वेदान्तपररामायणम्

वेदान्तपररामायणम्

दशेन्द्रियरथो देही राजा दशरथः स्मृतः । कौसल्या तत्प्रिया बुद्धी रामस्तत्रोद्गतः परः ॥ १॥ वृत्वा सीतां स्वानुभूतिं सुखमास्तेऽथ दैवतः । संसारविपिनं प्रापाहङ्कारो रावणाभिधः ॥ २॥ राजसः स्वानुभूतिं तां सीतां यत्नाज्जहार ह । रामः परात्मापि ततः स्वानुभूतिवियोगतः ॥ ३॥ प्राप्तो दीनदशां दुःखी शुशोच विरहातुरः । परिभ्रमन्हनुमता विवेकेन च सङ्गतः ॥ ४॥ तेन सीतास्वानुभूतिस्थितिवार्ता प्रदर्शिता । ततो वानरसद्वृत्तिसैन्येन च हनूमता ॥ ५॥ सेतुं बध्वा स जलधौ साधनाश्मभिरुत्कटैः । ततो भवाब्धिमुल्लङ्घ्य दीप्तज्ञानाग्निना भृशम् ॥ ६॥ सूक्ष्मदेहाख्यलङ्कां च दग्ध्वौपनिषदस्त्रतः । कामक्रोधादि रक्षांसि हत्वा युद्धे सहस्रशः ॥ ७॥ सात्त्विकाहङ्कारबिभीषणसाहाय्यतस्ततः । कुम्भकर्णं तामसाहङ्कारं राजसमप्यथ ॥ ८॥ निहत्य रावणं स्वानुभूतिं सीतां प्रगृह्य च । रामः स्वरूपसाम्राज्येऽभिषिक्तोऽरीरमत्तया ॥ ९॥ इति श्री परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचितं वेदान्तपररामायणं सम्पूर्णम् ॥ Proofread by Sunder Hattangadi
% Text title            : vedAntapararAmAyaNam
% File name             : vedAntapararAmAyaNamVS.itx
% itxtitle              : vedAntapararAmAyaNam (vAsudevAnandasarasvatIvirachitam)
% engtitle              : vedAntapararAmAyaNam
% Category              : raama, vAsudevAnanda-sarasvatI, vedanta
% Location              : doc_raama
% Sublocation           : raama
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : December 31, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org