% Text title : Shriramadhama Svarupavarnanam % File name : shrIrAmadhAmasvarUpavarNanam.itx % Category : raama % Location : doc\_raama % Transliterated by : P. Sudarshana % Proofread by : P. Sudarshana % Description/comments : shrImadvashiShThabharadvAja saMvAda % Latest update : November 16, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Paratpara Shrirama Dhamavarnanam ..}## \itxtitle{.. parAtpara shrIrAmadhAmavarNanam ..}##\endtitles ## श्रीभरद्वाज उवाच \- वेदवेदान्तसारज्ञ विरञ्चिप्रभवोत्तम । भवता यत्परिज्ञातं तन्न जानन्ति केचन ॥ 1॥ अतस्त्वां परिपृच्छामिहरेर्धाम्रां हि कारणम् । किञ्च तत् परमं धाम माधुर्येश्वर्यभूषणम् ॥ 2॥ यत्र सर्वावताराणामादिकारण विग्रहः । क्रीडति कृपया मे त्वं तत्वतः कथय प्रभी ॥ 3॥ श्रीवशिष्ठ उवाच \- साधु पृष्टं त्वया तात गुह्याद् गुह्यतमं महत् । सारात् सारतमं वेदसिद्धान्तं प्रवदामि ते ॥ 4॥ श्रूयतां सावधानेन रहस्यमतिदुर्लभम् । रामभक्तं विना कापि न वक्तव्यं त्वयाऽनघ ॥ 5॥ सर्वेभ्यश्चापि लोकेभ्यश्चोर्ध्वं प्रकृतिमण्डलात् । विरजायाः परे पारे वैकुण्ठं यत्परं पदम् ॥ 6॥ तस्मादुपरि गोलोकः सच्चिदिन्द्रियगोचरः । तन्मध्ये रामधामास्ति साकेताख्यं परात्परम् ॥ 7॥ श्रीमद्वृन्दावनादीनि तद्धामावरणेष्वपि । सर्वेषामवताराणां सन्ति धामान्यनेकशः ॥ 8॥ केवलैश्वर्यमुख्यानि धामान्येतानि सन्मते । ऐश्वर्योपासका भक्ता ध्यायन्ति प्राप्नुवन्ति च ॥ 9॥ एभ्यः परतमं धाम श्रीरामस्य सनातनम् । पृथिव्यां भारते वर्ष ह्ययोध्याख्यं सुदुर्लभम् ॥ 10॥ अखण्डसच्चिदानन्दसन्दोहं परमाद्भुतम् । वाङ्मनोगोचरातीतं त्रिषु कालेषु निश्चितम् ॥ 11॥ भूतलेऽपि च यद्धाम तथापि प्रकृतेर्गुणाः । संस्पृशन्ति न तज्जातु जलानि कमलं यथा ॥ 12॥ कालः कर्म स्वभावश्च मायिकः प्रलयस्तथा । ऊर्मयः षड् विकाराश्च न यत्र प्रभवन्ति हि ॥ 13॥ यदंशेन प्रकाशेते विभूती द्वे च सर्वदा । अधश्चोर्ध्वमनन्ते च नित्ये च परमाद्भुते ॥ 14॥ विभाति सरयूर्यत्र पश्चिमादित्रिदिक्षु च । विरजाद्याः सरिच्छ्रेष्ठाः प्रकाशन्ते यदंशतः ॥ 15॥ परान्नारायणाच्चापि कृष्णात् परतरादपि । यो वै परतमः श्रीमान् रामो दाशरथिः स्वराट् ॥ 16॥ यस्यानन्तावताराश्च कला अंशा विभूतयः । आवेशा विष्णुब्रह्मेशाः परब्रह्मस्वरूपभाः ॥ 17॥ स एव सच्चिदानन्दो विभूतिद्वयनायकः । वात्सल्याद्यद्भुतानन्तकल्याणगुणवारिधिः ॥ 18॥ राजेन्द्रमुकुटप्रोद्यद्रत्ननीराजिताङ्घ्रिणा । पित्रा दशरथेनैव वात्सल्यामृतसिन्धुना ॥ 19॥ कौशल्याप्रमुखाभिश्च मातृभिर्भ्रातृभिस्त्रिभिः । स्वदारसीतया चाथ दामीभिश्चालिभिस्तथा ॥ 20॥ सखिभिः समरूपैश्च दासैश्चामितविक्रमैः । मत्प्रमुखैर्मुनीन्द्रश्च सुमन्त्राद्यैश्च मन्त्रिभिः ॥ 21॥ परिवारैरनेकैश्च सच्चिदानन्दमूर्तिभिः । भोगैश्च विविधैर्दिव्यैर्भोगोपकरणैस्तथा ॥ 22॥ सार्धं वसति यत्रैव स्वतन्त्रः क्रीडते सदा । क्षणं हित्वा न तद्धाम क्वचिद् याति स्वयम्प्रभुः ॥ 23॥ तन्माधुर्यमयं नित्यमैश्चर्यान्तर्गतं ध्रुवम् । रामस्याति प्रियं धाम नास्त्यनेन समं क्वचित् ॥ 24॥ अतोऽयोध्यां रसज्ञा ये सर्वदा पर्युपासते । प्राकृतैश्चक्षुभिर्नैव दृश्यते सा कथञ्चन ॥ 25॥ देहत्रयविनिर्मुक्ता रामभक्तिप्रभावतः । तुरीयसच्चिदानन्दरूपाः पश्यन्ति तां पुरीम् ॥ 26॥ अथ श्रीरामचन्द्रस्य यद्धाम प्रकृतेः परम् । सच्चिद्घनपरानन्दं नित्यं साकेतसंज्ञकम् ॥ 27॥ यदंशप्रभवा लोका वेकुण्ठाद्याः सनातनाः । वक्ष्याम्यहं मुनिश्रेष्ठ तस्यावरणसप्तकम् ॥ 28॥ एकैकस्यां दिशि श्रीमान् दशयोजनसम्मितः । अयोध्याया बहिर्देशः स वै गोलोकसंज्ञकः ॥ 29॥ महाशम्भुर्महाब्रह्मा महेन्द्रो वरुणस्तथा । धनदो धर्मराजश्च महान्तश्च दिगीश्वराः ॥ 30॥ एतदंशसमुद्भूता देवा ब्रह्मशिवादयः । यथाधिकारं ते सर्वे स्वस्वलोकेषु संस्थिताः ॥ 31॥ निधयो नवधा नित्या दशाष्टौ सिद्धयस्तथा । त्रयस्त्रिंशत् तथा देवा गन्धर्वाश्चाप्सरोगणाः ॥ 32॥ अन्ये च विविधा देवा नित्याः सर्वे द्विजोत्तम । सायुधाः सगणाः श्रीमद्रामभक्तिपरायणाः ॥ 33॥ सप्तर्षयो मुनीनद्राश्च नारदसनकादयः । प्रथमावरणे नित्यं साकेतस्य स्थिता मुने ॥ 34॥ वेदमूर्तिधराः शास्त्रविद्याश्च विविधास्तथा । पञ्चधा मुक्तयश्चापि रूपवत्यः पृथक् पृथक् ॥ 35॥ कर्म ज्ञानं च वैराग्यं योगश्च साधनैः सह । द्वितीयावरणे नित्यं स्वस्वरूपेण संस्थिताः ॥ 36॥ सच्चिज्ज्योतिर्मयं ब्रह्म निरीहं निर्विकल्पकम् । निविशेषं निराकारं ज्ञानाकारं निरञ्जनम् ॥ 37॥ अवाच्यमगुणं नित्यमनन्तं सर्वसाक्षिकम् । इन्द्रियविषयं सवरग्राह्यं स्वप्रकाशकम् ॥ 38॥ न्यासिनां योगिनां यच्च ज्ञानिनां च लयास्पदम् । तृतीयावरणे तद् वै साकेतस्य विदुर्बुधाः ॥ 39॥ केचित्तु केवलानां हि तत्रावासं वदन्ति हि । गर्भोदकनिवासी च क्षीरार्णवनिवासकृत् ॥ 40॥ श्वेतदीपाधिपश्चाथ रमावैकुण्ठनायकः । चतुर्विंशत्यवताराः सन्ति तत्र पृथक् पृथक् ॥ 51॥ सलोकाः सगणाः सर्वे मथुरा च महापुरी । पुरी द्वारावती नित्या काशी लोकैकवन्दिता ॥ 42॥ काञ्ची मायापुरी दिव्या तथा चावन्तिकापुरी । अयोध्यामेव सेवन्ते चतुर्थावरणे स्थिताः ॥ 43॥ साकेतपूर्वदिग्भागे श्रीमती मिथिलापुरी । सर्वाश्चर्यवती नित्या सच्चिदानन्दरूपिणी ॥ 44॥ हम्यः प्रासादवर्यैश्च नानारत्नपरिष्कृतैः । विमानेर्विविधैरुच्चैश्चित्रध्वजपताकिभिः ॥ 45॥ भ्राजते परिखादुर्गविविधोद्यानसङ्कुला । तस्यां श्रीमन्महाराजः शीरकेतुः प्रतापवान् ॥ 46॥ श्वशुरो रामचन्द्रस्य वात्सल्यादिगुणार्णवः । निमिवंशध्वजः शूरश्चतुरङ्गबलान्वितः ॥ 47॥ वेदवेदान्तसारज्ञः सर्वशास्त्रविशारदः । धनुर्वेदविदां श्रेष्ठः सर्वैश्वर्यसमन्वितः ॥ 48॥ दासीदासगणैर्नित्यं सेवितो वसति स्वराट् । दक्षिणस्यां दिशि श्रीमान् कोशलाया गिरिर्महान् ॥ 49॥ भ्राजते चित्रकूटः सच्चिन्मयानन्दमूर्तिमान् । नानारत्नमयैः श्रृङ्गर्विचित्रैश्चित्रपादपैः ॥ 50॥ सुधास्वादुफले रम्यैः पुष्पभारावलम्बिभिः । लताजालवितानैश्च गुञ्जद्भ्रमरसङ्कुलैः ॥ 51॥ मत्तकोकिलसन्नादेः कूजद्भश्चित्रपक्षिभिः । नृत्यन्मत्तमयूरैश्च निर्झरैनिमलाम्बुभिः ॥ 52॥ सीतया सह रामस्य लीलारसविवर्धनः । चिद्रूपा काञ्चनी भूमिः समा रत्नैर्विचित्रिता ॥ 53॥ समन्तात् पर्वतिन्द्रस्य दिव्यकाननमण्डिता । यत्र मन्दाकिनी रम्या वहति श्रीमती नदी ॥ 54॥ मणिनिर्मलतोयाढ्या बज्रवैडूर्यबालुका । गुञ्जन्मधुव्रतश्रेणी प्रफुल्लमकलाकुला ॥ 55॥ चित्रपक्षिकलक्वाणमुखरीकृतदिक् तटा । स्वर्णस्फटिकमाणिक्यमुक्ताबद्धतटद्वया ॥ 56॥ चित्रपुष्पलतापुञ्जकुञ्जानि शोभितानि च । मधुराणि सहस्त्राणि तस्यास्तीरद्वयोरपि ॥ 57॥ सन्ति नित्यविहारार्थं जानकीरामचन्द्रयोः । अयोध्या पश्चिमे भागे कृष्णस्य परमात्मनः ॥ 58॥ नित्यं वृन्दावनं धाम चिन्मयानन्दमद्भुतम् । समन्ताद् भूः समा यत्र काञ्चनी रत्नचित्रिता ॥ 59॥ दिव्यवृक्षैर्लता कुञ्जैर्गुञ्जन्मत्तमधुव्रतैः । नवीनैः पल्लवैः स्निग्धैः फलेः पुष्पेश्न सन्नतेः ॥ 60॥ नदत्पक्षिगणैश्चित्रैर्मयूरेश्च विराजते । गोवर्धनो गिरिर्यत्र काञ्चनो रत्नमण्डितः ॥ 61॥ लतापादपसङ्कीर्णो गुहनिर्भरकूटवान् । नदी यत्र महापुण्या कालिन्दी कृष्णवल्लभा ॥ 62॥ नीलरत्नजलोत्तुङ्गतरङ्गावर्तमालिनी । फुल्लपङ्केरुहा मत्तकूजद्भृङ्गविहङ्गमा ॥ 63॥ स्वर्णघट्टतटा रत्नबालुका शोभते भृशम् । गोपीगोपगणैर्नित्येर्गो वृन्दैर्गोपबालकेः ॥ 64॥ श्रीमन्नन्दयशोदाभ्यां भ्रात्रा श्रीमद्वलेन च । सखीभिर्गोपकन्याभिर्वृषभानुसुतादिभिः ॥ 65॥ सार्धं वसति तत्रैव श्रीकृष्णः पुरुषोत्तमः । क्कणद्वेणुमनोहारी विहारी रासमण्डले ॥ 66॥ श्रीराधिका मुखाम्भोजमकरन्दमधुव्रतः । सत्यायाश्चोत्तरे भागे महावैकुण्ठसंज्ञकम् ॥ 67॥ महाविष्णोः परं धाम ध्रुवं वेदैः प्रकीर्तितम् । सर्वतः खचिता रत्नैर्भूमिर्यत्र हिरण्मयी ॥ 68॥ वापीकुण्डतटाकैश्च दिव्यारामैर्विराजते । समन्ताच्च नदी यत्र विरजा फुल्लपङ्कजा ॥ 69॥ स्वच्छ स्फटिकतोयौघावर्त तुङ्गतरङ्गिणी । स्वर्णरत्नतटा रम्या वज्रस्फटिकसैकता ॥ 70॥ भङ्गपक्षिगणोद्घुष्ट कोलाहलसमाकुला । प्रासादैः पार्षदेन्द्राणां विमानैर्विविधैस्तथा ॥ 71॥ चित्रशालोत्तमैर्दिव्यैर्हम्र्यजालैः सहस्रशः । उच्चै र्ध्वजपताग्रैरत्नकाञ्जनचित्रितैः ॥ 72॥ ललनारत्नसङ्घैश्च तल्लोकं द्योततेऽधिकम् । हैरण्यं सुमद्ररत्नैः खचितं परमायतम् ॥ 73॥ तत्रैकं भवनं प्रांशुप्रासादैः परिवारितम् । सहस्त्रैः कलशै भातं ध्वजैश्चित्रैश्न केतुभिः ॥ 74॥ मुक्तादामवितानैश्च चित्ररत्नगवाक्षकैः । महद्वज्रकपाटैश्व मणिस्तम्भेः सहस्रशः ॥ 75॥ रतनाङ्गणं महाकक्षं भाति तल्लोकभूषणम् । तन्मध्ये शेषपर्यङ्के नित्यसत्वैकविग्रहः ॥ 76॥ आस्ते नारायणो नित्यः किशोरः सद्गुणार्णवः । मेघश्यामश्चतुर्बाहुस्तडित्पीताम्बरावृतः ॥ 77॥ श्यामस्निग्धालक व्रातैरुल्लसन्मुखपङ्कजः । महद्रत्नकिरीटेन कुण्डलाङ्गदकङ्कणेः ॥ 78॥ श्रीवत्स कौस्तुभाभ्यां च सदगन्धिवनमालया । वैजयन्त्योपवीतेन मुद्रिकाहारनूपुरेः ॥ 79॥ स्वर्णसूत्रेण काञ्जयादिभूषणइभूषितो विभुः । शङ्खचक्रगदापद्माद्यायुधैश्चाप्यलङ्कृतः ॥ 80॥ विभाति श्रीमतीभिश्च श्रीभूलीलादिशक्तिभिः । विष्वक्सेनादयो नित्यमुक्ता मुक्ताश्च सूरयः ॥ 89॥ शुद्धसत्वात्मकाः सर्वे श्यामलाङ्गाश्चतुर्भुजाः । दिव्यगन्धानुलिप्ताङ्गाः पद्माक्षः पीतवाससः ॥ 82॥ सुकेशाः सुस्मिता दिव्यमाल्यालङ्कारभूषिताः । सर्वायुधधरा दिव्यललनायूथ सेविताः ॥ 83॥ भगवन्तं श्रिया जुष्टं सेवन्तेऽहर्निशं मुदा । मिथिलाचित्रकूटश्च श्रीमद्वुन्दावनं तथा ॥ 84॥ महावैकुण्ठमेतद्धि पञ्चमावरणे मुने । ततस्तु परमानन्दसन्दोहं परमाद्भुतम् ॥ 85॥ अयोध्यायाश्चतुर्दिक्ष चतुर्विशतियोजनम् । सर्वतो वेष्टितं नित्यं स्वप्रकाशं परात्परम् ॥ 86॥ सच्चिदेकरसानन्दं मायागुणविवर्जितम् । वाङ्घनोगोचरातीतं प्रमोदारण्यसंज्ञकम् ॥ 87॥ रामस्यातिप्रियं धाम नित्यलीलारसास्पदम् । जाम्बूनदमयी यत्र भूः समन्तात् प्रकाशते ॥ 88॥ चिद्रूपिणी समा श्लक्ष्णा परानन्दविवर्धिनी । चन्द्रकान्तोपलैश्चित्रा ककचिच्च स्फटिकोपला ॥ 89॥ मणिभिः पद्मरागैश्च कचिद् वज्रैर्महाप्रभेः । इन्द्रनीलोपलैर्बद्धा माणिक्येर्विविधेः क्वचित् ॥ 90॥ रत्नैर्वंशच्छ दैर्भातैर्वैडूर्यैः खचिता कचित् । अविद्धाभिश्च मुक्ताभिः प्रवालैश्चक्वचित्कचित् ॥ 91॥ महार्धैश्चित्रिता रत्नैर्नीलपीतासितारुणैः । स्यमन्तैर्भ्राजमानैश्च चिन्तारत्नचयैस्तथा ॥ 92॥ चित्रिता वसुधा सर्वा द्योतयत्यधिकं प्रियम् । पूर्वादिषु चतुर्दिक्षु क्रमेण तद्वने मुने ॥ 93॥ गिरयः सन्ति चत्वारस्तेषां नामानि मच्छुणु । श्रृगाराद्रिश्च रत्नाद्रिस्तथा लीलाद्रिरेव च ॥ 94॥ मुक्ताद्रिश्च स्वया लक्ष्म्या द्योतयन्ति दिशो दश । आह्लादिन्याञ्च पूर्वस्यां यथा प्रोद्यन् प्रभाकरः ॥ 95॥ नीलरत्नमयो भाति श्रृङ्गाराद्रिर्मनोहरः । दक्षिणस्यां दिशि श्रीमद्रत्नद्रिर्द्योतयन् वनम् ॥ 96॥ पीतरत्नमयः कान्त्या भूदेव्या भ्राजते प्रियः । प्रतीच्यां दिशि लीलाद्रिर्लीलाललितकान्तिभिः ॥ 97॥ राजते रक्तरत्नाढ्यो रामस्य रतिवर्धनः । श्रिया देव्या हि लीलार्थं मुक्ताद्रिर्मण्डितो महान् ॥ 98॥ उदीच्यामुज्वलो रत्नैश्चन्द्रकान्तैरुदञ्चते । चित्रपुष्पोघसम्पन्नैर्लतापुञ्जवितानकैः ॥ 99॥ स्वल्पीकृत सुधास्वादुफलभारातिसन्नतैप्पः । नवीनपल्लवो पेतैर्गुञ्जन्मत्तमधुव्रतैः ॥ 100॥ कूजच्चित्रद्विजैनीलकण्ठकेकिनिनादितेः । प्रमत्त कोकिलक्काणमुखरीकृतदिमुखैः ॥ 101॥ विचित्रैर्विविधैः स्निघैर्वृक्षैर्नित्यमधुस्रवैः । उन्नतैः शिखरैर्भातैः स्यन्दमानैश्च निझरिः ॥ 102॥ गुहामिश्च विराजन्ते चत्वारस्ते नगोत्तमाः । तत्प्रमोदवने सन्ति मधुराणि नवानि च ॥ 103॥ द्वादश वनरत्नानि तन्नामानि श्रृणुष्व मत् । श्रीश्रृगारवनं भास्वद्विहारवनमद्भुतम् ॥ 104॥ तमालं च रसालं च चम्पकं चन्दनं तथा । पारिजातवनं दिव्यमशोकवनमुत्तमम् ॥ 105॥ विचित्राख्यं वनं कान्तं कदम्बवनमेव च । तथाऽनङ्गवनं रम्यं वनं श्रीनागकेशरम् ॥ 106॥ द्वादशैतानि नामानि वनानां कथितानि ते । सर्वेषु सान्द्रनीलाभ्रनिभेषु विपिनेषु च ॥ 107॥ निविडेषु नवा नित्या विचित्रा विविधा द्रुमाः । चिन्मयाः कमनीयाश्च किशोराः कामविग्रहाः ॥ 108॥ सुस्निग्धाः कोमलाः सूक्ष्याश्च्योतन्त्यमृतविप्रुषः । नवीनैः पल्लवैः श्लक्ष्णैर्मृदुलैर्वायुचञ्चलैः ॥ 109॥ विचित्रैर्लम्बितैर्नीलहरित्पीतारुणै र्धनैः । पुष्पाणां पञ्ञवर्णानां दिव्यायां च सुगन्धिनाम् ॥ 110॥ नवानामप्रमेयाणां नित्यानामभितो भृशम् । प्रफुल्लानां सुधास्वादुफलानां च विशेषतः ॥ 111॥ महाभारेण शाखाभिर्लुण्ठन्ति धरणीतले । दिव्यस्वर्णमहारत्नजालैश्चित्रित वेदिकाः ॥ 112॥ पञ्च प्रकारसत्पुष्पव्रतत्यो घवितानकाः । सुवर्णवल्कलास्तत्र मुक्तापुष्पावतंसकाः ॥ 113॥ लताश्विन्तामणिफला रत्नपल्लवशोभिताः । नानापुष्परजः पृक्तशबलाः षट्पदा मुदा ॥ 114॥ अनन्ता यत्र गुञ्जन्ति भ्रमन्तो गन्धगृन्घवः । मत्ताः पुष्परसं पीत्वा पतन्ति पृथिवीतले ॥ 115॥ पुनरुत्थाय धावन्ति पुष्पौघेषु मुहुर्मुहुः । प्रविलीय पलायन्ते द्रुममन्यं हि यूथशः ॥ 116॥ समन्ताद् भ्रमरीभिस्ते विक्रीडन्ते समं मुदा । अनन्ता निर्वृता मत्ताः क्वचित् कूजन्ति कोकिलाः ॥ 117॥ सारिकाश्च शुकाश्चित्राः क्वचिद् गायन्ति सङ्घशः । कचित्पारावतत्राताः कपोताश्रक्क णन्ति हि ॥ 118॥ रटन्ति रागिणोऽत्यन्तं चञ्चलाश्चातकाः क्वचित् । चन्द्रमण्डलसङ्काशाः प्रमदाभिर्मुदान्विताः ॥ 199॥ हंसा मुक्ताश्च खादन्तो नदन्ति मधुरं क्वचित् । क्वचित् क्रौञ्चश्चकोराश्चा कलहंसाश्च सारसाः ॥ 120॥ विचित्राः पक्षिणश्चान्ये स्वयोषिद्भिर्मनोहराः । रमन्ते नादयन्तश्च वनं नानारवैर्भृशम् ॥ 121॥ तिरस्कृतामृतस्वादुफलानि विविधानि च । अदन्ति तेषु सर्वेषु विचित्रेषु वनेषु च ॥ 122॥ प्रनृत्यन्ति मयूरीभिः सार्धंः मत्ताः शिखण्डिनः । नित्यश्रीकर्णिकाराश्च कुन्दवृन्दाश्चचमल्लिकाः ॥ 123॥ लवङ्गलतिका जात्यो मालत्यो यूथिकास्तथा । माघव्यश्चैव केतक्यो वासन्त्यः परमाद्भुताः ॥ 124॥ स्थूलपद्माश्च कज्जाश्च सेवन्त्यो विविधास्तथा । अन्याश्चित्र लताः स्वैः स्वै पुष्पौधैर्विविधैर्भृशम् ॥ 125॥ प्रकुर्वन्ति वने सर्वं द्रव्यं गन्धाधिवासितम् । वाताश्च शीतला मन्दा सुगन्धास्तद्वने सदा ॥ 126॥ प्रवान्ति परमानन्दवर्धनाः षद्पदानुगाः । नानापुष्परजोभिश्च रञ्जिता भूर्विराजते ॥ 127॥ कचित्पीता क्कचिन्नीला हरिद्रक्ता सिता क्वचित् । पादपप्रच्युतैः पुष्पैराच्छन्ना पञ्चवर्णकैः ॥ 128॥ कुथेवाभाति विस्तीर्णा चित्रवर्णा क्वचित् क्वचित् । दीर्घिका विविधास्तत्र मणिनिर्मलवारिणा ॥ 129॥ पूर्णा माणिक्यसोपानाः स्फटिकोपलकुट्टिमाः । तीरस्थद्रुमसच्छन्नाः प्रफुल्लविविधीत्पलाः ॥ 130॥ कूजत्पक्षिगणैश्चित्रैर्गुञ्जद्भृङ्गैर्निनादिताः । फूल्लपञकजकल्लोलजला गुञ्जन्मधुव्रताः ॥ 139॥ पुष्करिण्यो द्विजोद्घुष्टद्रु मगुल्मलताचयाः । तटाकानि सरम्याणि विशालानि वने वने ॥ 132॥ विचित्रमणिसोपानतीर्थानि विविधानि च । कुण्डानि कमनीयानि सन्ति स्फटिकवारिभिः ॥ 133॥ सन्नादितवनान्तानि नदद्भिश्चित्रपक्षिभिः । प्रासादा मण्डपाः सान्द्रकाननेषु क्वचित् क्वचित् ॥ 135॥ मध्ये मध्ये प्रदीप्यन्ते वेदिका विविधास्तथा । काञ्चनाश्चन्द्रकान्तैश्च मणिभिश्चित्रिता क्वचित् ॥ 136॥ चिन्तारत्नैः क्वचिच्चेन्द्रनीलरत्नैर्विचित्रिताः । पद्मरागैः प्रवालैश्च क्वचिद् व्रजैः स्फुरत्प्रभैः ॥ 136॥ वैडूर्यैर्भासमानैश्च स्यमन्तैः खचितः क्वचित् । क्वचिद्वंशच्छ दैर्भातैमणिक्यैश्च मनोहरैः ॥ 138॥ हरिद्रत्नैश्च मुक्ताभिः प्रवालैश्चापि मण्डितः । अन्येर्विचित्ररत्नेश्च मृदुलास्तरणेस्तथा ॥ 139॥ मुकादामवितानैश्च दर्पणेश्राप्पलङ्कृताः । मुक्तापुष्पलताजालकुज्जानि मञ्जुलान्यलम् ॥ 140॥ भृङ्गपक्षिप्रघुष्टानि तद्वने सन्त्यनेकशः । वसन्तो हि कचित् तत्र नित्यमेव विराजते ॥ 141॥ निदाघश्च क्कचित् प्रावृट् क्वचिन्नित्यं शरत् तथा । हेमन्तश्च क्वचिन्नित्यं शिशिरो वर्तते क्वचित् ॥ 142॥ षडेते ऋतवः स्वस्वभूत्या वै संवसन्ति हि । देशी देवगिरिश्चैव वैराटी टोडिका तथा ॥ 143॥ ललिता चैव हिण्डोली रागिण्यः षट् प्रकीर्तिताः । मूर्तिमतीभिरेताभिः स्वपत्नीभिर्मनोहरः ॥ 144॥ वसन्तो मूर्तिमान् रागो वसन्ते वर्त्तते सदा । भैरवी गुर्जरी चैव रेवा गुणकरी तथा ॥ 145॥ वङ्गाक्षी बहुली चैव रागिण्यः षट् सुविग्रहाः । एताभिः स्वसहाभिर्योयोषिद्भिभैरवोऽद्भुतः ॥ 146॥ रागः संवर्तते नित्यं निदाघे मूर्तिमान् स्वयम् । मल्लारी सोरठी चैव सावेरी कौशिकी तथा ॥ 147॥ गान्धारी हरि श्रृङ्गारा रागिण्यः षट्सुखप्रदाः । सुरूपाभिः स्वभार्याभिरेताभिमूर्तिमान् महान् ॥ 148॥ प्रावृषि प्रीतिकृन्नित्यं मेघरागः प्रतिष्ठितः । विभासी चाथ भूपाली मालश्री पटमञ्जरी ॥ 149॥ वडहंसी च कर्णाटी रागिण्योऽद्भुतविग्रहाः । स्वदारैः षङ्भिरेताभिः पुत्रपौत्रस्नुषादिभि ॥ 150॥ रूपवान् पञ्चमो रागः सर्वदा शरदि स्थितः । कामोदी चापि कल्याणी ह्यभीरी नाटिका तथा ॥ 151॥ सालङ्गीनटहम्मीरी रागिण्यः सुरतिप्रदाः । दिव्यरूपाभिरेताभिः स्वस्त्रीभिर्दिव्यरूपवान् ॥ 152॥ हेमन्ते सर्वदा रागो दीपकाख्यश्च तिष्ठति । मालवी त्रिवणी गौरी केदारी मधुमाधवी ॥ 153॥ पार्वतीया तथा चैव रागिण्यः श्रुतिसौख्यदाः । षड्मर्भिर्मूर्तिमतीभिः स्वनायिकाभिश्च मूर्तिमान् ॥ 154॥ शिशिरे संस्थितो नित्यं श्रीरागः सकुटुम्बकः । रागाः षट्पुरुषाश्चेत्थं षट्त्रिंशच्च तथा स्त्रियः ॥ 155॥ रागिण्यः परिवारैश्च निवसन्ति सदा वने । प्रमोदकाननं षष्ठमेतदावरणं महत् ॥ 156॥ तव भक्त्या प्रसन्नेन मया प्रोक्तं द्विजोत्तम । ततश्च सरितामादिकारणं सरयू सरित् ॥ 157॥ श्रीमती शाश्चती नित्यं सर्वलोकैकपावनी । सच्चिद्घनपरानन्दरूपिणी रामवल्लभा ॥ 158॥ विरजाद्याः परा नद्यो यस्यांशाल्लोकविश्रुताः । यन्नामोच्चारणात् सद्यो मुक्ताः संसारबन्धनात् ॥ 159॥ प्राप्नुयुर्दिव्यदेहं च ससीतं रघुनन्दनम् । तज्जलं निर्मलं कान्तं गम्भीरावर्त्तशोभितम् ॥ 160॥ उत्तुङ्ग विलसद्वीचिधवलीकृतदिन्ङ्मुखम् । मन्दीकृतशरच्चन्द्रकरं चन्द्रमणिप्रभम् ॥ 161॥ तिरस्कृतसुधारवादु कुन्दवृन्द हिमद्युति । प्रफुल्लैः पङ्कजैरक्तैः शुक्लैः पीतैः तथाऽसितैः ॥ 162॥ अन्यैर्नानाविधैर्दिव्यैः सुगन्धीकृतमद्भुतम् । हंसैः क्रौञ्चैश्चकोरैश्च चक्रवाकैश्च सारसैः ॥ 163॥ सदारैरतिकूजद्भिश्चित्रैश्चान्यैः पतत्रिभिः । भ्रमद्भिर्भ्रमरैर्मत्तैर्गुञ्जद्भिर्मधुरस्वरैः ॥ 164॥ मत्ताभिर्भ्रमरीभिश्च समन्तोन्मुखरीकृतम् । मणिभिश्चन्द्रकान्तैश्च पद्मरागैश्च कौस्तुभेः ॥ 165॥ क्वचिद् वंशच्छदैर्व ज्रैश्चेद्रनीलैः स्यमन्तकैः । चिन्तारत्नैश्च वैडूयैर्मुक्ताभिः स्फटिकैः क्वचित् ॥ 166॥ माणिक्यैश्च क्वचिद्रत्नैर्नानावर्णैः सकाञ्चनैः । खचितानां सुतीर्थानां सहस्राणां तटद्वये ॥ 167॥ प्रतिविम्बैर्जलं स्वच्छं नानावर्णं प्रकाशते । वज्रस्फटिकमुक्तानां सूक्ष्मचूर्णानि बालुकाः ॥ 168॥ तथा चन्द्रमणीनां च द्योतयन्ति सरित्तटे । एवं श्री सरयू रम्या परमानन्ददायिनी ॥ 169॥ सप्तमावरणं विद्धि साकेतस्य सरिद्वरा । सप्तावरणमध्ये तु राजते रामवल्लभा ॥ 170॥ अयोध्या तत्परा बोध्या सान्द्रानन्दैकविग्रहा । इतीदं वर्णितं नित्यं सप्तावरणसंयुतम् ॥ 171॥ श्री साकेतामिधानं श्रीरामधाम परात्परम् । रामधाम्नः स्वरूपं च महात्म्यं मुनिसत्तम ॥ 172॥ पठेद्वा श्रृणुयान्नित्यं य एतद् भक्तिसंयुतः । स गच्छेत् परमं धाम साकेतं योगिदुर्लभम् ॥ 173॥ ज्ञानं योगश्च ध्यानं च तपश्चात्मविनिग्रहः । नाना यज्ञाश्च दानानि सर्वतीर्थावगाहनम् ॥ 174॥ एतस्य पाठमात्रेण श्रवणेन च यत् फलम् । भवेत् तस्य भरद्वाज सहस्रांशं न चाप्नुयुः ॥ 175॥ श्रीभरद्वाज उवाच \- तत्त्वामृतं पीतमनन्यचेतसा सुधाधिकं त्वन्मुखनिर्गतं मया । धन्योऽस्म्यहं नाथ पदद्वयं प्रभो नमामि नित्यं च तवास्मि किङ्करः ॥ 176॥ इति श्रीमद् वशिष्ठसंहितायां श्रीमद्वशिष्ठभरद्वाज संवादे नित्यश्रीरामधाम स्वरूप वर्णनात्मकः षड्विंशतितमोऽध्यायः ॥ 26॥ ## Proofread by P. Sudarshana \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}