% Text title : Agradevacharyakrita Shriramaprapattih % File name : shrIrAmaprapattiHagradevAchArya.itx % Category : raama, rAmAnanda, prapatti % Location : doc\_raama % Author : agradevAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampradaya Dig-Darshanm % Latest update : December 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Agradevacharyakrita Shriramaprapattih ..}## \itxtitle{.. श्रीमद् अग्रदेवाचार्यकृता श्रीरामप्रपत्तिः ..}##\endtitles ## स्वामिन् ते शेषभूतोऽहं भोग्यस्ते रक्ष्य एव च । अकिञ्चनोऽनन्योपायस्त्वत्कैङ्कर्यैकभोग्यकः ॥ 1॥ अगतिश्चानुकूलोऽहं प्रातिकूल्येन वर्जितः । रक्षिष्यतीति विश्वासी स्वरक्षाप्रार्थनायुतः ॥ 2॥ कृपणोऽहं दयासिन्धो सर्वापापकरस्तथा । स्वञ्च स्वीयञ्च यत्किञ्चित् त्वयि न्यस्यामि स्वीकुरु ॥ 3॥ न्यस्याम्यकिञ्चनः श्रीमन्नात्मरक्षाभरं त्वयि । त्वत्प्राप्तौ मे उपायस्त्वं कृपया भव राघव ॥ 4॥ एतच्चराचरं सर्वं यच्च यावच्च श्रूयते । सर्वमस्ति त्वदीयं ही श्रुतिभिश्चावगम्यते ॥ 5॥ न तादृशं दृढं ज्ञानं मयि स्वामिन् प्रतिष्ठितम् । त्वं तु सर्वं विजानासि सर्वं वस्तु ममेति च ॥ 6॥ संसारसागरे भूमन् तत् त्वद्वस्तुनिमज्जितम् । पश्यसि त्वं समर्थः सन् कारणं किं वद प्रभो ॥ 7॥ चेतनाचेतनं सर्वं मदीयं सत्यमस्ति वै । जीवोऽप्यसौ मदीयश्चेत्यभिमानान्निमज्जते ॥ 8॥ यावत्स्वत्वाभिमानोऽस्य तावत्संसारसागरे । निमज्जितोभिमानान्ते द्युद्धरिष्यामि चेद्वद ॥ 9॥ सत्यमहं मदीयश्च सर्वमन्यत्तवास्ति वै । तथाप्येषोभिमानो मे हेतुस्तव नियोजनम् ॥ 10॥ अहं मदीयञ्चेत्येषो योऽभिमानो दुरत्ययः । त्वयि न्यस्यामि तं स्वामिन् त्वदीयं तं हि स्वीकुरु ॥ 11॥ निर्हेतुकृपया सर्वं स्वीकृत्य करुणानिधे । अहं ममाभिमानं मे निखिलं छिन्धि मूलतः ॥ 12॥ यदि नास्त्यानुकुल्यादिर्मयि स्वामिन् यथार्थतः । बद्धाञ्जलिपुटं दीनं रक्ष मां शरणागतम् ॥ 13॥ यथाहं च मदीयञ्च न मे रामस्य तत्त्वतः । भाति मे हृदये सम्यक् तथा कुरु दयानिधे ॥ 14॥ त्वन्मायया मलीमसं हृदयं निर्मलं कुरु । येनाऽहं संविजानामि त्वां त्वदीयश्च तत्त्वतः ॥ 15॥ त्वत्कृपादृष्टिमात्रेण तद्धि सर्वं भविष्यति । न वै परिश्रमः कश्चित् तव तत्र दयानिधे ॥ 16॥ प्रार्थयामि महादीनो दीनोद्धार कृपानिधे । एतद्देहावसाने मां स्वं प्रापय दयाकर ! ॥ 17॥ स्वदत्तज्ञानदीपेन नाशयाज्ञानजं तमः । स्वतत्त्वज्ञानपूर्वं मां स्वार्थं स्वमर्पय स्वयम् ॥ 18॥ यानि सञ्चितपापानि तानि नाशय मे प्रभो । अकृत्येषु प्रवृत्तिं मे वारय बुद्धिप्रेरक ॥ 19॥ यथा निर्मुच्य पापेभ्यस्त्वत्प्राप्तेर्योग्यता भवेत् । मयि स्वामिन् हरे राम तथा त्वं मां स्वयं कुरु ॥ 20॥ न मे पापविनिर्मोके नापि त्वत्प्राप्तिसाधने । शक्तिस्तत्र समर्थत्वं स्वप्राप्तेः साधनं भव ॥ 21॥ स्वाग्रे मां पतितं दृष्ट्वा श्रुत्वा च प्रार्थनामिमाम् । अङ्गीचकार श्रीरामस्तदप्यस्मीह निर्भरः ॥ 22॥ इति श्री अग्रदेवाचार्यकृता श्रीरामप्रपत्तिः समाप्ता । ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}