% Text title : Ishvaraproktam Atmalingarahasyam % File name : AtmalingarahasyamIshvaraproktaM.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 58 - आत्मलिण्गकथनम् । 20-71॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ishvaraproktam Atmalingarahasyam ..}## \itxtitle{.. IshvaraproktaM Atmali~Ngarahasyam ..}##\endtitles ## ईश्वरः \- सावधानेन देवेशि लिङ्गपूजाविधिक्रमम् । शृण्वपर्णे प्रणयतो मयोक्तं हृदये धर ॥ 20॥ नाख्येयं कस्यचिद्वापि रहस्यं मम सर्वधा । लयनात्सर्वजगतां लिङ्गमित्युच्यते शिवे ॥ 21॥ लीनमर्थं गमयति तस्मात्तल्लिङ्गमुच्यते । लमु क्रीडाञ्च जगतो गच्छतीति तदुच्यते ॥ 22 | तस्माल्लिङ्गं विदुः प्राज्ञा बिन्दुहीनं च तत्प्रिये । अर्चनं च प्रवक्ष्यामि ह्यर्चकञ्च विशेषतः ॥ 23॥ लिङ्गं गुणत्रयाद्धीनं ब्रह्मविष्णुमहेश्वरैः । पीठपीठ्यादिरहितं पूज्यपूजाविवर्जितम् ॥ 24॥ ध्यानध्येयादिरहितं निर्गुणं तमसः परम् । जगज्जन्मोदयास्थान विनाशन विवर्जितम् ॥ 25॥ ओङ्काराद्यं सप्रणवं त्रिमात्रापरिवर्जितम् । भावाभावादिरहितं भावाभावविवर्जितम् ॥ 26॥ बोध्यवोधादिरहितं व्याप्यव्यापकवर्जितम् । ज्ञानज्ञेयज्ञातृहीनं खण्डाखण्डविवर्जितम् ॥ 27॥ प्रभवाभवसंहारतिरोधानादिवर्जितम् । ध्यानध्येयादिरहितं महा(ममा)ध्यानविदूरगम् ॥ 28॥ अलक्ष्यलक्षणाहीनं गोप्यगोपकवर्जितम् । न सन्नासन्न चैवासत्सदसञ्चैव नाप्यसत् ॥ 29॥ सत्तामात्रादिरहितं केवलं स्वात्मदर्शनम् । भानाभानविहीनञ्च स्वभासा भासिताखिलम् ॥ 30॥ चेतृचेतकराहित्यं क्षराक्षरविवर्जितम् । चराचरविहीनं च प्रमामेयादिवर्जितम् ॥ 31॥ बिन्दुनादादिकं(बिन्दुनादातिगं)साक्षात्साक्षिसाक्ष्यादिवर्जितम् । बिम्बीबिम्बातिगञ्चैतत्प्रतिभासादिवर्जितम् ॥ 32॥ नैव दृश्यं न चादृश्यं ग्राह्यग्राहकवर्जितम् । नवाग्वाक्यविहीनं च वाचां दूरमनौपमम् ॥ 33॥ न मनो नामनःप्राप्यं न प्राणं प्राणबोधकम् । न चक्षुरूपरहितं तद्दृश्यज्ञानवर्जितम् ॥ 34॥ न श्रोत्रं श्रवणाद्धीनं तदाकाशमनौपमम् । न घ्राणं गन्धहीनं च पृथिवीपरिवर्जितम् ॥ 35॥ न रसं तदपोहीनं जिह्वास्थानादिवर्जितम् । न पाणिपादपाय्वादिमरुद्धीनं शिवे हि तत् ॥ 36॥ न रूपरसगन्धादिशब्दस्पर्शविवर्जितम् । नैवाकाशमनाकाशमाकाशस्यापि चेतकम् ॥ 37॥ न भूमिर्भैतिकैर्हीन्नं घनभावविवर्जितम् । न तेजस्तेजसा हीनं सर्वतेजःप्रवर्तकम् ॥ 38॥ न वायुश्चलनाद्धीनं वायोरुद्बोधकं हि तत् । न चैतत्सलिलं साक्षात्सलिलद्रवकल्पकम् ॥ 39॥ भूताद्विहीनं भूतादि भूतादारं सनातनम् । अपाणिपादवदनमचक्षुश्श्रुतिवर्जितम् ॥ 40॥ सर्वेन्द्रियगुणातीतं सर्वेन्द्रियविवर्जितम् । सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ॥ 41॥ सर्वेन्द्रियगुणैः कान्तं नित्यकान्तं सदोदितम् । नवद्वारगृहान्तस्थदिव्यपीठे प्रतिष्ठितम् ॥ 42॥ यदप्रतिष्ठं विश्वास्यं विश्वहस्तोरुपादकम् । विश्वमौलिं विश्वपीठं विश्वपीठतमःपरम् ॥ 43॥ न तत्र किञ्चित्प्रतिभाति रूपं यस्मात्परं नापरमस्ति किञ्चित् । वेदान्तवेद्यं निर्गुणं यद्वचोगं यतो जातं भुवनं वै विचित्रम् ॥ 44॥ यस्मिन्लिङ्गे स्थितं चैतद्यस्मिन्लीनं जगच्छिवे । यदाधारमिदं विश्वं त्रिगुणं परिवर्तते ॥ 45॥ तल्लिङ्गपरिमाणं हि केन वक्तुं हि पार्यते । परिमाणादिरहितं गुणखण्डत्रयातिगम् ॥ 46॥ अखण्डमेकपिण्डाण्डब्रह्माण्डोपरितस्स्थितम् । न प्रतिष्ठा न च स्थानं तल्लिङ्गस्य महेश्वरि ॥ 47॥ नालयस्थं महेशानि सर्वावास्यं महच्च तत् । सर्वभूतमहाकोशगर्भागारस्थमम्बिके ॥ 48॥ अणोरणीयोऽपि महन्महतोऽपि महत्तरम् । सर्वाधारमनाधारं विश्वरूपं प्रकाशकम् ॥ 49॥ तेजोमात्रं स्वप्रकाशं जीवेशानादिवर्जितम् । प्रत्यक्चैतन्यमात्मानमानन्दघनमद्वयम् ॥ 50॥ ब्रह्मविष्णुहराद्युत्थपीठजालविवर्जितम् । स्वात्मैकवेद्यं तल्लिङ्गं स्वस्मिन्नेव प्रतिष्ठितम् ॥ 51॥ तद्भूमा परमानन्दं तत्रनोनास्तिकिञ्चन । तस्मिन्लिङ्गेदृष्टिगते दृग्रूपोलिङ्गतामियात् ॥ 52॥ लिङ्गोऽप्यलिङ्गोभवतितल्लिङ्कस्यैवशीलनात् । नान्येपश्यन्तितलिङ्गन्नान्येजानन्तिकेचन ॥ 53॥ तल्लिङ्गं परमानन्दं रसहीनं रसातिगम् । उपास्यं सर्वदा सर्वैस्तदु नात्येति किञ्चन ॥ 54॥ न तस्य महिमा कश्चित्स्वमहिम्नि प्रतिष्ठितम् । सर्वहृत्संस्थितं लिङ्गं नित्यं सर्वप्रकाशकम् ॥ 55॥ अवस्थाभेदरहितं मायागर्भगृहान्तरम् । सार्वकालिकपूज्यन्तत्षट्त्रिकालादिवर्जितम् ॥ 56॥ प्रविष्टं स्वावृततमोराशि स्वाभानभासकम् ॥ 57॥ न तत्र वाङ्मनो वा कदाचिन्नचेन्द्रियप्राणभूतादिसङ्घः । स्वयं प्रभातं भासितुं नो समर्थो दृग्रूपं तत्केवलं बोधहीनम् ॥ 58॥ जीवेश्वरौ ब्रह्मविष्णू कदाचित्तलिङ्गमेवं स्वहृद्दृष्टिहीनौ । किञ्चिदज्ञसर्वज्ञविमोहमानिनावहङ्कारमायाविवशान्तरङ्गौ ॥ 59॥ हंसीभवद्वाक्यजपामिमां वदन् जीवो विधिर्मोहजालेषु मग्नः । अहङ्ग्रहोपासनाशस्त्रजालैस्सर्वज्ञमेवाभिमुखे युयोधम् ॥ 60॥ (अहङ्ग्रहोपासनाशस्त्रजालैस्सर्वज्ञमेवाभिमुखेषु बोधयोऽथ) ॥ 60॥ विष्णुं तदा चेश्वरप्राज्ञमज्ञं स चाप्यहङ्कारवशान्तरात्मा । अहं च सर्वेश्वर इत्यथोच्य यद्दृष्टलिङ्गोऽभ्युवाच विद्धितम् (बिन्धतम्) ॥ 61॥ एवं च ते युयुधातेऽद्यशास्त्रैर्मिथ्याभूतैः पश्य मोहान्धकौ तौ । कदाचिदैक्षन्त विहाय मोहं क्षराक्षरौ विधिविष्णू भवानि ॥ 62॥ व्यपेतमोहौ भवतं तदम्बिके दृष्ट्वाहतुर्लिङ्गमेतद्विलोक्य । पुनश्च मायाप्रभवैश्च पाशैर्मौलिं मूलं चास्य पश्याव चेति ॥ 63॥ नान्तो न मूलं न च मौलिरस्य लिङ्गस्य दृष्ट्वोपरतौ तदा शिवे । भूदारहंसाकृतिदेहभाजौ स्तुत्वा च लिङ्गे व्यरमन्त तौ तदा ॥ 64॥ जीवेश्वरौ \- क्षराक्षरौ तौ हरिवेधसौ शिवे हंसाख्यमन्त्रेण विभाव्य देवम् । ज्ञाज्ञावनीशौ यदादृष्टलिङ्गावलिङ्गमाकाशसधर्मकौ तदा ॥ 65॥ व्यपेतमोहावभवन्त तौ तदा ह्युपाधिहीनौ न हि किञ्चिदत्र । तदेव लिङ्गं मम देव्यलिङ्गं न पूजनायासपरैर्न रैश्शिवे ॥ 66॥ कार्यं शिलाधातुजबाणलिङ्गे चरे स्थिरे चापि विशिष्टलिङ्गे । सम्पूजयेद्बिल्वदलैर्भवानि भवाम्बुधेस्सन्तरणाय लोकः ॥ 67॥ तल्लिङ्गपूजा न कदाचिदीदृशैर्न रैस्सुरैर्वागणविप्रवर्यैः । कर्तुं न शक्या विविधैरुपायैर्दानैस्तपोनाशनयादिभिश्शिवे ॥ 68॥ समर्चनं तत्कथये भवानि गूढं सदा प्राज्ञतमैकगम्यम् । तदर्चनं पुण्यनरैकलभ्यमलभ्यमन्यैर्नृपशुत्वधर्मैः ॥ 69॥ भूताधिकारणधराधरदारणेन सर्वज्ञरूपहरिणा किटिरूपकेण । किञ्चिद्ज्ञजीववरहंसकभूतपुण्यपाथोजजातवदनैस्स्तुतमर्चितं च ॥ 70॥ हृल्लिङ्गमात्मकमुमे मनसाभिपश्य पश्यंस्तदात्मकतया भवतीव चित्रम् ॥ 71॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये ईश्वरप्रोक्तं आत्मलिङ्गरहस्यम् ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 58 \- आत्मलिङ्गकथनम् । 20\-71॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 58 - Atmalingakathanam . 20-71.. Notes: Śiva ##shiva ## reveals to Devī ##devI##, the mystery of Ātmaliṅga ##Atmali~Nga##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}