श्रीवीरराघवप्रपत्तिः

श्रीवीरराघवप्रपत्तिः

श्रीधर्मसेननृपरम्यसुतासमेतं श्रीभूसहायममलं श्रितपारिजातम् । श्रीशेषभोगशयनेऽतिसुखं शयानं श्रीवीरराघवमहं शरणं प्रपद्ये ॥ १॥ हृत्तापनाशनसरोत्तरतीरवासं हृत्पुण्डरीककुहरे समसन्निविष्टम् । श्रीशालिहोत्रमुनिपुङ्गवसेव्यमानं श्रीवीरराघवमहं शरणं प्रपद्ये ॥ २॥ वीक्षाटवीविहरणक्षमपादपद्मं वेद्यं सदा विजयकोटिविमानसेव्यम् । विश्वम्भरं विधिशिवेन्द्रनिषेव्यमाणं श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ३॥ सस्नेहभक्तिभयभूकमलाकराब्ज संवाह्यमानचरणं सरसीरुहाक्षम् । सौम्यं समस्तजगदेकनिवासभूतं श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ४॥ पद्मोपमानपदपाणिविलोचनाढ्यं पद्मानिवासगृहबाहुयुगान्तरालम् । पद्मासनायुतनिकेतनपद्मनाभं श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ५॥ आरोग्यपुत्रविलसत्कविनाञ्जनैक राज्याधिपत्यवरदाननिवाददीक्षम् । मोक्षप्रदं स्वपदवन्दकवैष्णवानां श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ६॥ मध्येशिखं सुरवरैः परमैरशेषै- रार्योपचित्तविभवैरतिशुद्धसत्त्वैः । अप्राकृतैरतिसमश्रितपादपद्मं श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ७॥ रामानुजार्यमुखपद्मसहस्रभानुं पूर्णार्यवर्यनयनोत्पलपूर्णचन्द्रम् । श्रीयामुनार्यहृदयाम्बुजचञ्चरीकं श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ८॥ श्रीराममिश्रकमलाक्षवरार्थनाथ- योगीन्द्रतीर्थविभवं शठकोपवन्द्यम् । शय्यासु सागरसुतापरिचर्यमाणं श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ९॥ श्रीमच्छठारिपरकालयतीन्द्रमुख्यै- र्दिव्यप्रबन्धनिवहैरनुबध्यमानम् । पूर्वैः सदा गुरुवरैः प्रथितानुभावैः श्रीवीरराघवमहं शरणं प्रपद्ये ॥ १०॥ हृत्तः सदानु परमं परिशुद्धदिव्यं दुग्धाम्बुधिं सकलसंश्रितरक्षणाढ्यम् । हृत्तापनाशनतटीरतयावसानं श्रीवीरराघवमहं शरणं प्रपद्ये ॥ ११॥ सौम्योपयन्तृमुनिना करुणाविरक्ति धीभक्तिशान्तिमुखसद्गुणसागरेण । संसेव्यमानचरणं जगतां शरण्यं श्रीवीरराघवमहं शरणम्प्रपद्ये ॥ १२॥ इति श्रीवीरराघवप्रपत्तिः सम्पूर्णा । Proofread by Aruna Narayanan
% Text title            : Shri Viraraghavaprapattih
% File name             : vIrarAghavaprapattiH.itx
% itxtitle              : vIrarAghavaprapattiH
% engtitle              : vIrarAghavaprapattiH
% Category              : raama, prapatti
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org