% Text title : Shri Vaishnavacharyapranitam Siddhanta Panchakam % File name : siddhAntapanchakamvaiShNavAchArya.itx % Category : raama, rAmAnanda, panchaka % Location : doc\_raama % Author : vaiShNavAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampradaya Dig-Darshanm % Latest update : December 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vaishnavacharyapranitam Siddhanta Panchakam ..}## \itxtitle{.. श्रीवैष्णवाचार्यप्रणीतं सिद्धान्तपञ्चकम् ..}##\endtitles ## \section{1\. श्रीसम्प्रदायसिद्धान्तः विशिष्टाद्वैत} विशिष्टाद्वैतसिद्धान्तो रामानन्दार्यसम्मतः । ब्रह्मत्वेन मतस्तत्र श्रीरामःसद्गुणाम्बुधिः ॥ 1॥ जगज्जन्मादिहेतुश्च सर्वाधारः सनातनः । सर्वकर्मसमाराध्यः सर्वकर्मफलप्रदः ॥ 2॥ सर्वेशः सर्वशेषी च नित्यो विश्वकलेवरः । उपादानं निमित्तं च जगतो व्यापकस्तथा ॥ 3॥ सच्चिदानन्दरूपश्च विभूतिद्वयनायकः । पूर्णः श्रीसीतया सार्धं भगवान् विश्वमोहनः ॥ 4॥ दिव्यसिंहासनासीनो दिव्यभूषणभूषितः । दिव्याकारेण सम्पन्नः सर्वदोषविवर्जितः ॥ 5॥ सेवितो नित्यमुक्तैश्च सर्वज्ञः सर्वशक्तिकः । देशादिकापरिच्छिन्नोऽवतारी चेतनोऽजनि ॥ 6॥ विश्वं परिणतिस्तस्य विकारी नो तथापि सः । परिणामः प्रकारांशे नो विशेष्ये यतो मतः ॥ 7॥ इन्द्रियप्राणदेहेभ्यो ज्ञानाच्चापि विलक्षणः । जीवोऽणुश्चेतनो नित्यो भिन्नः प्रतिकलेवरम् ॥ 8॥ सुखज्ञानस्वरूपश्चाचिन्त्योऽव्यक्तस्तथाऽजडः । राघवस्य नियाम्यश्च धार्यः शेषस्तथा वपुः ॥ 9॥ ब्रह्मांशो ब्रह्मभिन्नोऽथ कर्त्ता भोक्ताऽविकारवान् । बद्धमुक्तविभेदेन जीवो द्विधा समीरितः ॥ 10॥ जगत् सत्यमनित्यं च देहो रामस्य नो मृषा । श्रीसीतारामकैर्यं मुक्तिः साकेतधामनि ॥ 11॥ तत्रेशभोगसाम्यं हि दुःखबीजं न विद्यते । अर्चिरादिकया गत्या सायुज्यं नैव चान्यथा ॥ 12॥ मुक्तौ भोग्यश्च रामो हि तारतम्यं न तत् तदा । भक्त्याऽथवा प्रपत्त्या हि मोक्षो लभ्येत नान्यथा ॥ 13॥ तैलधारा यथा लोके विच्छेदरहिता तथा । जानकीजानकीनाथस्मृतिर्भीक्तिः प्रकीर्तिता ॥ 14॥ प्रपत्तिश्चाखिलं त्यक्त्वा रामायात्मनिवेदनम् । रामानुकूलसङ्कल्पः प्रातिकूल्यविवर्जनम् ॥ 15॥ विश्वासो रक्षणस्याथ वरणं गोपनस्य हि । कार्पण्यं चात्मनिक्षेपः सा चेति षड् विधा स्मृता ॥ 16॥ इति सिद्धान्तपञ्चके प्रथमः विच्छेदः । 1| \section{2\. श्रीब्रह्मसम्प्रदायसिद्धान्तः द्वैतवाद\-} मध्वाचार्यमतश्चाथ द्वैतवादोऽभिधीयते । तत्र सर्वोत्तमं तत्त्व भगवान् विष्णुरेव हि ॥ 1॥ देशकालानवच्छिन्नः सृष्टिस्थित्यन्तकारकः । सविशेषः स्वतन्त्रोऽथ कल्याणगुणसागरः ॥ 2॥ सच्चिदानन्दरूपश्च सर्वज्ञः सर्वशक्तिकः । जगतोऽस्य निमित्तत्वं मतं चेशस्य केवलम् ॥ 3॥ प्रकृतिस्तन्मते विश्वस्योपादानतया मता । ईश्वरानुचरो जीवः सच्चिदानन्दरूपवान् ॥ 4॥ अणुर्बद्धस्तथाऽनादिकालान्मायाविमोहितः । अज्ञत्वादिकधर्माणामाश्रयः परवाँस्तथा ॥ 5॥ अस्वतन्त्रमथो चेशनियाम्यं सत् तथा जगत् । वास्तविको मतो भेदः पञ्चधा स उदीरितः ॥ 6॥ जीवेशयोस्तथा जीवाज्जडस्य चेश्वरादपि । जीवानां च मिथो भेदो जडानां च परस्परम् ॥ 7॥ भेदावबोधतो विष्णुतद्गुणोत्कर्षशेमुषी । ततश्चाराध्य विष्णुं तत्प्रसादेनाथ मुच्यते ॥ 8॥ दिव्यलोकं समासाद्य स्वरूपं प्राप्यते तथा । तारतम्यं च जीवेषु मुक्तावप्युररीकृतम् ॥ 9॥ मोक्षस्य साधनं भक्तिः सा च निष्कामभावतः । वेदाभ्यासोऽविलासित्वं तथा चेन्द्रियसंयमः ॥ 10॥ आशाभयपरित्याग ईशायात्मसमर्पणम् । सत्या हितपरा वाणी हरेर्दास्ये स्पृहा सदा ॥ 11॥ दया दानं प्रपन्नस्य विपन्नस्य च रक्षणम् । हरो गुरौ तथा शास्त्रे श्रद्धा दम्भविवर्जिता ॥ 12॥ इति सिद्धान्तपञ्चके द्वितीयः परिच्छेदः । 2| \section{3\. श्रीरुद्रसम्प्रदायसिद्धान्तः शुद्धाद्वैतवाद} श्रीविष्णुस्वामिसिद्धान्तः शुद्धाद्वैततयोच्यते । तत्र ब्रह्म च सर्वज्ञः श्रीकृष्णो देवकीसुतः ॥ 1॥ सच्चिदानन्दरूपश्च सर्वधर्ममहार्णवः । मायया रहितस्तद्वदनन्ताचिन्त्यशक्तिकः ॥ 2॥ शुद्धश्च परमः सेव्यः सर्वेषां प्राणिनां तथा । अपरिच्छिन्नरूपः स दिव्यानन्तगुणाम्बुधिः ॥ 3॥ विरुद्धानां च धर्माणां वाक्यानामपि तादृशाम् । युगपच्च समावेशो गोलोकाधिपतौ खलु ॥ 4॥ चैतन्यगुणको जीवः शुद्धो ब्रह्मांश एव हि । अणुः कर्त्ता तथा भोक्ता भिन्नः प्रतिकलेवरम् ॥ 5॥ आविर्भावतिरोभावौ जगतः स्तो हरिच्छया । परिणतं परं ब्रह्म जगद्रूपेण लीलया ॥ 6॥ जगदविकृतश्चैशः परिणामो न मायिकम् । सतोऽस्य प्रकृतिर्ब्रह्म ब्रह्मशक्तिर्निमित्तकम् ॥ 7॥ कार्यकारणरूपाभ्यां सर्वदैव जगत् स्थितम् । गोलोके श्रीहरिप्राप्तिर्मोक्षः सुखमयः स्मृतः ॥ 8॥ सर्वं कृष्णमयं दृष्ट्वा प्रेम्णा श्रीहरिसेव्या । परमानन्दरसे मग्नः शुद्धो जीवस्तदा भवेत् ॥ 9॥ हरेरनुग्रहः पुष्टिर्या ततश्चोपजायते । पुष्टिभक्तिर्हि सा प्रोक्ता तया जीवो विमुच्यते ॥ 10॥ इति सिद्धान्तपञ्चके तृतीयः परिच्छेदः । 3| \section{4\. श्रीसनकादिसम्प्रदायसिद्धान्तः द्वैताद्वैतवाद} द्वैताद्वैतमतं त्वत्र निम्बार्काचार्यसम्मतम् । ब्रह्मत्वेनमतस्तत्र श्रीकृष्णो राधिकापतिः ॥ 1॥ अचिन्त्यानन्तशक्तिश्च कल्याणगुणवारिधिः । विभुर्दोषविरोधी च सच्चिदानन्दविग्रहः ॥ 2॥ सर्वज्ञाता च विश्वस्य प्रकृतिश्च निमित्तकम् । ब्रह्मणः परिणामस्तु शक्तिविक्षेप एव हि ॥ 3॥ भिन्नः कृष्णादभिन्नश्च जीवो ब्रह्मांश एव हि । अणुश्चेतनरूपो ज्ञो देहादिभ्यो विलक्षणः ॥ 4॥ प्रतिदेहं विभिन्नः स नित्यादिभेदतस्त्रिधा । नित्यो ब्रह्मात्मकश्चात्मा ब्रह्मव्याप्यतया मतः ॥ 5॥ अमायिकं जगत् सत्यं भिन्नाभिन्नं च कृष्णतः । आदावुत्पद्यते कृष्णादन्ते तत्रैव लीयते ॥ 6॥ भगवद्भावसम्प्राप्तिर्मुक्तिः सायुज्यनामिका । अर्चिरादिकया गत्या गोलोके प्राप्यते हि सा ॥ 7॥ श्रीराधाकृष्ण पादारविन्दयोरनपायिनी । भक्तिर्हिसाधनं मुक्तेर्नान्यो मार्गोऽस्ति तां विना ॥ 8॥ इति सिद्धान्तपञ्चके चतुर्थः परिच्छेदः । 4| \section{5\. श्रीमाध्वगौणेश्वरसम्प्रदायसिद्धान्तः अचिन्त्य भेदाभेद} वाद चैतन्याभिमतोऽचिन्त्यभेदाभेदः प्रकीर्त्तित । तत्रेश्वरःस्वतन्त्रः श्रीकृष्णः पूर्णोऽथ मुक्तिदः ॥ 1॥ कल्याणगुणसिन्धुश्च सच्चिदानन्दविग्रहः । व्यापकत्वेऽपि भक्त्याऽऽप्यः सत्वादिगुणवर्जितः ॥ 2॥ कर्त्ता चैकरसत्वेऽपि ज्ञानानन्दप्रदायकः । सर्वस्य जीववर्गस्य भोक्ता च विभुरव्ययः ॥ 3॥ उपादानं निमित्तं च सर्वस्य जगतस्तथा । परिणामो जगत् तस्य स्वीयशक्त्या ह्यचिन्त्यया ॥ 4॥ परिणामे विकारीशो न स्याच्चिन्तामणिर्यथा । ईशस्य शक्तयः संवित् सन्धिनी ह्रादिनी तथा ॥ 5॥ अस्मच्छब्दवाच्यत्वं नित्यं ज्ञत्वं यथेश्वरे । तथैव जीववर्गे तत् तत्त्वेन समतोभयोः ॥ 6॥ जीवो मतोऽणुचैतन्यो गुणः शक्तिस्तथा वपुः । विभुरीशो गुणी देही तथा चाचिन्त्यशक्तिमान् ॥ 7॥ जगत् सत्यं तथा नित्यं न च मिथ्या कदापि तत् । भगवत्पादसम्प्राप्तिर्मुक्तिर्गोलोकधामनि ॥ 8॥ भगवद्भामसम्प्राप्तो मुक्तो न च निवर्त्तते । नावर्त्तयति यत् कृष्णो मुक्तो नावर्त्तते स्वतः ॥ 9॥ मुख्यं च साधनं मुक्तेर्हरः प्रेमैव मन्यते । दुर्लभं तद् हरेः प्रेम कृष्णभक्त्यैव जायते ॥ 10॥ ह्लादिनीसारसम्मिश्रसंवित्सारात्मिका च सा । मुक्तौ हि ज्ञानवैराग्ये सहकारितया मते ॥ 11॥ कीर्तनीयो हरिनित्यं मानदेन ह्यमानिना । लघुना तृणतश्चापि तरुणेव सहिष्णुना ॥ 12॥ इति सिद्धान्तपञ्चके पञ्चमः परिच्छेदः । 5| इति श्रीवैष्णवाचार्यप्रणीत सिद्धान्तपञ्चकं समाप्तम् । ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}