% Text title : ShrirAma Vijayatetarama Stotram or Shrirama Mantraraja Stotram % File name : shrIrAmovijayetetarAmastotram.itx % Category : raama, shrIdharasvAmI, mantra % Location : doc\_raama % Author : Shridharaswami % Transliterated by : Sonali Upendra Dasare % Description/comments : shrIdharasvAmI stotraratnAkara % Acknowledge-Permission: https://shridharamrut.com % Latest update : November 3, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ShrirAma Vijayatetarama Stotram or Shrirama Mantraraja Stotram ..}## \itxtitle{.. श्रीरामोविजयतेतरामस्तोत्रं अथवा श्रीराममन्त्रराजस्तोत्रम् ..}##\endtitles ## \ldq{}श्रीराम जय राम जय जय राम\rdq{} तारकमन्त्रात्मकम् । श्रीरामः श्रीकरः श्रीदः श्रीसेव्यः श्रीनिकेतनः । राक्षसान्तकरो धीरो भक्तभाग्यविवर्धनः ॥ 1॥ मरेति व्यस्तंयन्नाम जपन् व्याधोऽभवदृषिः । जन्मदुःखनुदं काव्यं दिव्यं व्यरचयन्महत् ॥ 2॥ यदा यदा भवेद्ग्लानिर्धर्मस्य स तदा तदा । राक्षसान्तकरो रामो सम्भवत्यात्ममायया ॥ 3॥ महामोहकरी माया यत्प्रसादाद्विनश्यति । जघन्या अपि पूज्याश्च पावना बहवोऽभवन् ॥ 4॥ यस्य प्रसादतो जातो हनूमान् महतो महान् । जन्ममृत्युजरादुःखान्मुक्तोऽद्यापि विराजते ॥ 5॥ यस्मात्परतरन्नास्ति यस्य नाम महद्यशः । रामं लोकाभिरामं तं व्रजामः शरणं मुदा ॥ 6॥ मैतयिति नः सर्वान् संसारात्तारयिष्यति । श्री राम जयरामेति जयजयेति जपाद्ध्रुवम् ॥ 7॥ राम एव परम्ब्रह्म राम एव परागतिः । मनः शान्तिकरोरामो मन्मथारि नमस्कृतः ॥ 8॥ जयत्रययुतः श्रेष्ठो रामत्रययुतो मनुः । यत्र श्रीराममहिमा त्रिसत्यमिति वर्ण्यते ॥ 9॥ रामः श्रीसीतया युक्तः सर्वैश्वर्यव् इत्यपि । महत्वमस्यानन्तं यत् तच्छ्रीरामपदे स्थितम् ॥ 10॥ जय रामपदेनायं जयरूप इतीर्यते । यतोऽसौ जयरूपो हि जयार्हो जयदस्तथा ॥ 11॥ जयजयेति पदेऽर्थोऽयं द्योतते सर्वसिद्धिदः । य स्मिन्न माया नाविद्यां तस्मिन्मोहःकथं भवेत् ॥ 12॥ रामत्रये दाशरथिश्चेशो ब्रह्मेति कथ्यते । मरूदात्मजसन्त्राता मोचयेन्मन्दनादपि ॥ 13॥ श्री रामेति पदं पूर्वं जयरामेति वै ततः । रामोऽत्र द्विर्जयात्पश्चाद्वर्तते मनुराजके ॥ 14॥ महासंसारव्यामोहान्मोचयत्याश्वयं मनुः । जपनीयः कीर्तनीयो मुदा सर्वैश्च सर्वदा ॥ 15॥ यज्ञराक्षसभूताद्या पीडाऽनेन विनश्यति । रामो धनुर्धरो नित्यं संरक्षति पदे पदे ॥ 16॥ मदोन्मत्तनरैश्चापि न दुःख लभते कदा । जन्मसन्तापचन्द्रोऽयं ज्ञानविज्ञानदो मनुः ॥ 17॥ यत्रकुत्रापिजप्योऽयं शुचिर्वाप्यशुचिस्तथा । जपतःशान्तिमाप्नोति प्रशस्तोऽस्मिन्कलौमतः ॥ 18॥ यज्ञानां जपयज्ञोऽस्मि भगवद्वाक्यमीदृशम् । रामेणैव पुरादिष्टः षडङ्गादिविवर्जितः ॥ 19॥ मरूत्सुतावताराय रामदासाय धीमते । श्रीरामवरयुक्तोऽयं सुलभोऽपि फलाधिकः ॥ 20॥ त्रैलोक्यपावनी पुण्या मुक्तिदाराघवस्तुतिः । भद्रं तनोतु लोकेषु गङ्गेव किल सर्वदा ॥ इति श्रीमत् परमहंस परिव्राजकाचार्य सदगुरू भगवान श्री श्रीधरस्वामीमहाराजविरचीतं श्रीरामोविजयतेतरामस्तोत्रं अथवा श्रीराममन्त्रराजस्तोत्रं सम्पूर्णम् ॥ रचनास्थल अयोध्या ## Encoded and proofread by sonAlI upendra dasare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}