सप्तर्षिरामायणम्

सप्तर्षिरामायणम्

काश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः । जमदग्निर्वसिष्ठश्च सप्तैते मुनिपुङ्गवाः ॥ काश्यपः - बालकाण्डम् जातः श्री रघुनायको दशरथान्मुन्याश्रयस्ताटकां ह्त्वा रक्षितकौशिकक्रतुवरः कृत्वाप्यहल्यां शुभाम् । भङ्क्त्वा रुद्रशरासनं जनकजां पाणौ गृहीत्वा ततो जित्वार्द्धाध्वनि भार्गवं पुनरगात्सीतासमेतः पुरीम् ॥ अत्रिः - अयोध्याकाण्डम् दास्या मन्थरया दयारहितया दुर्भेदिता कैकयी श्रीरामप्रथमाभिषेकसमये माताप्ययाचद्वरौ । भर्तारं भरतः प्रशास्तु धरणीं रामो वनं गच्छता- दित्याकर्ण्य सचोत्तरं नहि ददौ दुःखेन मूर्च्छां गतः ॥ भरद्वाजः - आरण्यकाण्डम् श्रीरामः पितृशासनाद्वनमगात् सौमित्रिसीतान्वितो गंगां प्राप्य जटां निबध्य सगुहः सच्चित्रकूटे वसन् । कृत्वा तत्र पितृक्रियां सभरतो दत्वाऽभयं दण्डके प्राप्यागस्त्यमुनीश्वरं तदुदितं धृत्वा धनुश्चाक्षयम् ॥ विश्वामित्रः - किष्किन्धाकाण्डम् गत्वा पञ्चवटीमगस्त्यवचनाद्दत्वाऽभयं मौनिनां छित्वा शूर्पणखास्यकर्णयुगलं त्रातुं समस्तान् मुनीन् । हत्वा तं च खरं सुवर्णहरिणं भित्वा तथा वालिनं तारारत्न मवैरिराज्यमकरोत्सर्वं च सुग्रीवसात् ॥ गौतमः - सुन्दरकाण्डम् दूतो दाशरथेः सलीलमुदधीं तीर्त्त्वा हनूमान् महान् दृष्ट्वाऽशोकवने स्थितां जनकजां दत्वांगुलेर्मुद्रिकाम् । अक्षादीनसुरान्निहत्य महतीं लङ्कां च दग्ध्वा पुनः श्रीरामं च समेत्य देव जननी दृष्टा मयेत्यब्रवीत् ॥ जमदग्निः - युद्धकाण्डम् रामो बद्धपयोनिधिः कपिवरैर्वीरैर्नलाद्यैर्वृतो लङ्कां प्राप्य सकुंभकर्णतनुजं हत्वा रणे रावणम् । त्सयाम् न्यस्य विभीषणं पुनरसौ सीतापतिः पुष्पका- रूढः सन् पुरमागतः सभरतः सिंहासनस्थो बभौ ॥ वसिष्ठः - उत्तरकाण्डम् हेमस्तम्भसहस्रषोडशमहासौधान्तराग्रे लस- द्वेदिस्थं नवरत्नकीलितमहासिंहासने सीतया । शत्रुघ्नेन च लक्ष्मणेन भरतेनाराधितं राघवं विश्वामित्रवसिष्ठपूर्वमुनिभिः पट्टाभिषिक्तं भजे ॥ श्री रामो हयमेधमुख्यमखकृत् सम्यक् प्रजाः पालयन् कृत्वा राज्यमथानुजश्च सुचिरं भूरिस्वधर्मान्वितौ । पुत्रौ भ्रातृसमन्वितौ कुशलवौ संस्थाप्य भूमण्डले सोऽयोध्यापुरवासिभिश्च सरयूस्नातः प्रपेदे दिवम् ॥ सर्वे ऋषयः - श्रीरामस्य कथासुधातिमधुरान् श्लोकानिमानुत्तमान् ये श‍ृण्वन्ति पठन्ति च प्रतिदिनं तेऽघौघविध्वंसिनः । श्रीमन्तो बहुपुत्रपौत्रसहिता भुक्त्वेह भोगाश्चिरं भोगान्ते तु सदार्चितं सुरगणैर्विष्णोर्ल्लभन्ते पदम् ॥ ॥ इति श्रीसप्तर्षिरामायणं सम्पूर्णम् ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : saptarShirAmAyaNa by
% File name             : saptarShirAmAyaNa.itx
% itxtitle              : saptarShirAmAyaNam
% engtitle              : saptarShirAmAyaNam
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Subcategory
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Description/comments  : Hanumana who propitiated Saptarshis to narrate the Ramayana
% Indexextra            : (scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org