% Text title : Siddhantavimshatih % File name : siddhAntaviMshatiH.itx % Category : raama, rAmAnanda, viMshati % Location : doc\_raama % Author : Haryanandacharya % Proofread by : Parashara Ranganathan % Latest update : January 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Siddhantavimshatih ..}## \itxtitle{.. siddhAntaviMshatiH ..}##\endtitles ## सीतारामौ जगद्धेतू दिव्यदेहौ गुणाकरौ । गुरुदेवं तथा नत्त्वा कुर्वे सिद्धान्तविंशतिम् ॥ चिदचिदीश्वरश्चेति तत्त्वत्रयं मतं बुधैः । राम एवेश्वरो ब्रह्म देही चिदचितोर्मतः ॥ 1॥ चिताऽचिता विशिष्टं च तत्त्वं श्रीराम एव हि । तच्छरीरात् ततश्चाथ भिन्नं तत्त्वं न विद्यते ॥ 2॥ हेयप्रतिभटो रामोऽनन्तदिव्यगुणाम्बुधिः । सगुणः सविशेषोऽसौ नाविशिष्टो न निर्गुणः ॥ 3॥ जीवो ज्ञानस्वरूपोऽपि धर्मज्ञानगुणाश्रयः । ज्ञातैव वस्तुतो जीवो मिथ्या तज्ज्ञातृता न तत् ॥ 4॥ देहमाने त्वनित्यत्वं विभुत्वे गत्यसम्भवः । अणुत्वमात्मनस्तस्माच्छास्त्रप्रमाणतोऽपि च ॥ 5॥ बद्धमुक्तव्यवस्थातः सुखी दुःखीति भेदतः । जीवा नाना क्वचिच्चैक्यमुक्तं प्रकारसाम्यतः ॥ 6॥ चिदचिद्देहिरूपेण रामस्य परिणामिता । तत एवाद्वितीयत्वं कूटस्थत्वं स्वरूपतः ॥ 7॥ परिणामो जगच्चैशश्चिदचिद्द्वारको मतः । विकारश्च स्वभावे हि जीवात्मनो बुधैर्मतः ॥ 8॥ प्रकृतेः स स्वरूपेऽपि ब्रह्मणस्तूभयोर्न सः । ब्रह्मभिन्नं प्रधानं हि सत्वादित्रिगुणाश्रयः ॥ 9॥ ब्रह्मणः परिणामो हि जगत् सत्यं मृषा न तत् । मन्यते न विवर्त्तोऽत्र श्रौतयौक्तिकबाधतः ॥ 10॥ प्रतीयते जगत् सत्यं सत्ख्यातिः सम्मता हि तत् । प्रामाणिकी न चाविद्या ह्यनिर्वाच्यं जगन्न तत् ॥ 11॥ प्रत्यक्षमनुमानं च शब्दरूपं तथैव च । प्रमाकरणरूपं हि प्रमाणं त्रिविधं मतम् ॥ 12॥ शुक्तिरौप्यस्थले सत्यं शुक्तिरौप्यं प्रतीयते । पञ्चीकरणतः शुक्तौ स्वल्परौप्यांशसत्त्वत्तः ॥ 13॥ स्वप्नदृष्टाः पदार्थाश्च सत्यभूता मृषा न हि । कर्त्ता स्वप्नरथादीनामीश्वरः कथितः श्रुतौ ॥ 14॥ तत्त्वमस्यादिशास्त्रं च सत्यमेव मृषा न हि । तात्त्विकं बोध्यते तेन प्रकार्यद्वैतमेव हि ॥ 15॥ वैराग्यं कर्मणो यस्मात् फलानित्यत्ववेदनात् । उपार्ज्य कर्मविज्ञानं ब्रह्मज्ञानं तदर्जयेत् ॥ 16॥ भवन्ति सुखदुःखानि जीवतश्चात्मनोऽत्र तत् । जीवन्मुक्तिर्न सिद्धान्ते वैदिके स्वीकृता बुधैः ॥ 17॥ प्रारब्धकर्मणो नाशे देहान्ते चार्चिरादिना । साकेते ब्रह्मसाम्यं हि गतो मुक्तो नरः स्मृतः ॥ 18॥ साम्यस्य भेदगर्भत्वान्मुक्तावप्युररीकृतः । भेदो जीवात्मनश्चाथ ब्रह्मणो बुद्धिशालिभिः ॥ 19॥ मुक्तौ च दुःखहेतुर्न सुखं तु सर्वतोऽधिकम् । भक्त्या चाथ प्रपत्त्यैव नित्या मुक्तिर्न चान्यथा ॥ 20॥ श्रियानन्दार्यशिष्येण हर्यानन्देन निर्मिता । सिद्धान्तविंशतिर्भूयात् सत्यसिद्धान्तबोधिनी ॥ इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य सिद्धशिरोमणि प्रणीता सिद्धान्तविंशतिः सम्पूर्णा । ## Proofread by Parashara Ranganathan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}