% Text title : Atmavireshvara Stotram % File name : AtmAvIreshvarastotram.itx % Category : shiva % Location : doc\_shiva % Proofread by : Rajesh Thyagarajan % Description/comments : shrIskandapurANe kAshIkhaNDe % Latest update : December 4, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Atmavireshvara Stotram ..}## \itxtitle{.. AtmAvIreshvarastotram ..}##\endtitles ## ध्यानम् \- विभूति\-भूषितं बालमष्टवर्षाकृतिं शिशुम् । आकर्णपूर्णनेत्रं च सुरक्तदशनच्छदम् ॥ 1॥ चारु\-पिङ्गजटा\-मौलिं नग्नं प्रहसिताननम् । शैशवोचित\-नेपथ्य\-धारिणं चित्रहारिणम् ॥ 2॥ पठन्तं श्रुतिसूक्तानि हसन्तं च स्वलीलया । एवं वीरेश्वरं ध्यात्वा स्तोत्रमेतज्जपेन्नरः ॥ 3॥ एकं ब्रह्मैवाऽद्वितीयं समस्तं सत्यं सत्यं नेह नानाऽस्ति किञ्चित् । एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ॥ 1॥ एकः कर्त्ता त्वं हि सर्वस्य शम्भो नानारूपेष्वेकरूपोऽप्यरूपः । यद्वत् प्रत्यम्ब्बर्क एकोऽप्यनेकस्तस्मान्नाऽयं त्वां विनेशं प्रपद्ये ॥ 2॥ रज्जौ सर्पः शुक्तिकायां च रौप्यं नैरः पूरस्तन्मृगाख्ये मरीचौ । यद्वत् तद्वद् विष्वगेष प्रपञ्चो यस्मिन्ज्ञाते तं प्रपद्ये महेशम् ॥ 3॥ तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः । पुष्पे गन्धो दुग्धमध्ये च सर्पिर्यत्तच्छम्भो त्वं ततस्त्वां प्रपद्ये ॥ 4॥ शब्दङ्गृह्णास्यश्रवास्त्वं हि जिघ्रे घ्राणस्त्वं व्यङ्घ्रिरायासि दूरात् । व्यक्षः पश्येस्त्वंरसज्ञोऽप्यजिह्वः कस्त्वांसम्यकुवेत्त्यतस्त्वां प्रपद्ये ॥ 5॥ नो वेदस्त्वामीश साक्षाधिवेद नोवाविष्णुर्नो विधाताऽखिलस्य । नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥ 6॥ नो ते गोत्रं नाऽपि जन्माऽपि नाख्यानो वा रूपं नैव शीलं न देशः । इत्थम्भूतोऽपीश्वरस्त्वं त्रिलोक्याः सर्वान् कामान् पूरयेस्तद्धजे त्वाम् ॥ 7॥ त्वत्तः सर्वत्वं हिसर्वस्मरारेत्वङ्गौरीशस्त्वं चनग्नोऽतिशान्तः । त्वं वै वृद्धस्त्वं युवात्वञ्चबालस्तत्किंयत्त्वम्भास्यतस्त्वां नतोऽस्मि ॥ 8॥ स्तुत्वेति विप्रो निपपात भूमौ स दण्डवद्यावदतीव हृष्टः । तावत्सबालोऽखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ॥ 9॥ तत उत्थाय हष्टात्मा मुनिर्वैश्वानरः कृती । प्रत्यब्रवीत् किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ 10॥ सर्वान्तरात्मा भगवान् सर्वः सर्वगतो भवान् । याच्ञां प्रतिनियुङ्क्ते मां किमीशो दैन्यकारिणीम् ॥ 11॥ इति श्रुत्वा वचस्तस्य देवो वैश्वानरस्य ह । शुचेः शुचिव्रतस्याथ शुचि स्मित्वाऽब्रवीच्छिशुः ॥ 12॥ बाल उवाच \- त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो हृदि । अचिरेणैव कालेन स भविष्यत्यसंशयः ॥ 13॥ तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते । ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥ 14॥ अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् । अब्दं त्रिकालपठनात् कामदं शिवसन्निधौ ॥ 15॥ एतत् स्तोत्रस्य पठनं पुत्र\-पौत्र\-धनप्रदम् । सर्वशान्तिकरं चाऽपि सर्वापत्त्यरिनाशनम् ॥ 16॥ स्वर्गा\-.अपवर्ग\-सम्पत्तिकारकं नाऽत्र संशयः ॥ प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शाम्भवम् ॥ 17॥ वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान् भवेत् । वैशाखे कार्तिक माघे विशेषनियमैर्युतः ॥ 18॥ यः पठेत् स्नानसमये लभते सकलं फलम् । कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥ 19॥ तव पुत्रत्वमेष्यामि यस्त्वन्यस्तत् पठिष्यति । अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ॥ 20॥ गोपनीयं प्रयत्नेन महाबन्ध्याप्रसूतिकृत् । स्त्रिया वा पुरुषेणाऽपि नियमाल्लिङ्गसन्निधौ ॥ 21॥ अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः । इत्युक्त्वाऽन्तर्दधे बालः सोऽपि विप्रो गृहं गतः ॥ 22॥ इति श्रीस्कन्दपुराणे काशीखण्डे आत्मावीरेश्वरस्तोत्रं सम्पूर्णम् । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}