% Text title : shatrughnakavacham % File name : shatrughnakavachaAnanda.itx % Category : kavacha, raama, vAlmIki % Location : doc\_raama % Author : Valmiki % Transliterated by : Antaratma antaratma at Safe-mail.net % Proofread by : Antaratma, PSA Easwaran % Description-comments : from Anandaramayana % Latest update : January 30, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shatrughnakavacham ..}## \itxtitle{.. shatrughnakavacham ..}##\endtitles ## || श्रीमदानन्दरामायणे मनोहरकाण्डान्तर्गतं श्रीशत्रुघ्नकवचम् ॥ अगस्तिरुवाच\- अथ शत्रुघ्नकवचं सुतीक्ष्ण श्रुणु सादरम् । सर्वकामप्रदं रम्यं रामसद्भक्तिवर्धनम् ॥ 1॥ शत्रुघ्नं धृतकार्मुकं धृतमहातूणीरबाणोत्तमं पार्श्वे श्रीरघुनन्दनस्य विनयाद्वामेस्थितं सुन्दरम् । रामं स्वीयकरेण तालदलजं धृत्वातिचित्रं वरं सूर्याभं व्यजनं समास्थितमहं तं विजयन्तं भजे ॥ 2॥ अस्य श्रीशत्रुघ्नकवचमन्त्रस्य अगस्ति ऋषिः । श्रीशत्रुघ्नो देवता । अनुष्टुप् छन्दः । सुदर्शन इति बीजम् । कैकेयीनन्दन इति शक्तिः । श्रीभरतानुज इति कीलकम् । भरतमन्त्रीत्यस्त्रम् । श्रीरामदास इति कवचम् । लक्ष्मणांशज इति मन्त्रः । श्रीशत्रुघ्नप्रीत्यर्थं सकलमनःकामनासिद्ध्यर्थं जपे विनियोगः ॥ अथ अङ्गुळीन्यासः । OM शत्रुघ्नाय अङ्गुष्ठाभ्यां नमः । OM सुदर्शनाय तर्जनीभ्यां नमः । OM कैकेयीनन्दनाय मध्यमाभ्यां नमः । OM भरतानुजाय अनामिकाभ्यां नमः । OM भरतमन्त्रिणे कनिष्ठिकाभ्यां नमः । OM श्रीरामदासाय करतलकरपृष्ठाभ्यां नमः ॥ हृदयादिन्यासः \- OM शत्रुघ्नाय हृदयाय नमः । OM सुदर्शनाय शिरसे स्वाहा । OM कैकेयीनन्दनाय शिखायै वषट् । OM भरतानुजाय कवचाय हुं । OM भरतमन्त्रिणे नेत्रत्रयाय वौषट् । OM श्रीरामदासाय अस्त्राय फट् । OM लक्ष्मणांशजेति दिग्बन्धः ॥ अथ ध्यानम् \- रामस्य संस्थितं वामे पार्श्वे विनयपूर्वकम् । कैकेयीनन्दनं सौम्यं मुकुटेनातिरञ्जितम् ॥ 1॥ रत्नकङ्कणकेयूरवनमालाविराजितम् । रशनाकुण्डलधरं रत्नहारसुनूपुरम् ॥ 2॥ व्यजनेन वीजयन्तं जानकीकान्तमादरात् । रामन्यस्तेक्षणं वीरं कैकेयीतोषवर्धनम् ॥ 3॥ द्विभुजं कञ्जनयनं दिव्यपीताम्बरान्वितम् । सुभुजं सुन्दरं मेघश्यामळं सुन्दराननम् ॥ 4॥ रामवाक्ये दत्तकर्णं रक्षोघ्नं खड्गधारिणम् । धनुर्बाणधरं श्रेष्ठं धृततूणीरमुत्तमम् ॥ 5॥ सभायां संस्थितं रम्यं कस्तूरीतिलकाङ्कितम् । मकुटस्थावतंसेन शोभितं च स्मिताननम् ॥ 6॥ रविवंशोद्भवं दिव्यरूपं दशरथात्मजम् । मधुरावासिनं देवं लवणासुरमर्दनम् ॥ 7॥ एवं ध्यात्वा तु शत्रुघ्नं रामपादेक्षणं हृदि । पठनीयं वरं चेदं कवचं तस्य पावनम् ॥ 8॥ अथ कवचप्रारम्भः । पूर्वे त्ववतु शत्रुघ्नः पातु याम्ये सुदर्शनः । कैकेयीनन्दनः पातु प्रतीच्यां सर्वदा मम ॥ 1॥ पातूदीच्यां रामबन्धुः पात्वधो भरतानुजः । रविवंशोद्भवश्चोर्ध्वं मध्ये दशरथात्मजः ॥ 2॥ सर्वतः पातु मामत्र कैकेयीतोषवर्धनः । श्यामलाङ्गः शिरः पातु भालं श्रीलक्ष्मणानुजः ॥ 3॥ भ्रुवोर्मध्ये सदा पातु सुमुखोऽत्रावनीतले । श्रुतकीर्तिपतिर्नेत्रे कपोले पातु राघवः ॥ 4॥ कर्णौ कुण्डलकर्णोऽव्यात् नासाग्रं नृपवंशजः । मुखं मम युवा पातु वाणीं पातु स्फुटाक्षरः ॥ 5॥ जिह्वां सुबाहुतातोऽव्याद्यूपकेतुपिता द्विजान् । चिबुकं रम्यचिबुकः कण्ठं पातु सुभाषणः ॥ 6॥ स्कन्धौ पातु महातेजाः भुजौ राघववाक्यकृत् । करौ मे कङ्कणधरः पातु खड्गी नखान् मम ॥ 7॥ कुक्षिं रामप्रियः पातु पातु वक्षो रघूत्तमः । पार्श्वे सुरार्चितः पातु पातु पृष्ठं वराननः ॥ 8॥ जठरं पातु रक्षोघ्नः पातु नाभिं सुलोचनः । कटिं भरतमन्त्री मे गुह्यं श्रीरामसेवकः ॥ 9॥ रामार्पितमनाः पातु लिङ्गमूरू स्मिताननः । कोदण्डपाणिः पात्वत्र जानुनी मम सर्वदा ॥ 10॥ राममित्रः पातु झङ्घे गुल्फौ पातु सुनूपुरः । पादौ नृपतिपूज्योऽव्याच्छ्रीमान् पादाङ्गुलीर्मम ॥ 11॥ पात्वङ्गानि समस्तानि ह्युदाराङ्गः सदा मम । रोमाणि रमणीयोऽव्याद्रात्रौ पातु सुधार्मिकः ॥ 12॥ दिवसे सत्यसन्धोऽव्याद्भोजने शरसत्करः । गमने कलकण्ठोव्यात्सर्वदा लवणान्तकः ॥ 13॥ एवं शत्रुघ्नकवचं मया ते समुदीरितम् । ये पठन्ति नरास्त्वेतत्ते नराः सौख्यभागिनः ॥ 14॥ शत्रुघ्नस्य वरं चेदं कवचं मङ्गळप्रदम् । पठनीयं नरैर्भक्त्या पुत्रपौत्रप्रवर्धनम् ॥ 15॥ अस्य स्तोत्रस्य पाठेन यं यं कामं नरोऽर्थयेत् । तं तं लभेन्निश्चयेन सत्यमेतद्वचो मम ॥ 16॥ पुत्रार्थी प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् । इच्छाकामं तु कामार्थी प्राप्नुयात्पठनादिना ॥ 17॥ कवचस्यास्य भूम्यां हि शत्रुघ्नस्य विनिश्चयात् । तस्मादेतत्सदा भक्त्या पठनीयं नरैः शुभम् ||। 18॥ आदौ नरैर्मारुतेश्च पठित्वा कवचं शुभम् । ततः शत्रुघ्नकवचं पठनीयमिदं शुभम् ॥ 19॥ पठनीयं भरतस्य कवचं परमं ततः । ततः सौमित्रिकवचं पठनीयं सदा नरैः ॥ 20॥ पठनीयं tataH­ सीताकवचं भाग्यवर्धनम् । ततः श्रीरामचन्द्रस्य कवचं सर्वथोत्तमम् ॥ 21॥ पठनीयं नरैर्भक्त्या सर्ववाञ्छितदायकम् । एवं षट् कवचान्यत्र पठनीयानि सर्वदा ॥ 23॥ पठनं षट् कवचानां श्रेष्ठं मोक्षैकसाधनम् । ज्ञात्वाऽत्र मानवैर्भक्त्या कार्यं यः पठनं सदा ॥ 24॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे पञ्चदशसर्गान्तर्गतं श्रीशत्रुघ्नकवचम् ॥ हनुमत्\-लक्ष्मण\-सीता\-राम\-भरत\-शत्रुघ्न षट् कवचानि पठनीयम् । षट् कवचानि पठितुं अशक्तश्चेत् हनुमत्\-लक्ष्मण\-सीता\-राम – अथवा हनुमत्\-सीता\-राम अथवा हनुमत्\-राम । सीता\-राम कवचानि । अथवा श्रीरामकवचमेव पठनीयम् ॥ ## All the six kavachas hanumat-lakShmaNa-sItA-rAma-bharata-shatrughna from AnandarAmAyaNa should be recited together. If one is unable to recite all the six, then he/she can recite in the decreasing order hanumat-लक्ष्मण-सीता-राम हनुमत्-सीता-राम हनुमत्-राम सीता-राम If this is not possible, then one should at least recite Shri Rama Kavacham. Encoded by Antaratma antaratma at Safe-mail.net Proofread by Antaratma, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}