श्रीकुबाचार्यप्रणीतं श्रीरामाष्टकं

श्रीकुबाचार्यप्रणीतं श्रीरामाष्टकं

(श्रीकेवलरामाचार्य) निखिललोकतनुं मतिभक्तिगं श्रुतिशिरःपरिगीतसुकीर्तिकम् । तनुभृतां कृतकर्मसुसाक्षिणं मनसि राममिनं सुधियं स्तुवे ॥ १॥ निगममार्गसभूतिकृते सदा मनुजदेहधृतं निजमायया । मुनिपराशरपुत्रकृतेषु शं वहलसुन्दरसूत्रचयेषु यः ॥ २॥ विमलभाष्यकरः सदनात्मजो भुवि सुभूय निषेध्यगुणच्युतम् । निजजनाय दयोदधिकं न्वभूज्जगति सर्वगतं परिणौमि तम् ॥ ३॥ स्वशरणागतजीवसुरद्रुमं निशिचराग्निजलं प्रतिभायुतम् । अवधधामविहारपरायणं निगमनिः श्वसनं करुणागृहम् ॥ ४॥ सदसि राजशिरोमणिवन्दितं शुभयशःकृतगोतलधौतकम् । बहुशिरःकरपादविराजितं विधुदिवामणितोऽधिकभासुरम् ॥ ५॥ विपुलशक्तिभुवं ह्यवतारिणं विधिशिवादिनुतं जनमुक्तिदम् । प्रणिपतामि हरिं जगदीश्वरं त्रिविधतापमहोदधिकुम्भजम् ॥ ६॥ अरण्यं घनं शोधयन्तं यतीशं त्रिलोकस्य जन्मादिहेतुं वरेण्यम् । परब्रह्मसंज्ञं प्रभुं राममीड्यं स्तुवे नित्यमूर्त्तिं तु कूवार्यवर्यः ॥ ७॥ शुभे झीथडापत्तनेलब्धरामः सदाऽऽनन्दभाष्यम्पठन् सत्प्रतिज्ञम् । अबोधान्धकाराय भानुं दयालुं भवाब्धौनुडन्तं जनं रक्षयन्तम् ॥ ८॥ इति श्रीकुबाचार्यप्रणीतं श्रीरामाष्टकं सम्पूर्णम् । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Kubacharyapranitam Shrirama Ashtakam
% File name             : shrIrAmAShTakaMkubAchArya.itx
% itxtitle              : rAmAShTakam 9 (kubAchAryapraNItaM nikhilalokatanuM matibhaktigaM)
% engtitle              : shrIrAmAShTakaM
% Category              : raama, rAmAnanda, aShTaka
% Location              : doc_raama
% Sublocation           : raama
% Author                : kubAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org