेश्वरम् ॥ 1॥ साकारं च निराकारं सगुणं निर्गुणं तथा । वन्दे परात्परं ब्रह्म श्रीरामं जानकीश्वरम् ॥ 2॥ निग्रहवर्जितां रम्यां श्रीरामस्यातिवल्लभाम् । अनुग्रहमयीं सीतां वन्देहं विश्वमातरम् ॥ 3॥ श्रीमद्रामकृपापात्रं रामसेवारतं सदा । हनूमन्तमहं वन्दे सर्वविघ्नविनाशकम् ॥ 4॥ ब्रह्मसूत्रविधातारं श्रीमन्तं बादरायणम् । बोधायनं तथा वन्दे वृत्तिकृत्पुरुषोत्तम् ॥ 5॥ आनन्दभाष्यकर्त्तारमाचार्यचक्रवर्त्तिनम् । वन्दे यतीश्वरं रामानन्दाचार्यं जगद्गुरुम् ॥ 6॥ व्रतीन्द्रं ब्रह्मतत्त्वज्ञं नैष्टिकब्रह्मचारिणम् । टीलापीठेश्वरं वन्दे टीलाचार्यं जगद्गुरुम् ॥ 7॥ श्रीमद्रामसमारम्भां रामानन्दार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ 8॥ नत्त्वा गुरोः पदाम्भोजं भवाम्भोधेश्च तारकम् । सगुणनिर्गुणब्रह्माभेदवादं कोराम्यहम् ॥ 9॥ निष्कलं निष्क्रियं चाथ निर्गुणं च निरञ्जनम् । \ldq{}विज्ञानमानन्दं ब्रह्म\rdq{} इत्येवं श्रुतिवाक्यतः ॥ 10॥ निषेधः प्राकृतानां हि गुणानामेव राघवे । परास्य शक्तिरित्यादिशक्त्यादिबोधकश्रुतेः ॥ 11॥ ननु सदेव सोम्येदमग्र आसीदिति श्रुते । सृष्टेः पूर्वं मतं ब्रह्म भेदत्रयविवर्जितम् ॥ 12॥ निर्विशेषतया तस्य सगुणत्वं कथं भवेत्क्ष । इति चेन्न यतः श्रुत्या कारणं ब्रह्म बोध्यते ॥ 13॥ सूक्ष्माचिच्चिद्विशिष्टं हि कारणं ब्रह्म कथ्यते । अन्यथा ब्रह्मणस्तस्माज्जगत्सृष्टिर्न सम्भवेत् ॥ 14॥ अङ्गीकारेण मायाया जगदुत्पत्तिसम्भवः । इति चेन्न, विकल्पं न सहेतैतद् वचो यतः ॥ 15॥ सर्वकर्त्री हि सा माया निर्विशेषमहं तथा । इत्येवं ब्रह्म जानाति नवा जानाति तन्ननु ॥ 16॥ आधे तु ज्ञातृताऽऽपत्त्या निर्विशेषं कथं हि तत् । अन्त्येऽज्ञत्वेन मायाया अङ्गीकारो न सम्भवेत् ॥ 17॥ यो वेत्ति युगपत् सर्वं प्रत्यक्षेण सदा स्वतः । इत्यादीनां श्रुतीनां हि विरोधश्च भवेद् ध्रुवम् ॥ 18॥ अङ्गीकाराय मायाया ब्रह्मशक्तिर्मता न वा । ब्रह्माद्ये निर्विशेषं नोऽङ्गीकारश्चान्तिमे न हि ॥ 19॥ किं च मायात्मकं ब्रह्म तदोच्यतां न वा तथा । अङ्गीकारवचो व्यर्थमाद्येऽन्त्येऽनन्तता कथम् ॥ 20॥ अङ्गीकारान्नु पूर्वस्मिन् काले माया कमाश्रिता । ब्रह्माश्रितेतिचेत् तर्हि सर्वदा स्याद् विशिष्टता ॥ 21॥ तथा चाद्वैतताहानिर्ब्रह्मणश्च भवेद् ध्रुवम् । ईशस्यैव गुणाः सर्वे मताः सर्वज्ञतादयः ॥ 22॥ ब्रह्मणि निर्विशेषे नु तस्मात् सम्भवन्ति न । ते मायोपाधिका ईशे मताः स्वाभाविका न हि ॥ 23॥ अस्मान्मायीति सम्प्रोक्तः श्रुतौ मायितयेश्वरः । इति चेन्न, कुतो यस्मान्मायी विचित्रकारकः ॥ 24॥ मायया सततं वेत्ति प्राचीनं च शुभाशुभम् । मायाशब्दस्तथा चैवं क्वचिज् ज्ञानस्य वाचकः ॥ 25॥ ब्रह्मणो यत्तदद्रेश्यमित्युक्ता निर्विशेषता । तदन्यथाऽनुपपत्त्या सगुणान्निर्गुणं परम् ॥ 26॥ इति चेन्न यतः श्रुत्या निषिध्य प्राकृतान् गुणान् । अनौपाधिकशक्त्यादिगुणा ब्रह्मणि बोधिताः ॥ 27॥ सगुण निर्गुणशैक्यं पुराणेऽभिहितं ततः । सगुणो निर्गुणो विष्णुर्ज्ञानगम्यो ह्यसौ स्वदृक् ॥ 28॥ न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि । वक्तुं शक्या वियुक्तस्य सत्वाद्यैरखिलैर्गुणैः ॥ 29॥ ब्रह्मणः सगुणत्वं तत् कल्याणगुणयोगतः । प्राकृतगुणराहित्यान्निर्गुणत्वं च तस्य हि ॥ 30॥ यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह । श्रुत्यविषयतैवं हि ब्रह्मणि प्रतिपादितम् ॥ 31॥ मैवं श्रुत्या तन्महिम्न इयत्ताप्रतिषेधनात् । अन्यथा ब्रह्म वेदे तिश्रुतिकोपः समाप्नुयात् ॥ 32॥ निर्विशेषं परं ब्रह्म सदेवेत्यवधारणात् । गुणतोऽप्यद्वितीयं तत् द्वितीयं सहते न हि ॥ 33॥ अध्यारोपापवादन्यायतो रज्जावहेरिव । आरोपो न प्रपञ्चस्य ब्रह्मणि निर्विशेषके ॥ 34॥ एवञ्चापि न सिध्येद्धि ब्रह्मणि निर्विशेषता । दृष्टान्तस्य हि वैरूप्यं भवतः कथने यतः ॥ 35॥ दृष्टान्ते रज्ज्वधिष्ठानं तत्राज्ञानादहेर्भ्रमः । अज्ञानस्याश्रयो द्रष्टा ह्यपदेष्टाऽप्यपेक्ष्यते ॥ 36॥ यतश्चाद्वैतसिद्धान्ते ब्रह्मभिन्नं न किञ्चन । सङ्गच्छते न दृष्टान्तो तन्मतेऽतः कथञ्चन ॥ 37॥ आरोपितप्रपञ्चस्य द्रष्टाकश्चेति कथ्यताम् । नान्योऽतोऽस्ति श्रुतेर्वाक्याद् ब्रह्मैव नेतरो ननु ॥ 38॥ एवश्चेज् ज्ञानमात्रस्य ब्रह्मणो द्रष्टृता कथम् । मायायोगेन सा चेति विकल्पं सहते न हि ॥ 39॥ आगन्तुकश्च योगोऽयं स्वाभाविको मतोऽथवा । ब्रह्मणो विभुताहानिराद्ये पक्षे मते खलु ॥ 40॥ मायाशबलमेव स्यादग्रेऽपि ब्रह्म चान्तिमे । विशिष्टमेव तद् ब्रह्म नाविशिष्टं कदापि हि ॥ 41॥ गुणानां किन्तु दिव्यानां वैशिष्ट्यं राघवे मतम् । प्राकृतानां गुणानां तु राहित्यं तत्र बुध्यताम् ॥ 42॥ आचार्यवासवश्रीमन्मङ्गलाचार्यनिर्मितम् । वादोऽयं जयतान्नित्यं वादिनां वादसङ्गरे ॥ 43॥ इति श्रीमङ्गलाचार्यमहामुनीन्द्रप्रणीतः सगुणनिर्गुणब्रह्माभेदवादः सम्पूर्णः । ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}