% Text title : Atmanatha Dhyanam 2 % File name : AtmanAthadhyAnam2.itx % Category : shiva, dhyAnam % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From Atmanatha Stuti Manjari, Ed. S. V. Radhakrishna Sastri % Latest update : December 12, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shadadhareshu Atmanatha Dhyanam ..}## \itxtitle{.. ShaDAdhAreShu AtmanAthadhyAnam ..}##\endtitles ## मूलाधारे कन्दस्य दक्षिणे भागे \- ईशाय OM ह्रीं श्रीं गं नमः शिवाय इति, वामभागे ऐं ह्रीं श्रीं सौं OM ह्रीं नमः शिवायै इति 27\-36\-108 वारं जप्त्वा, दशशतदलपद्मे संस्थमानन्दकन्दं विधिहरिगिरिशैक्यं विद्युदुद्भासमानम् । प्रणवमयमतर्क्यं सूक्ष्मसूक्ष्मं महान्तं शिवपुरनिलयं तं चिन्तयाम्यात्मनाथम् ॥ इति ध्यायेत् । स्वाधिष्ठाने \- हसक्षमलवरयूं इति शिवं सहक्षमलवरयीं इति शिवां च जप्त्वा दशशतदलपद्मे इति श्लोकेन ध्यायेत् । मणिपूरके \-OM शिव शिव शरणं शिवानन्दं शिव शिव शिवाय नमः इति ध्वनिमन्त्रं प्रथमं शतवारं चतुःशतवारं चतुः सहस्रवारं वा जपन् शिवं तद्वामे शिवां च ध्यायन् \-\- OM भूः । OM भुवः । OM सुवः । OM महः । OM जनः । OM तपः । OM सत्यम् । OM ह्रीं श्रीं तत्सवितुर्वरेण्यं क ए I ल ह्रीं भर्गो देवस्य धीमहि हसकहलह्रीं धियो यो नः प्रचोदयात् सकलह्रीं परो रजसि सावदों क ए I ल हसकहल सौः ऐं क्लीं ह्रीं श्रीं ओमापो\- ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरों इति, अथवा । OM भूः OM भुवः OM सुवः OM महः OM जनः OM तपः OM सत्यं श्रीं सौः क्लीं ऐं ह्रीं OM सौः श्रीं तत्सवितुर्वरेण्यं क एईलह्रीं भर्गो देवस्य धीमहि हसकहलह्रीं धियो यो नः प्रचोदयात् सकलह्रीं परोरजसि सावदों श्रीं सौः क्लीं ऐं ह्रीं OM सौः श्रीं स्वाहा इति जपन् दशशतदलपद्मे इति श्लोकेन ईशं भावयेत् । अनाहते \- OM ह्रीं परं ज्योतिः हंस हंस व्योम व्योम्ना शक्तिशिवस्वरूप ज्योतिरानन्द नृत्तप्रकाशानन्दनाथरक्त पादुकां पूजयामि ह्रीं शिवायै नमः ह्रीं इति जपन् दशशतदलपद्मे इति श्लोकेन भावयेत् । विशुद्धौ \- OM ऐं क ए I ल ह्रीं OM ह्रीं श्रीं नमः । OM ह्रीं परं ज्योतिः हंस हंस व्योम व्योम व्योम्ना शक्ति क्लीं हसकहल ह्रीं श्रीं फ्रें खं शिवस्वरूप ज्योतिरानन्द सौः सकलह्रीं श्रीं शं नृत्तप्रकाशानन्दनाथ रक्तपादुकां पूजयामि श्रीं ह्रीं शिवायै नमः इति जपन् , अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् । अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् । इति दशशतदलपद्मे इति च भावयेत् । आज्ञाचक्रे च, OM श्रीं ह्रीं क्लीं ऐं सौः \- OM ह्रीं श्रीं\-ऐं\-क एई ल ह्रीं \- सौः ऐं क्लीं ह्रीं श्रीं OM \- नमः OM श्रीं ह्रीं क्लीं ऐं सौः \- OM ह्रीं परं ज्योतिः हंस हंस व्योम व्योम व्योम्ना शक्ति \- सौः ऐं क्लीं ह्रीं श्रीं OM \- OM श्रीं ह्रीं क्लीं ऐं सौः \-क्लीं \- हसकहलह्रीं \- सौः ऐं क्लीं ह्रीं श्रीं OM \- फ्रें खं \- OM श्रीं ह्रीं क्लीं ऐं सौः \- सौः \- सकलह्रीं \- सौः ऐं क्लीं ह्रीं श्रीं OM शं OM नृत्तात्मने प्रकाशानन्दनाथ रक्तपादुकां पूजयामि \- OM ह्रीं शिवायै नमः । इति जप्त्वा दशशत दलपद्मे इति आत्मनाथं ब्रह्मरन्ध्रगतषोडशान्ते भावयेत् । तत्र तत्र लमित्यादिपञ्चपूजाः आत्मसमर्पणं च कुर्यात् । \- (पुनर्निवेद्यते \- कोशगतं मन्त्रस्वरूपं यथादृष्टं अत्र प्रदर्शितं, गुरूपदेशं तेन योगक्रमे मार्गप्रदर्शनं च विना दुःसाधमेव |) ॥ श्री गुरुचरणारविन्दार्पणमस्तु ॥ इति षडाधारेषु आत्मनाथध्यानं सम्पूर्णम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}