% Text title : Shri Anantanandacharyakritam Shriramamantrarajaparampara Stotram % File name : shrIrAmamantrarAjaparamparAstotram.itx % Category : raama, rAmAnanda, mantra, stotra % Location : doc\_raama % Author : anantAnandAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampraday Dig-Darshan. Lineage explicitly listed. % Latest update : November 11, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Anantanandacharyakritam Shriramamantrarajaparampara Stotram ..}## \itxtitle{.. shrIanantAnandAchAryakR^itaM shrIrAmamantrarAjaparamparA stotram ..}##\endtitles ## paradhAmni sthito rAmaHpuNDarIkAyatekShaNaH | sevayA parayA juShTo jAnakyai tArakaM dadau || 1|| shriyaH shrIrapi lokAnAM dukhoddharaNahetave | hanUmate dadau mantraM sadA rAmA~Nghrisevine || 2|| tatastu brahmaNA prApto muhyamAnena mAyayA | kalpAntare tu rAmo vai brahmaNe dattavAnimam || 3|| mantrarAjajapaM kR^itvA dhAtA nirmAtR^itAM gataH | trayIsAramimaM dhAturvasiShTho labdhavAn param || 4|| parAsharo vasiShThAchcha sarvasaMskArasaMyutam | mantrarAjaM paraM labdhvA kR^itakR^ityo babhUva ha || 5|| parAsharasya satputro vyAsaH satyavatIsutaH | pituH ShaDakSharaM labdhvA chakre vedopabR^iMhaNam || 6|| vyAso.api bahushiShyeShu manvAnaH shubhayogyatAm | paramahaMsavaryyAya shukadevAya dattavAn || 7|| shukadevakR^ipApAtro bahmacharyavratesthitaH | narottamastu tachChiShyo nirvANapadavIM gataH || 8|| sa chApi paramAchAryo ga~NgAdharAya sUraye | mantrANAM paramaM tattvaM rAmamantraM pradattavAn || 9|| ga~NgAdharAt sadAchAryastato rAmeshvaro yatiH | dvArAnandastato labdhvA parabrahmarato.abhavat || 10|| devAnandastu tachChiShyaH shyAmAnandastato.agrahIt | tatsevayA shrutAnandashchidAnandastato.abhavat || 11|| pUrNAnandastato labdhvA shriyAnandAya dattavAn | haryAnando mahAyogI shriyAnandA~NghrisevakaH || 12|| haryAnandasya shiShyo hi rAghavAnandadeshikaH | yasya vai shiShyatAM prApto rAmAnandaH svayaM hari || 13|| tasmAd guruvArallabdhvA devAnAmapi durlabham | prAdAttubhyamahantAta guhyaM tArakasa.nj~nakam || 14|| evaM paramparA saumya proktA shrIsampradAyinAm | mantrarAjasya chAkhyAtirbhUmyAmevamavAtarat || 15|| iti shrIanantAnandAchAryakR^itaM shrIrAmamantrarAja\-paramparAstotraM sampUrNam | ## Lineage of Shri Ram Mantraraj Parampara 01) Bhagavān Śrī Rāma (Nitya-Bihārī, and appearance day in Vibhūti-Lōka : Śrī Rāmanavamī, Trētāyuga) 02) Śrīmati Sītā (Nitya-Bihāriṇī, and appearance day in Vibhūti-Lōka : Vaiśākha Śukla Navamī, Trētāyuga ) 03) Śrī Hanumāna (Kārtika Kṛṣṇa Caturdaśī) 04) Śrī Brahmā (Akṣaya Navamī, Satayuga) 05) Śrī Vaśiṣṭha (ṛṣi Paṃcamī, Satayuga) 06) Śrī Parāśara (Āśvina Śukla 15, Satayuga) 07) Śrī Vyāsa (Guru Pūrṇimā, Dvāpara Yuga) 08) Śrī Śukadēva Muni (Śrāvaṇa Śukla 15, Dvāpara Yuga) 09) Mahaṛṣi Bōdhāyana (Śrī Puruṣōttamācārya) (Pauṣa Kṛṣṇa 12, Vikrama Saṃvat Pūrva 569-320) 10) Śrī Gangādharācārya (Māgha Kṛṣṇa 11, Vi.Pū. 479-289) 11) Śrī Sadānandācārya (Māgha Śukla 5, Vi.Pū. 337-80) 12) Śrī Rāmēśvarānandācārya (Vaiśākha Śukla 3, Vi.Pū. 136-236) 13) Śrī Dvārānandācārya (Phālguna 15, Vikrama Saṃvat 196-376) 14) Śrī Dēvānandācārya (Vaiśākha Śukla 10, Vi.Saṃ. 326-526) 15) Śrī Śyāmānandācārya (Āśvina Śukla 2, Vi.Saṃ. 486-686) 16) Śrī Śrutānandācārya (Śrāvaṇa Śukla 7, Vi.Saṃ. 636-836) 17) Śrī Cidānandācārya (Caitra Pūrṇimā, Vi.Saṃ. 746-896) 18) Śrī Pūrṇānandācārya (Vaiśākha Kṛṣṇa 13, Vi.Saṃ. 866-1067) 19) Śrī Śriyānandācārya (Vaiśākha Śukla 9, Vi.Saṃ. 1026-1206) 20) Śrī Haryānandācārya (Āśvina Śukla 11, Vi.Saṃ. 1156-1256) 21) Śrī Rāghavānandācārya (Caitra Śukla 11, Vi.Saṃ. 1206-1396) 22) Ananda Bhashyakar Jagadguru Bhagavad Śrī Rāmānandācārya (Māgha Kṛṣṇa 7, Vi.Saṃ. 1256-1532) Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}