श्रीदुन्दुरामाचार्यप्रणीतः श्रीरामस्तवः

श्रीदुन्दुरामाचार्यप्रणीतः श्रीरामस्तवः

गुरुं श्रीविरजानन्दं भाष्यकृत्पुण्यसद्मजम् । रामं नत्त्वा च कुर्वेऽहं रामस्तवं हि मुक्तिदम् ॥ १॥ कुरुते न मनःक्षोभं लाभालाभौ जयाजयौ । यस्यानुकम्पया वन्दे तं रामं द्वन्द्ववर्जितम् ॥ २॥ साम्यमवाप्नुतो नित्यं सुखदुःखे भयाभये । यस्यानुकम्पया वन्दे तं रामं द्वन्द्ववर्जितम् ॥ ३॥ सुहृदो दुर्हृदश्चापि भवन्ति समतां गताः । यस्यानुकम्पया वन्दे तं रामं द्वन्द्ववर्जितम् ॥ ४॥ प्राणी त्यक्त्वा कुमार्गं हि सन्मार्गमवलम्बते । यस्यानुकम्पया वन्दे तं रामं द्वन्द्ववर्जितम् ॥ ५॥ निर्विद्य विषयेभ्यो हि सद्गुरुं प्रतिपद्यते । यस्यानुकम्पया वन्दे तं रामं द्वन्द्ववर्जितम् ॥ ६॥ अमृतमश्नुते प्राणी सम्प्राप्य भक्तिसाधनम् । यस्यानुकम्पया वन्दे तं रामं द्वन्द्ववर्जितम् ॥ ७॥ अतार्या तीर्यते माया सुखेन प्राणधारिभिः । यस्यानुकम्पया वन्दे तं रामं द्वन्द्ववर्जितम् ॥ ८॥ श्रीयुतदुन्दुरामार्यद्वारपीठाधिपेन हि । निर्मितोयं स्तवो भूयाद् रामप्रसादकारकः ॥ ९॥ इति दुन्दुरामाचार्यप्रणीतः श्रीरामस्तवः सम्पूर्णः । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Dunduramacharyapranitah Shrirama Stava
% File name             : shrIrAmastavaHdundurAmAchArya.itx
% itxtitle              : shrIrAmastavaH (dundurAmAchAryapraNItaH)
% engtitle              : shrIrAmastavaH
% Category              : raama, rAmAnanda, aShTaka
% Location              : doc_raama
% Sublocation           : raama
% Author                : dundurAmAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org