% Text title : shrIrAmapUjAvidhividhAnam mAnasI and bAyhaH from Anandaramayana % File name : shrIrAmapUjAvidhividhAnamAnanda.itx % Category : raama, pUjA % Location : doc\_raama % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Source : AnandarAmAyaNa manoharakhanda sarga 3 % Latest update : January 30, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrirama Manasi and Bahih Puja Vidhi Vidhanam ..}## \itxtitle{.. श्रीराम मानसी बहिः च पूजा विधिविधानम् ..}##\endtitles ## \section{shrIrAmamAnasI pUjA vidhividhAnam} सुतीक्ष्णस्त्वेकदाऽगस्त्यं दृष्ट्वा रहसि संस्थितम् । प्रणम्य परया भक्त्या प्रोवाच विनयान्वितः ॥ 54॥ सुतीक्ष्ण उवाच । हृदये मानसी पूजा कीदृशी च वद प्रभो । उपचारैः कतिविधैः पूज्यते रघुनन्दनः । 55॥ अगस्त्य उवाच । रामं पद्मविशालाक्षं कालाम्बुदसमप्रभम् । स्मितवक्त्रं सुखासीनं चिन्तयेच्चित्तपुष्करे ॥ 56॥ रागादिकलुषं चित्तं वैराग्येण सुनिर्मलम् । कृत्वा ध्यायेत्सदा रामं भवबन्धविमुक्तये ॥ 57॥ प्रातः शुद्धवपुर्भूत्वा शौचादिभिरतद्रितः । विविक्तदेशमाश्रित्य ध्यानपूजा समारभेत् ॥ 58॥ नाभिकुन्दसमुद्भूतं कदलीकुसुमोपमम् । अष्टपत्रं स्निग्धवर्णं ध्यायेद्धृदयपङ्कजम् ॥ 59॥ तत्पद्मं रामनाम्नैव फुल्लं कृत्वाऽस्य मध्यमे । भावयेत्सूर्यसोमाग्निमण्डलानुत्तरोत्तरम् ॥ 60॥ तस्योपरि न्यसेद्दिव्यं पीठं रत्नमयोज्ज्वलम् । तन्मध्ये राघवं ध्यायेत्सूर्यकोटिसमप्रभम् ॥ 61॥ इन्दीवरनिभं शान्तं विशालाक्षं सुवक्षसम् । उद्यद्दीधितमद्भास्वत्कुण्डलाभ्यां विराजितम् ॥ 62॥ सुनासं सुकिरीटं च सुकपोलं शुचिस्मितम् । विज्ञानमुद्रं द्विभुजं कम्बुग्रीवं सुकुन्तलम् ॥ 63॥ नानारत्नमयैर्दिव्यहारैर्भूषितमव्ययम् । विद्युत्पुञ्जप्रतीकाशं वस्त्रयुग्मधरं हरिम् ॥ 64 वीरासनस्थं सन्तानतरुमूलनिवासिनम् । महासुगन्धलिप्ताङ्गं वनमालाविराजितम् ॥ 65॥ वामपार्श्वे स्थितां सीतां चामीकरसमप्रभाम् । लीलापद्मधरां देवीं चारुहासां शुभाननाम् ॥ 66॥ पश्यन्तीं स्निग्धया दृष्टया दिव्यां कल्पविराजिताम् । छत्रचामरहस्तेन लक्ष्मणेन सुसेवितम् ॥ 67॥ हनुमत्प्रमुखैर्नित्यं वानरैः परिवारितम् । स्तूयमानं ऋषिगणैः सेवितं भरतादिभिः ॥ 68॥ सनन्दनादिभिश्चान्यैर्योगिवृन्दैः स्तुतं सदा । सर्वशास्त्रार्थकुशलं योगज्ञं योगसिद्धिदम् ॥ 69॥ एवं ध्यात्वा रामचन्द्रं मणिद्वयसुशोभितम् । शुद्धेन मनसा रामं पूजयेत्सततं हृदि ॥ 70॥ इति ध्यानम् । आवाहयामि विश्वेशं जानकीवल्लभं विभुम् । कौसल्यातनयं विष्णुं श्रीरामं प्रकृतेः परम् ॥ 71॥ राजाधिराज राजेन्द्र रामचन्द्र महीपते । रत्नसिंहासनं तुभ्यं दास्यामि स्वीकुरु प्रभो ॥ 72॥ श्रीरामागच्छ भगवन् रघुवीर रघूत्तम । जानक्या सह राजेन्द्र सुस्थिरो भव सर्वदा ॥ 73॥ रामचन्द्र महेष्वास रावणान्तक राघव । यावत्पूजा समाप्येऽहं तावत्त्वं सन्निधौ भव ॥ 74॥ रघुनन्दन राजर्षे राम राजीवलोचन । रघुवंशज मे देव श्रीरामाभिमुखो भव ॥ 76॥ प्रसीद जानकीनाथ सुप्रसिद्ध सुरेश्वर । प्रसन्नो भव मे राजन् सर्वेश मधुसूदन ॥ 76॥ शरणं मे जगन्नाथ शरणं भक्तवत्सल । वरदो भव मे राजन् शरणं मे रघूत्तम ॥ 77॥ त्रैलोक्यपावनानन्त नमस्ते रघुनायक । पाद्यं गृहाण राजर्षे नमो राजीवलोचन ॥ 78॥ परिपूर्ण परानन्द नमो रामाय वेधसे । गृहाणार्घ्यं मया दत्तं कृष्ण विष्णो जनार्दन ॥ 79॥ OM नमो वासुदेवाय तत्त्वज्ञानस्वरूपिणे । मधुपर्कं गृहाणेमं राजाराजाय ते नमः ॥ 80॥ नमः सत्याय शुद्धाय बुध्न्याय ज्ञानरूपिणे । गृहाणाचमनं देव सर्वलोकैकनायक ॥ 81॥ ब्रह्माण्डोदरमध्यस्थैस्तीर्थैश्च रघुनन्दन । स्नापयिष्याम्यहं भक्त्या त्वं गृहाण जनार्दन ॥ 82॥ सन्तप्तकाञ्चनप्रख्यं पीताम्बरमिमं हरे । सङ्गृहाण जगन्नाथ रामचन्द्र नमोऽस्तु ते ॥ 83॥ श्रीरामाच्युत यज्ञेश श्रीधरानन्द राघव । ब्रह्मसूत्रं सोत्तरीयं गृहाण रघुनायक ॥ 84॥ किरीटहारकेयूररत्नकुण्डलमेखलाः । ग्रैवेयकौस्तुभं हारं रत्नकङ्कणनूपुरान् ॥ 85॥ एवमादीनि सर्वाणि भूषणानि रघूत्तम । अहं दास्यामि ते भक्त्या सङ्गृहाण जनार्दन ॥ 86॥ कुङ्कुमागरुकस्तूरीकर्पूरोन्मिश्रचन्दनम् । तुभ्यं दास्यामि विश्वेश श्रीराम स्वीकुरु प्रभो ॥ 87॥ तुलसीकुन्दमन्दारजातिपुन्नागचम्पकैः । कदम्बकरवीरैश्च कुसुमैः शतपत्रकैः ॥ 88॥ नीलाम्बुजैर्विल्वदलैः पुष्पमाल्यैश्च राघव । पूजयिष्याम्यहं भक्त्या सङ्गृहाण नमोऽस्तु ते ॥ 89॥ वनस्पतिरसैर्दिव्यगन्धाढ्यैः सुमनोहरैः । रामचन्द्र महीपाल धूपोऽयं प्रतिगृह्यताम् ॥ 90| ज्योतिषां पतये तुभ्यं नमो रामाय वेधसे । गृहाण दीपकं राजंस्त्रैलोक्यतिमिरापहम् ॥ 91॥ इदं दिव्यान्नममृतं रसैः षड्भिर्विराजितम् । श्रीराम राजराजेन्द्र नैवेद्यं प्रतिगृह्यताम् ॥ 12॥ नागवल्लीदलैर्युक्तं पूगीफलसमन्वितम् । ताम्बूलं गृह्यतां राम कर्पूरादिसमन्वितम् ॥ 93॥ मङ्गलार्थं महीपाल नीराजनमिदं हरे । सङ्गृहाण जगन्नाथ रामचन्द्र नमोऽस्तु ते ॥ 94॥ \section{atha namaskArAShTakamantrAH} OM नमो भगवते श्रीरामाय परमात्मने । सर्वभूतान्तरस्थाय ससीताय नमो नमः ॥ 95॥ OM नमो भगवते श्रीराम रामचन्द्राय वेधसे । सर्ववेदान्तवेद्याय ससीताय नमो नमः ॥ 96॥ OM नमो भगवते श्रीविष्णवे परमात्मने । परात्पराय रामाय ससीताय नमो नमः ॥ 97॥ OM नमो भगवते श्रीरघुनाथाय शार्ङ्गिणे । चिन्मयानन्दरूपाय ससीताय नमो नमः ॥ 98॥ OM नमो भगवते श्रीराम श्रीकृष्णाय चक्रिणे । विशुद्धज्ञानदेहाय ससीताय नमो नमः ॥ 99॥ OM नमो भगवते श्रीवासुदेवाय विष्णवे । पूर्णानन्दैकरूपाय ससीताय नमो नमः ॥ 100॥ OM नमो भगवते श्रीराम रामभद्राय वेधसे । सर्वलोकशरण्याय ससीताय नमो नमः ॥ 101॥ OM नमो भगवते श्रीरामायामिततेजसे । ब्रह्मानन्दैकरूपाय ससीताय नमो नमः ॥ 102॥ इति नमस्काराष्टकमन्त्राः । \section{shrIrAmabahiHpUjAvidhividhAnam} नृत्यगीतादिवाद्यादिपुराणपठनादिभिः । राजोपचारैरखिलैः सन्तुष्टो भव राघव ॥ 103॥ विशुद्धज्ञानदेहाय रघुनाथाय विष्णवे । अन्तःकरणसंशुद्धिं देहि मे रघुनन्दन ॥ 104॥ नमो नारायणानन्त श्रीराम करुणानिधे । मामुद्धर जगन्नाथ घोरात्संसारसागरात् ॥ 105॥ रामचन्द्र महेष्वास शरणागततत्पर । पाहि मां सर्वलोकेश तापत्रयमहानलात् ॥ 106॥ श्रीकृष्ण श्रीकर श्रीश श्रीराम श्रीनिधे हरे । श्रीनाथ श्रीमहाविष्णो श्रीनृसिंह कृपानिधे ॥ 107॥ गर्भजन्मजराव्याधिघोरसंसारसागरात् । मामुद्धर जगन्नाथ कृष्ण विष्णो जनार्दन ॥ 108॥ श्रीराम गोविन्द मुकुन्द कृष्ण श्रीनाथ विष्णो भगवन्नमस्ते । प्रौढारिषड्वर्गमहाभयेभ्यो मां त्राहि नारायण विश्वमूर्ते ॥ 109॥ श्रीरामाच्युत यज्ञेश श्रीधरानन्द राघव । श्रीगोविन्द हरे विष्णो नमस्ते जानकीपते ॥ 110॥ ब्रह्मानन्दैकविज्ञानं त्वन्नामस्मरणं नृणाम् । त्वत्पदाम्बुजसद्भक्तिं देहि मे रघुवल्लभ ॥ 111| नमोऽस्तु नारायण विश्वमूर्ते नमोऽस्तु ते शाश्वत विश्वयोने । त्वमेव विश्वं सचराचरं च त्वामेव सर्वं प्रवदन्ति सन्तः ॥ 112॥ नमोऽस्तु ते कारणकारणाय नमोऽस्तु कैवल्यफलप्रदाय । नमो नमस्तेऽस्तु जगन्मयाय वेदान्तवेद्याय नमो नमस्ते ॥ 113॥ नमो नमस्ते भरताग्रजाय नमोऽस्तु यज्ञप्रतिपालनाय । अनन्त यज्ञेश हरे मुकुन्द गोविन्द विष्णो भगवन्मुरारे ॥ 114॥ श्रीवल्लभानन्त जगन्निवास श्रीराम राजेन्द्र नमो नमस्ते । श्रीजानकीकान्त विशालनेत्र राजाधिराज त्वयि मेऽस्तु भक्तिः ॥ 115॥ तप्तजाम्बूनदेनैव निर्मितं रत्नभूषितम् । स्वर्णपुष्पं रघुश्रेष्ठ दास्यामि स्वीकुरु प्रभो ॥ 116॥ हृत्पद्मकर्णिकामध्ये सीतया सह राघव । निवस त्वं रघुश्रेष्ठ सर्वैरावरणैः सह ॥ 117॥ मनोवाक्कायजनितं कर्म यद्वा शुभाशुभम् । तत्सर्वं प्रीतये भूयान्नमो रामाय शार्ङ्गिणे ॥ 118॥ अपराधसहस्राणि क्रियतेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व रघुपुङ्गव ॥ 119॥ नमस्ते जानकीनाथ रामचन्द्र महीपते । पूर्णानन्दैकरूप त्वं गृहाणार्घ्यं नमोऽस्तु ते ॥ 120॥ एवं यः कुरुते पूजा बहिर्वा हृदयेऽपि च । सकृत्पूजनमात्रेण राम एव भवेन्नरः ॥ 121॥ किं पुनः सततं ब्रह्मण्येवं पूज्य स्थितो हि सः । सर्वान्कामानवाप्नोति चेह लोके परत्र च । 122॥ एवं सुतीक्ष्ण ते प्रोक्तं यथा पृष्टं त्वया मम । हृदये मानसीपूजाविधानं राघवस्य च ॥ 123॥ श्रीरामदास उवाच । एवं शिष्य सुतीक्ष्णाय मुनयेऽगस्तिना पुरा । यत्प्रोक्तं तन्मया सर्वं तव प्रोक्तं सविस्तरात् ॥ 124॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये मनोहरकाण्डे तृतीयसर्गान्तर्गतं श्रीराममानसीपूजाविधिविधानं समाप्तम् । अथ बहिःपूजाविधिविधानम् । शिष्याधुना बहिःपूजाविधानं च मयोच्यते । नरः प्रातः समुत्थाय कृत्वा शौचादिकाः क्रियाः 125॥ स्नात्वा सन्ध्यादिकं कृत्वा देवपूजां सभारभेत् । तीर्थे देवालये वाऽपि गोष्ठे पुण्यस्थलेषु च ॥ 126॥ नद्यास्तटे देवगेहे तुलसीसन्निधौ तथा । लिप्त्वा भूमिं गोमयेन ततो पद्मानि लेखयेत् ॥ 127॥ सितरक्तहरित्पीतनीलकृष्णादिसम्भवः । नानावर्णश्चित्रितानि तत्र पूजा समारभेत् ॥ 128॥ अष्टोत्तरसहस्रश्रीरामलिङ्गात्मकासनम् । वाष्टोत्तरशतं श्रीमद्रामलिङ्गात्मकासनम् ॥ 129॥ अष्टोत्तरसहस्रश्रीरामभद्रासनं हि वा । वाष्टोत्तरशतं श्रीमद्रामभद्रासनं शुभम् ॥ 130॥ बहून्यन्यानि शतशः सन्ति लघ्वासनानि हि । तेषां मध्यादेकमेवासनं संस्थाप्य चित्रितम् ॥ 131॥ पीठोपरि कृतं वस्त्रं पत्रादिष्वपि वा कृतम् । आसनोपरि जानक्या राघवादीन्निवेशयेत् ॥ 132॥ आसने सर्वतोभद्रमध्ये पद्मोपरि न्यसेत् । सीतया राघवं रम्यं वरसिंहासने स्थितम् ॥ 133॥ रामस्य पृष्ठभागे च लक्ष्मणं स्थापयेत्ततः । रामस्य दक्षिणे पार्श्वे भरतं विन्यसेच्छुभम् ॥ 134॥ रामस्य वामपार्श्वे हि शत्रुघ्नं विन्यसेच्छुभम् । पुरतो रामचन्द्रस्य वायुपुत्रं तु विन्यसेत् ॥ 135॥ रामस्य वायुदिग्भागे सुग्रीवं स्थापयेत्ततः । ईशान्यां रामचन्द्रस्य विन्यस्य च विभीषणम् ॥ 136॥ रामस्य वह्निदिग्भागे विन्यसेदङ्गदं ततः । नैरृत्यां रामचन्द्रस्य जाम्बवन्तं तु विन्यसेत् ॥ 137॥ पूज्यपूजकयोर्मध्ये प्राग्दिग्ज्ञेयाऽर्चने त्विह । सर्वशास्त्रेष्वेवमेव निर्णयः कथ्यते बुधैः ॥ 138॥ लक्ष्मणस्य करे देयं छत्रं मुक्ताविराजितम् । भरतस्य करे देयं चामरं रुक्ममण्डितम् ॥ 139॥ शत्रुघ्नस्य करे देयं व्यजनं चित्रितं शुभम् । हनूमतः करे देयं रामस्य पादुकाद्वयम् ॥ 140॥ सुग्रीवस्य करे देयं जलपात्रं मनोहरम् । करे विभीषणस्यापि देयं मुकुरमुत्तमम् ॥ 141॥ देयं ताम्बूलपात्रं च वालिनन्दनसत्करे । जाम्बवतः करे देयो वनकोशो महत्तमः ॥ 142॥ नवायतनमेवं हि स्थापयेद्राघवस्य च । अथवा पञ्चायतनं स्थापयेदासनोपरि ॥ 143॥ सीताया रामचन्द्रस्य मध्ये पृष्ठे तु लक्ष्मणम् । भरतं सव्यपार्श्वे च शत्रुघ्नं वामपार्श्वके ॥ 144॥ पुरतो वायुपुत्रं च पूर्वोक्तैरुपचारकैः । एवं संस्थापयेद्भक्त्या रामं भद्रासनोपरि ॥ 145॥ अथवा सीतया रामं मध्ये स्थाप्य ततः परम् । रामस्य पृष्ठे सौमित्रिं रामाग्रे वायुनन्दनम् ॥ 146॥ स्थाप्यैवं पूजयेद्भक्त्या रामं धृतशरासनम् । अथवा सीतया रामं लक्ष्मणं परिपूजयेत् ॥ 147॥ सीतानुजौ विना पूजा रामस्यैकस्य नाचरेत् । कृता चेद्विघ्नकर्त्री सा भवेदत्र न संशयः ॥ 148॥ नवायतनपूजा सा श्रेष्ठा ज्ञेया शुभप्रदा । या पञ्चायतनी पूजा ज्ञेया सा मध्यमाऽत्र हि ॥ 149॥ त्रिदैवत्या तु या पूजा कनिष्ठा सा निगद्यते । अतिकनिष्ठा पूजा सा द्विदैवत्या स्मृता हि सा ॥ 150॥ कोदण्डं वामहस्ते च तूणीरं वामपार्श्वके । निजनामाङ्कितं बाणं दधानं दक्षिणे करे ॥ 151॥ एवं श्रीराघवं स्थाप्य ततः पूजां समारभेत् । आत्मनो वामभागे च जलकुम्भं निधाय हि ॥ 152॥ आत्मनो दक्षिणे भागे पूजापात्रं निवेशयेत् । आत्मनः पुरतः पात्रं स्थापयेद्विस्तृतं वरम् ॥ 153॥ प्राङमुखः सुखमासीनो धृतपद्मासनः शुचिः । मौनी धृताक्षतुलसीमालो निश्चलमानसः ॥ 154॥ बद्धग्रन्थिशिखः शुद्धवस्त्रो धृतपवित्रकः । शुद्धद्वारावतीमृत्कृत्तिलको मुद्रिकाङ्कितः ॥ 156॥ नत्वाऽऽदौ गणराजं च तिथिवारादि कीर्तयेत् । भूमिशुद्धिं भूतशुद्धिं न्यासौ कृत्वा यथाक्रमम् । प्रोक्षणीपात्रमेकं तु जलपूर्णं प्रकारयेत् ॥ 156॥ दूर्वागन्धाक्षतपुष्पैस्तत्पात्रं परिपूरयेत् । प्रोक्षयेत्तेन नीरेण पूजाद्रव्यं सहात्मना ॥ 157॥ पाद्यार्घ्याचमनार्थं तु त्रीणि पात्राणि विन्यसेत् । गणराजं पूजयित्वा सम्पूज्य वरुणं ततः ॥ 158॥ पाञ्चजन्यं पूजयित्वा प्रोक्षयेतज्जलैरपि । पूजाद्रव्यं पूर्ववच्च स्वात्मानं च भुवं तथा ॥ 159॥ धेनुशङ्खचक्रपक्षिराजमुद्राः प्रदर्शयेत् । शैली दारुमयी लौही लेप्या लेख्या च सैकती ॥ 160॥ मनोमयी मणिमयी प्रतिमाऽष्टविधा स्मृता । अथ ध्यायेद्रामचन्द्रं ससीतं पुरतः स्थितम् ॥ 161॥ द्विभुजं धृततूणीरं चापबाणधृतायुधम् । दिव्यालङ्कारसंयुक्तं पीतकौशेयवाससम् ॥ 162॥ सलक्ष्मणं सशत्रुघ्नं भरतेन समन्वितम् । हनुमत्सेवितपदं सिंहासनविराजितम् ॥ 163॥ सितछत्रसमायुक्तं दिव्यचामरवीजितम् । विभीषणसमायुक्तं सुग्रीवपरिवन्दितम् ॥ 164॥ जाम्बवता समायुक्तमङ्गदेन परिष्टुतम् । अयोध्यावासिनं राममेवं हृदि विचिन्तयेत् ॥ 165॥ सीताराम समागच्छ मदग्रे त्वं स्थिरो भव । गृहाण पूजां मद्दत्तां कृतमावाहनं तव ॥ 166॥ हिरण्मयं रत्नयुक्तं नानाचित्रविचित्रितम् । सिंहासनं सवस्त्रं च ह्यासनार्थं ददामि ते ॥ 167॥ चन्दनागुरुसंयुक्तैर्जलैस्तीर्थसमुद्भवैः । पाद्यं गृहाण श्रीराम मया दत्तं प्रसीद मे ॥ 168॥ पुष्करादिषु तीर्थेषु गङ्गादिषु सरित्सु च । यत्तोयं तन्मयाऽऽनीतं दत्तमर्घ्यं गृहाण भोः । 169| सुगन्धवासितं तोयं बहुतीर्थसमुद्भवम् । आचमनार्थमानीतं गृहाण त्वं सुरेश्वर ॥ 170॥ हरिद्राकुङ्कुमैर्युक्तं सुगन्धद्रव्यमिश्रितम् । सुगन्धस्नेहसम्मिश्रमुद्वर्त्तनमथास्तु ते ॥ 171॥ कामधेनूद्भवं क्षीरं नन्दिन्या दधि सुन्दरम् । कपिलाया घृतं श्रेष्ठं मधु विन्ध्याद्रिसम्भवम् ॥ 172॥ सितोपलसमानाम सितायुक्तं मनोहरम् । पञ्चामृतं मयाऽऽनीतं स्नानार्थं त्वं गृहाण भोः ॥ 173॥ गङ्गा च यमुना चैव गोदावरी सरस्वती । नर्मदा सिन्धु कावेरी सरयू गण्डकी तथा ॥ 174॥ ताम्रपर्णी भीमरथी कृष्णा वेणी महानदी । गोमती सागराः सप्त पयोष्णी भवनाशिनी ॥ 175॥ पूर्णा तापी तुङ्गभद्रा क्षिप्रा वेगवती तथा । पिनाकी प्रवरा सिन्धुफेणा सार्द्धत्रयो नदाः । 176॥ घृतमाला कृतमाला मही निक्षेपिका तथा । पयोष्णी प्रेमगङ्गा च चित्रगङ्गा करानदी ॥ 177॥ नीरा चर्मण्वती वृद्धा बञ्जरा च पुनः पुनः । सिन्धुक्षीरा च वैकुण्ठाऽलकनन्दा च वारणा ॥ 178॥ इत्यादिसर्वतीर्थेषु यत्तोयं वर्तते शुभम् । तन्मयाऽऽनीतमद्यात्र स्नानं कुरु रघूत्तम ॥ 179॥ पुनराचमनं रम्यं सर्वतीर्थसमुद्भवम् । गृहाण रघुनाथ त्वं दीयते यन्मया तव ॥ 180॥ सुवर्णतन्तुभिश्चित्रं पीतकौशेयसम्भवम् । वस्त्रयुग्मं प्रदास्यामि गृहाण रघुनायक ॥ 181॥ शुद्धं हेममयं रम्यं नवतन्तुसमुद्भवम् । ब्रह्मग्रन्थिसमायुक्तं ब्रह्मसूत्रं प्रगृह्यताम् ॥ 182॥ मुकुटं कुण्डले रम्ये मुद्रिकाः कङ्कणे तथा । नूपुरे रशनामालाः केयूरे रत्नमण्डिते ॥ 183॥ इत्यादीन्परमान् दिव्यान्स्वर्णमाणिक्यनिर्मितान् । त्वदर्थं च मयाऽऽनीतानलङ्कारान् गृहाण भोः ॥ 184॥ छत्रं सव्यजनं रम्यं चामरद्वयसंयुतम् । त्वदर्थं च मयाऽऽनीतं गृह्णीष्व रिपुसूदन ॥ 185॥ सुगन्धं चन्दनं दिव्यं कृष्णागुरुविमिश्रतम् । रक्तचन्दनसंयुक्तं गृह्णीष्व त्वं मयाऽर्पितम् ॥ 186॥ अक्षतांश्च वरान् दिव्यान्मुक्ताफलविनिर्मितान् । कस्तूर्या कुङ्कुमेनाक्तान् गृहाण परमेश्वर ॥ 187| माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयाऽऽहृतानि पूजार्थं गृहाण रघुनायक ॥ 188॥ वनस्पतिरसोद्भूतं गन्धाढ्यं गन्धमुत्तमम् । आघ्रेयं सर्वदेवानां धूपं गृह्णीष्य राघव ॥ 189॥ साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण भो राम त्रैलोक्यतिमिरापहम् ॥ 190॥ भक्ष्यभक्तेन संयुक्तं सपायसघृतान्वितम् । शर्करामधुसंयुक्तं नैवेद्यं प्रतिगृह्यताम् ॥ 191॥ आम्रादीनि सुपक्वानि फलानि विविधानि च । समर्पितानि ते राम गृह्णीष्व रघुनन्दन ॥ 192॥ पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् । जातीचतुष्टययुतं ताम्बूलं स्वीकुरु प्रभो ॥ 193॥ हिरण्यं ब्रह्मसम्भूतं वह्नितेजःसमुद्भवम् । दीयते दक्षिणार्थं ते गृह्णीष्व रघुनन्दन ॥ 194॥ एवं मया षोडशकोपचाराः सविस्तरं ते कथिताः शिशोऽत्र । आवाहनाद्याश्च हि दक्षिणान्ताः शेषां च पूजां सकलां हि वक्ष्ये ॥ 195॥ पञ्चवर्तिसमायुक्तं कपिलाऽऽज्यविमिश्रितम् । वह्निना योजितं रम्यं गृह्णीष्व त्वं निराजनम् ॥ 196॥ जाती चम्पकमन्दारौ केतकी तुलसी तथा । दमनो मुनिकुन्दे च ह्यनन्तं त्विति वै नव ॥ 197॥ एभिर्नवविधैः पुष्पैर्मन्त्रपुष्पाणि राघव । मयाऽर्पितानि गृह्णीष्व प्रसीद परमेश्वर ॥ 198॥ यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिणं पदे पदे ॥ 199॥ उरसा शिरसा दृष्ट्या मनसा वचसा तथा । पद्भ्यां कराभ्यां जानुभ्यां साष्टाङ्गञ्च नमोऽस्तुते ॥ 200॥ आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि क्षम्यतां परमेश्वर ॥ 101| मन्त्रहीनं क्रियाहीनं भक्तिहीनं रघूत्तम । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ 202॥ एवं श्रीरामचन्द्रस्य भक्त्या कार्यं प्रपूजनम् । निरन्तरं तथा कार्यं नवम्यां च विशेषतः ॥ 203॥ विष्णुदास उवाच । गुरो नवविधैः पुष्पैस्त्वया पुष्पाञ्जलिः कथम् । निवेदितोऽत्र रामस्य पूजने तद्वदस्व माम् ॥ 204॥ त्वत्तो नानाविधाः पूजाः सुराणां च मया श्रुताः । पूर्वं तासु श्रुतो नैव नवपुष्पाञ्जलिः कदा ॥ 205॥ श्रीरामदास उवाच । सम्यक्पृष्टं त्वया शिष्य सावधानमनाः शृणु । आसीत्पुरा द्विजवरः कावेर्या उत्तरे तटे ॥ 206॥ रामनाथपुरे कश्चित्सुन्दराख्योऽतिभक्तिमान् । तस्यासन्नव पुत्राश्च रामचिन्तनतपत्पराः ॥ 207॥ चन्द्रोऽतिचन्द्रश्चन्द्राभश्चन्द्रास्यश्चन्द्रशेखरः । चन्द्रांशुर्जितचन्द्रश्च चन्द्रचूडोऽष्टमः स्मृतः ॥ 208॥ रामचन्द्रश्चेति नव ग्रहा भाश्च नव स्मृताः । एकदा ते त्वयोध्यायां रामं भक्तकृपाकरम् ॥ 209॥ प्रष्टुं ययुश्चैत्रमासे तस्थुस्ते सरयूतटे । तावत्तत्र समायाता नानादेशान्तरस्थिताः ॥ 210॥ जनौघानां कोटयश्च नानावाहनसंस्थिताः । सरय्वां रामतीर्थे हि चैत्रस्नानमथादरात् ॥ 211॥ तेषां समागतानां हि सम्मर्दस्तत्र वै ह्यभूत् । सम्मर्दाद्रामचन्द्रस्य तेषां नाभूच्च दर्शनम् ॥ 212॥ तदा ते मन्त्रयामासुर्नव विप्राः परस्परम् । कथं श्रीराघवस्यात्र सम्मर्दे दर्शनं भवेत् ॥ 213॥ चेज्जातं त्वतियत्नेन तर्हि तत्किं न दर्शनम् । यावत्स्वस्थेन मनसा राघवो न निरीक्षितः ॥ 214॥ तावत्तद्दर्शनं नैव तुष्टिं नो जनयिष्यति । तदा चन्द्रोऽब्रवीज्ज्येष्ठस्त्वत्रैव रामदर्शनम् ॥ 215॥ वयं तीव्रेण तपसा प्राप्स्यामस्तप्यतां तपः । तच्चन्द्रवचनं श्रुत्वा पुनः प्रोचुर्द्विजोत्तमाः ॥ 216॥ एककाले तु सर्वेषां तपतामन्तरेण हि । कस्यादौ रामचन्द्रश्च दास्यत्यत्र प्रदर्शनम् ॥ 217॥ कस्य दास्यति पश्चाच्च विदितं तद्भविष्यति । कस्यास्मासु दृढा भक्तिर्विदिता सा भविष्यति ॥ 218॥ एवं परस्परं चोक्त्वा ते सर्वे द्विजसूनवः । त्यक्ताहारा वायुभक्षाश्चैकान्ते तत्परेण हि ॥ 219॥ गत्वातिदूरं सम्मर्दात्तेपुः सर्वे तपो महत् । तत्सर्वं राघवो ज्ञात्वा सर्वसाक्षी जगत्प्रभुः ॥ 220॥ तेषां स्वदर्शनं दातुं नवमे दिवसे मुदा । मन्त्रायामास श्रीरामः क्षणं चित्ते समास्थितः । 221॥ एककाले तु सर्वेषां यदि दास्यामि दर्शनम् । तर्ह्येव तुष्टिः सर्वेषां भविष्यति न चेन्न हि ॥ 222॥ अतोऽद्याहं करिष्यामि नव रूपाणि निश्चयात् । एवं सम्मन्त्र्य श्रीरामो लक्ष्मणं प्राह सादरम् ॥ 223॥ शिबिकामानयस्वाद्य बहिर्गच्छाम्यहं मुदा । तथेति रामवाक्येन शिबिकां लक्ष्मणस्तथा ॥ 124॥ आनयामास दुतैः स राघवाय न्यवेदयत् । तदा सिंहासनाद्रामश्चोत्तीर्य शिबिकास्थितः ॥ 225॥ बन्धुभिमन्त्रिवर्यैश्च सुहृन्मित्रादिभिर्युतः । बहिः शनैरयोध्याया ययौ रामो मुदान्वितः ॥ 226॥ ततस्तं जनसम्मर्दं समतिक्रम्य राघवः । चकार नव रूपाणि ह्यात्मनः परमेश्वरः ॥ 227॥ शिबिकाः सुहृदो भ्रातृन्दूतान्मित्रान्सवाहनान् । चकार नवधा रामस्तदा स क्षणमात्रतः ॥ 228॥ निरीक्षितुं समायाता नात्मानं तान् जनानपि । चकार नवधा रामस्तदद्भुतमिवाभवत् ॥ 229॥ ततस्तैस्तैर्जनैमित्रैर्दूतैर्बन्धुजनैः सह । नवानां भूसुराणां हि ययावग्रे रघूत्तमः ॥ 230॥ ततस्ते भूसुराः सर्वे तदैकसमये प्रभुम् । आत्मनः पुरतो रामं ददृशुस्तं पृथक् पृथक् ॥ 231॥ तत्तुष्टमनसः सर्वे प्रणेमू रघुनन्दनम् । शिबिकाभ्यस्ततो रामस्त्ववरुह्य पृथक् पृथक् ॥ 232॥ नवरूपधराः सर्वान्विप्रानालिङ्ग्य सादरम् । ऊचुर्मधुरया वाचा प्रसन्नमुखपङ्कजाः ॥ 233॥ भो विप्राः श्रमिता यूयं युष्माकं कृतनिश्चयम् । बुद्ध्वा वयं पृथग्रूपैर्जाताः स्मो नवधाऽद्य हि ॥ 234॥ एककालेऽत्र तपतां सर्वेषां दर्शनं निजम् । कस्य देयं तु पूर्वं हि पश्चात्कस्य प्रदीयताम् ॥ 235॥ इति सम्मन्त्र्य हृदये त्वद्यैकसमयेन हि । युष्माकं दर्शनं दत्तं वरयध्वं वरानितः ॥ 236॥ रामाणां वचनं श्रुत्वा ते प्रोचुर्भूसुरोत्तमाः । येनास्माकं भवेत्कीर्तिः स वरो दीयतां तु नः ॥ 237॥ तत्तेषां वचनं श्रुत्वा रामाः प्रोचुर्द्विजान्पुनः । युष्माकं दर्शनार्थं हि नवरूपधरा वयम् ॥ 238॥ अद्य जाता यतस्तस्माद्युष्माकं नामभिः सदा । नव रामाः परां ख्यातिं गमिष्यन्त्यवनीतले ॥ 239॥ अस्माकं नव यत्किचित्तत्प्रियं हि भविष्यति । ते तेषां तु रामाणां वाक्यं श्रुत्वा द्विजोत्तमाः ॥ 240॥ सन्तुष्टास्ते नता नेमुः स्वं स्वं रामं मुहुर्मुहुः । तदा सर्वे जना रामान् लक्ष्मणान् भरतादिकान् ॥ 241॥ आत्मानं नवधा जातान्दृष्ट्वा विस्मयमागताः । ततो रामाः शिबिकासु स्थित्वा पृष्ट्वा द्विजोत्तमान् ॥ 242॥ परावृत्य ययुः सर्वे मार्गे त्वेकोऽभवत्पुनः । सर्वे जातास्त्वेकरूपास्तथा ते विस्मयं ययुः ॥ 243॥ ततो रामो बन्धुभिश्च पूर्ववन्नगरीं ययौ । गत्वा गेहे तु सीतायै सर्वं वृत्तं न्यवेदयत् ॥ 244॥ अतस्ते नव विप्राणां नामभिर्जगतीतले । ख्यातिं रामा ययुस्तत्र नव यद्यच्च तत्प्रियम् ॥ 245॥ यथार्का द्वादश प्रोक्ता एकविंशद्गणाधिपाः । रुद्रा एकादश प्रोक्ता यथाष्ट भैरवाः स्मृताः ॥ 246॥ नव दुर्गा यथा त्वत्र तथा रामा नव स्मृताः । प्रियं द्वादश सूर्याय एकादश शिवप्रियम् ॥ 247॥ एकविंशत्प्रियं यद्वद्गणेशाय महात्मने । प्रियमष्ट भैरवाय दुर्गायै तु नव प्रियम् ॥ 248॥ यथा यथाऽत्र रामाय नव शिष्य प्रियं सदा । तस्मान्नवविधैः पुष्पैरञ्जलिस्तत्प्रियो मतः ॥ 249॥ इति श्रीमदानन्दरामायणे मनोहरकाण्डे तृतीयसर्गान्तर्गतं श्रीरामबहिःपूजाविधिविधानविस्तारं समाप्तम् ॥ ## Encoded and proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}