श्रीपीपाचार्यप्रणीतं श्रीवैष्णवधर्ममङ्गलम्

श्रीपीपाचार्यप्रणीतं श्रीवैष्णवधर्ममङ्गलम्

सीतारामसमारम्भां श्रीबोधनायमध्यमाम् । अस्मादाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ १॥ नत्त्वा रामं तथा रामानन्दाचार्य यतीश्वरम् । सर्वमङ्गलदं कुर्वे वैष्णवधर्ममङ्गलम् ॥ २॥ सदाचारयुता लोका रामभक्ताश्च यत्र हि । तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ ३॥ धार्मिकाः साधवो यत्र करुणासिन्धवः किल । तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ ४॥ गुरुभक्ता जना यत्र सत्याहिंसापरायणः । तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ ५॥ वेदान्तवेदिनो यत्राकारत्रययुता जनाः । तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ ६॥ अधिकारं च सम्प्राप्ता यत्र सर्वे हि देहिनः । तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ ७॥ उपवासपरा लोका एकादश्यां च यत्र हि । तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ ८॥ श्रद्धया चोपसेव्यन्ते यत्र लोका दयालवः । तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ ९॥ संस्कारपञ्चकापन्ना यत्र विष्णुश्च वैष्णवाः । तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ १०॥ द्वारपीठेश्वर श्रीमत्पीपाचार्यविनिर्मितम् । पठतां मङ्गलं कुर्याद् वैष्णवधर्ममङ्गलम् ॥ ११॥ इति श्रीपीपाचार्यप्रणीतं श्रीवैष्णवधर्ममङ्गलं सम्पूर्णम् । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Pipacharyapranitam Shrivaishnavadharmamangalam
% File name             : shrIvaiShNavadharmamangalam.itx
% itxtitle              : vaiShNavadharmamaNgalam (pIpAchAryapraNItam)
% engtitle              : vaiShNavadharmamangalam
% Category              : raama, rAmAnanda, mangala
% Location              : doc_raama
% Sublocation           : raama
% Author                : pIpAchArya 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampraday Dig-Darshan
% Latest update         : November 11, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org