% Text title : Shri Laharamacharyapranitam Shrivaishnavadharmapiyusham % File name : vaiShNavadharmapIyUShaMlAhArAmAchArya.itx % Category : raama, rAmAnanda % Location : doc\_raama % Author : lAhArAmAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampradaya Dig-Darshanm % Latest update : December 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Laharamacharyapranitam Shrivaishnavadharmapiyusham ..}## \itxtitle{.. श्रीलाहारामाचार्यप्रणीतम् श्रीवैष्णवधर्मपीयूषं ..}##\endtitles ## जगतः कारणं रामं सर्वेशं मुक्तिदं तथा । आनन्दभाष्यकर्त्तारं रामानन्दं समाश्रये ॥ 1॥ बोधाब्धिं च गुरुं नत्त्वा टीलार्यं ब्रह्मचारिणम् । वैष्णवधर्मपीयूषं कुर्वे मृत्युभयापहम् ॥ 2॥ उत्थाय जानकीरामौ स्तुत्वा गुरुपरम्पराम् । शुद्धः स्नानादिना भूत्वा चोर्ध्वपुण्ड्रं विधाय हि ॥ 3॥ सन्ध्यामुपास्य रामं च सीतया सह पूजयेत् । स्तुत्वा नत्त्वा च, श्रीरामं नमेद् गुरुं च वैष्णवान् ॥ 4॥ रामपादोदकं पीत्वा नैवेद्यं भक्षयेद्धूरेः । पूर्वाचार्यप्रबन्धाश्च रामायणं च सम्पठेत् ॥ 5॥ लौकिकं च ततः कर्म कुर्याच्छ्रीवैष्णवः सदा । कर्त्तव्यो वैष्णवैर्नूनं श्रीवैष्णवव्रतोत्सवौ ॥ 6॥ हितं मितं च वक्तव्यं सत्यं च मधुरं वचः । हितं मितं च भोक्तव्यं शुद्धमन्नं च सात्विकम् ॥ 7॥ रामाश्रितो भवेन्मानमदाभ्यां वर्जितस्तथा । फलं समीक्ष्य कर्त्ता च बाह्याभ्यन्तः शुचि सदा ॥ 8॥ असक्तो विषयेष्वत्र दाता नियतजीवनः । शुद्धाचारविहारश्च संयतेन्द्रियसंहतिः ॥ 9॥ स्थिरः पुष्टश्च धर्मेण शरीरे स्वस्थतां गतः । वर्जितो भयरागाभ्यां विपन्नापन्निवारकः ॥ 10॥ क्षमावान् समतायुक्त उदारः साधुसेवकः । सर्वकल्याणकर्त्ता च सेवाभावसमन्वितः ॥ 11॥ दीर्घायुः सुखयुक्तश्च सदाचारी भवेन्नरः । दुर्बलो दुःखभागी च दुराचारी हि निन्दितः ॥ 12॥ शुभमेव मतं चात्र शुभस्य कर्मणः फलम् । अशुभकर्मणश्चाथाशुभमेव फलं मतम् ॥ 13॥ अलोभः सुखमूलं हि लोभः पापस्य कारणम् । ज्ञानाद् भक्तिस्ततो मुक्तिस्त्वभक्तिर्बन्धकारणम् ॥ 14॥ कामः क्रोधश्च लोभश्च हेयाः कल्याणभक्षकाः । दमो दया च दानं चोपेयाः कल्याणरक्षकाः ॥ 15॥ श्रेयान् हि कर्मकर्त्ताऽस्ति कर्महीनाच्च मानवात् । रामाय चार्पितं कर्म मुक्तिदं चोत्तमं मतम् ॥ 16॥ सद्विचामुत्पत्त्यै सत्सङ्गः क्रियतां सदा । श्रद्धयाऽथ च कार्यं सद्मन्यानां परिशीलनम् ॥ 17॥ विषयाद् विनिवत्र्त्याथ चेन्द्रियाणां गणः खलु । सन्नियोज्यश्च रामस्य कैङ्कर्ये श्रद्धया सदा ॥ 18॥ सङ्कीर्त्तनं च रामस्य नाम्नश्च यशसः शुभम् । कर्त्तव्यं मानवैर्नित्यं बन्धभिन्मोक्षदायकम् ॥ 19॥ अहेतुक्या अमोघाया अनन्तायास्तथैव च । कार्यो रामकृपायाश्च विश्वासः सुखदायकः ॥ 20॥ उपकारपरो भूयादपराधिजनेष्वपि । असन्तः सन्तु सन्तश्च श्रीरामं प्रार्थयेदिति ॥ 21॥ रक्षणीयश्च धर्मो हि चौर्यं कार्यं न कर्हिचित् । द्यूतक्रीडा न कर्त्तव्या मांसं भक्ष्यं न मानवैः ॥ 22॥ परहिंसा न कर्त्तव्या त्याज्या परधनस्पृहा । परदारा न गन्तव्याः परधर्मो भयावहः ॥ 23॥ कदाचिदपि नो कुर्याद् विरक्तो हि गृहस्थताम् । यतस्तस्याश्च शास्त्रेषु प्रायश्चित्तं न विद्यते ॥ 24॥ कार्यो विश्वासघातो न त्याज्यं च व्यसनं जनैः । भयदानाद् भयं कार्यं द्वेषः कार्यश्च द्वेषतः ॥ 25॥ न त्याज्यं किन्तु कर्त्तव्यं यज्ञो दानं तथा तपः । अर्पणीयं कृतं कर्म रामाय परमात्मने ॥ 26॥ त्याज्यमेव न कर्त्तव्यं नरैर्विषयचिन्तनम् । भक्तौ बाधां विधायात्र त्यजन्ति विषया जनम् ॥ 27॥ दैवीसम्पद्धि संरक्ष्या त्याज्या सम्पत्तिरासुरी । दैव्या हि सम्पदा सौख्यं दुःखं चासुरसम्पदा ॥ 28॥ भक्तयाऽथवा प्रपत्त्या वा रामो लभ्यो न चान्यथा । नाधिकं भगवत्प्राप्तेर्ब्रह्मेन्द्रादिपदं खलु ॥ 29॥ स्वामी रामश्च जीवात्मा मन्तव्यो रामसेवकः । जीवेशयोर्न चैकत्वं देहदेहित्वहेतुतः ॥ 30॥ कर्त्तव्यं सततं कर्म स्मर्त्तव्यो रघुनायकः । शब्दादिविषयाश्चाथ विस्मर्त्तव्या हि दुखदाः ॥ 31॥ वैष्णवाः पश्च संस्काराश्चार्जनीया हि मानवैः । विशिष्टाद्वैतसिद्धान्तो मन्तव्यो वेदसम्मतः ॥ 32॥ चिदचिदीशत्त्वानां ज्ञानं जीवसुखावहम् । अर्जनीयं प्रयत्नेन गुरु शुश्रूषया जनैः ॥ 33॥ चिदर्थश्चेतनो जीवोऽचिदर्थोऽचेतनं मतम् । उभावीशस्य देहौ स्तस्तयोर्देही परेश्वरः ॥ 34॥ अणुर्ज्ञानाश्रयो जीवः सच्चिदानन्दरूपकः । प्राणतो बुद्धितश्चापि भिन्नो देहात् तथेन्द्रियात् ॥ 35॥ अनित्यो मध्यमे माने विभौ गत्यागती न च । भोगाभावस्त्वनित्यत्वे स्तन्यपानं शिर्शोन च ॥ 36॥ प्राणस्य जीवतां नास्ति \ldq{}मम प्राणः\rdq{} प्रतीतितः । \ldq{}मम ज्ञानम्\rdq{} प्रतीतेश्च ज्ञानेऽपि जीवता न हि ॥ 37॥ मृते हि व्यभिचारान्नो शरीरस्य तु जीवता । इन्द्रियाणं न जीवत्वं तन्नाशे व्यभिचारतः ॥ 38॥ आत्मेशस्य नियाम्यश्च धार्यः शेषस्तथाऽजडः । भिन्नाः परस्परं जीवा नित्या भिन्नास्तथेश्वरात् ॥ 39॥ अन्यथा न च जायेरन् सुखिदुःखिप्रतीतयः । कत्र्त्तारश्चाथ भोक्तारः सुखज्ञानस्वरूपकाः ॥ 40॥ ईश्वराधीनकर्माणः सर्वे जीवाः प्रकीर्त्तिताः । बद्धा मुक्ताश्च नित्याश्च जीवास्रिधामताबुधैः ॥ 41॥ बद्धा संसारिणो ज्ञेया मुक्ताः संसारपारगाः । कदाचिदपि संसारमप्राप्ता नित्यमुक्तकाः ॥ 42॥ मुक्तिः श्रीरामसम्प्राप्तिर्नित्या हि नित्यधामनि । भक्त्याऽथवा प्रपत्त्या सा सम्प्राप्यतेऽर्चिरादिना ॥ 43॥ श्रीमद्रामस्मृतिर्भक्तिः प्रारब्धान्ते हि मुक्तिदा । स्वात्मार्पणं हि रामाय प्रपत्तिर्दैवनाशिनी ॥ 44॥ कालश्च प्रकृतिश्चाथ नित्यधाम तथा मतिः । चतुर्धा सम्मतं प्राज्ञैर्शानशून्यमचेतनम् ॥ 45॥ सत्वादिभिर्गुणैः शून्यस्तन्त्र कालः प्रकीर्त्तितः । ईश्वरस्य शरीरं च क्रीडापरिकरः स च ॥ 46॥ कालमपेक्ष्य सर्वेशः प्रकृतिं विकरोति हि । सर्वहेतुर्द्विधा कालः खण्डाखण्डविभेदतः ॥ 47॥ कलाकाष्ठादिरूपश्च तत्राद्यः परिकीर्त्तितः । अखण्डस्तु मतः कालो नित्यस्तथा विभुर्बुधैः ॥ 48॥ प्रधानं चेशलीलायां साधनं प्रकृतिर्मता । मायाऽविद्याप्रधानेति तस्या नामान्तराणि हि ॥ 49॥ सत्वं रजस्तमश्चेतित्रयो गुणाः श्रिताश्च यत् । प्रकृत्याख्यां हि तत् तत्त्वं विद्वद्भिः परिकीर्त्तितम् ॥ 50॥ ईश्वराधिष्ठितं तद्धि जगतः कारणं मतम् । देशकालविभेदेन समासमविकारकम् ॥ 51॥ गुणानां प्रलये साम्ये विकाराः प्रकृतेः समाः । सृष्टिकाले च वैषम्ये विकाराश्चासमा मताः ॥ 52॥ प्रकृतेश्व विकारो यः प्रथमः स त्रिधा महान् । तद्विकारस्त्वहङ्कारः सत्वादिभेदतस्रिधा ॥ 53॥ सात्विकाहङ्कृतेस्तत्र जातानि चेन्द्रियाणि हि । ज्ञानकर्मेन्द्रियत्वाभ्यां द्विधा तानि मतानि च ॥ 54॥ मनः श्रोत्रं च चक्षुस्त्वं रसनं घ्राणमादिमम् । वाक्पादपायुपस्थेति कर्मेन्द्रियं बुधैर्मतम् ॥ 55॥ जातं हि शब्दतन्मात्रं तामसाहङ्कृतेरिह । शब्दतन्मात्रतो जातं भूतमाकाशसंज्ञकम् ॥ 56॥ ततश्च स्पर्शतन्मात्रं ततो वायुरजायत । ततश्च रूपतन्मात्रं तेजोभूतमभूत् ततः ॥ 57॥ तेजसो रसतन्मात्रं जाताश्चापस्ततश्च हि । अद्भ्यश्च गन्धतन्मात्रं ततो भूमिरजायत ॥ 58॥ मेलयित्वा च भूतानि ससर्जाण्डं हि राघवः । उत्पादितो विधिस्तत्र व्यष्टिसृष्टिं करोति हि ॥ 59॥ असङ्ख्यानि हि चाण्डानि सङ्कल्पात् सृजति प्रभुः । तदन्तर्गत वस्तूनि सृज्यन्तेऽन्तःस्थशार्ङ्गिणा ॥ 60॥ शब्दः स्पर्शस्तथारूपं रसो गन्धस्तथा गुणाः । क्रमान्नभोऽनिलादीनामसाधारणता गताः ॥ 61॥ सम्भवति न चाविद्या कर्मरूपा तु यत्र हि । नित्यधामेति विद्वद्भिस्तस्य नाम प्रकीर्त्तितम् ॥ 62॥ शुद्धसत्वं तथा नित्यविभूतिर्मुक्तिधाम च । नामान्तराणि तस्यैव तत् परागजडं मतम् ॥ 63॥ रजस्तमो विहीनं हि शुद्धं सत्वं तदाश्रितम् । नित्यमुक्तेश्वराणां तद् भोगास्थानादि सम्मतम् ॥ 64॥ मर्यादारहितं प्रोक्तमूर्ध्वदेशेऽविनश्वरम् । रामाधीनं च तद् द्रव्यं न कालस्तत्र वै प्रभुः ॥ 65॥ भक्त्या चाथ प्रपत्त्या तत् प्राप्यते त्वर्चिरादिना । यद् गत्वा न निवर्त्तन्ते रामधाम मतं हि तत् ॥ 66॥ दीपप्रभेव यद् द्रव्यं विम्वचिच्चाजडं तथा । ज्ञानं तद् ब्रह्मजीवानां धर्मभूतं मतं बुधैः ॥ 67॥ सङ्कोचश्च विकासश्च तद्विकारौ प्रकीर्त्तितो । \ldq{}न विज्ञातुरि\rdq{} ति श्रौते वाक्ये तन्नित्यता श्रुता ॥ 68॥ विभु ज्ञानं च बद्धानां त्वाच्छाद्यते हि कर्मणा । ब्रह्मणो नित्यमुक्तानां ज्ञानं च सर्वदा विभु ॥ 69॥ ज्ञानं स्वतः प्रमाणं हि स्वीकृतं वेदवेदिभिः । सर्वं ज्ञानं यथार्थं हि विषये सत्यत्ता यतः ॥ 70॥ भक्तिश्चाथ प्रपत्तिश्च ज्ञानावस्थे च मुक्तिदे । अविच्छिन्ना स्मृतिर्भक्तिर्विवेकादिकसप्तजा ॥ 71॥ प्रपत्तिर्हि मता श्रीमद् रामायात्मसमर्पणम् । पञ्चानुकूलतादीनि तदङ्गानि मतानि हि ॥ 72॥ सर्वेश्वरश्च श्रीरामः हेयप्रतिभटो मतः । स्वाभाविकसुखादीनां सद्गुणानां महोदधिः ॥ 73॥ सद्ब्रह्मादिपदानां च वाच्यो ध्येयश्च योगिनाम् । जगत्सृष्टयादिकर्त्ता च जगन्मूलं विभुस्तथा ॥ 74॥ सूर्येन्द्राग्निमरुद्देवा मृत्युश्च यद्भयादिह । स्वाधिकारे प्रवर्त्तन्ते स रामो ब्रह्मसंज्ञकः ॥ 75॥ दिव्यदेहगुणश्चाथ दिव्यशस्त्रास्त्रभूषणः । मुक्तिदः सकलाराध्यो विभूतिद्वयनायकः ॥ 76॥ प्राकृतैश्च गुणाकारैः शून्यः सर्वविमोहकः । वेदकृद् वेदवेद्यश्च वेदत्राता च वेददः ॥ 77॥ सर्वज्ञः सर्वशक्तिश्च सर्वेषां हि सुहृत् तथा । भजनीयश्च सीतेशः सर्वाधारः सुखप्रद ॥ 78॥ श्रितापराधवृन्दं च वीक्षते नात्मवत्तया । एकेन सुकृतेनापि सन्तोषं लभते परम् ॥ 79॥ ततोऽधिकनिषेधाद्धि न मायोपाधिकश्च सः । हेतुत्वाज्जगतश्चास्य तस्य नो निर्विशेषता ॥ 80॥ परश्च विभवो व्यूहोऽन्तःस्थश्चार्चावतारकः । इति पञ्चविधः सोऽथावतारी रक्षितुं जनम् ॥ 81॥ वासुदेवादयो व्यूहाः साकेते राघवः परः । विभवा मत्स्यादयोऽन्तःस्थोऽन्तर्यामी सम्मतो बुधैः ॥ 82॥ स्वर्णादिप्रतिमारूपो रामश्चार्चावतारकः । शुद्धसत्वशरीरः स मुक्तिदः सुलभः परः ॥ 83॥ द्वारपीठेश्वर श्रीलाहारामाचार्यनिर्मितम् । वैष्णवधर्मपीयूष भूयान्मृत्युभयापहम् ॥ 84॥ इति श्रीलाहारामाचार्यप्रणीतं श्रीवैष्णवधर्मपीयूषं सम्पूर्णम् । ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}