ईश्वरस्तोत्रम् २

ईश्वरस्तोत्रम् २

अथ द्विषष्टितमः पटलः श्रीआनन्दभैरवी उवाच अथ नाथ प्रवक्ष्येऽहं काकिनीगुरुदेवयोः । मन्त्रोद्धारस्तव ज्ञानं येन सिद्धो भवेद् यतिः ॥ ६२-१॥ एतत्स्तवनपाठेन सहस्राख्यान्तसिद्धिषु । राजत्वं लभते सद्योऽथवा योगी च सम्पदि ॥ ६२-२॥ यथा जनकराजा च विषये गुरुभक्तिमान् । महासिद्धो महाज्ञानी तथा भवति साधकः ॥ ६२-३॥ सुरा नागा रुद्रगणाः सर्वे विद्यार्थसेवकाः । योगी ज्ञानी तथा सिद्धाः खेचरा यक्षराक्षसाः ॥ ६२-४॥ मुनयः क्रोधवेतालास्तथा चण्डेश्वरादयः । एतच्छुभस्तवेन्द्रेण स्तुत्वा सर्वत्र सिद्धिगाः ॥ ६२-५॥ पूर्णः पूर्णेन्दुबिम्बाननकमलकटाक्षादघौघापहारी नारीन्धाता विधाता समवति न च तान् योगयोग्यान् महेन्द्रान् । सम्पत्तिप्राणयोगी निरवधिवरदानन्दगोप्ता शरीरो बालो मृत्युञ्जयस्य प्रभुरिति भयहा पातु मे गुप्तदेहम् ॥ ६२-६॥ कामक्रोधापहन्ता जनयति भरतान् भारतान् पातु पृथ्वीं यो योगी भावयोगी मम कुलफलदः सर्वदा शं करोतु । तत्क्रोडे लोकचक्रं तिलतुलतुलसेसन्निभं भाति सूक्ष्मं तच्छ्रीनाथाङ्घ्रिपादद्वयमजरमहं भावये हृत्प्रपञ्चे ॥ ६२-७॥ मायां मोहे विवेकी शत-कितव-रिपूच्छेदकः प्रेरकस्थ- कोर्षाणी गुप्ततन्द्रावनिभवमनुजो यो महामङ्गलस्थः । लोकातीतो तितीरो जय जय करुणानाथ दाता तपस्वी मन्त्रोद्धारार्थगुप्तं समवति य इह प्राणनाथं तमीडे ॥ ६२-८॥ भावान्तो योऽतिगुर्वी हृदि जयकमलेऽतेऽमरप्रत्यथर्वो वाग्देवी देवतायै नम इति मनुना मोहितो वाक्पतीशः । मन्त्रार्थोद्दीपनाख्यो विजयसखाकोटिभिर्वेष्टितो यो बालार्कानन्दरश्मिप्रचयशतमखः पातु मां दुःखजालात् ॥ ६२-९॥ हृष्टाङ्गा सङ्गताङ्गाननविमलशिखाकोटिभिर्वर्जितो यो मन्त्राच्चैतन्यहर्ता प्रणवमयशिवं तत्सदान्ते शिवं च । ध्यात्वा माहेश्वरायां नम इति जपनात् ते महेन्द्राधिपः स्यात् कालीपुत्रः स एव त्वमभयवरदः सेव्यते यैः स मुक्तः ॥ ६२-१०॥ हंसः प्राणाविहन्ता त्वमखिलवरदस्त्वं निदानः प्रधानः शान्तीशस्त्वं प्रतिष्ठः प्रणवशिवसदाभद्रमाहेश्वराय । अन्तेऽत्युच्चैर्नमोऽन्ते मनुमिह जपते सम्पदे दोषभङ्गा- दानन्दाब्धौ त्वमीशो गुरुरिह चपलं चापलं मां प्रपाहि ॥ ६२-११॥ आनन्दोद्रेककारी त्वमपि सकरुणासागरो भक्तिदाता दाता विद्याधरीणां त्वमपि सुररिपुः पार्वतीप्राणनाथः । तारे बिन्द्वाधराढ्यं क्षरमथविधुमत्तं मन्त्रमेकाक्षरं ते तारान्तं त्र्यक्षरन्तं प्रजपति यदि यो योगिराड् भूतले स्यात् ॥ ६२-१२॥ सर्पाण्डस्थं सुसिद्धो हरविधुमधरं चन्द्रबिन्दुस्वरूपं जप्त्वा नित्यं विलोमं प्रणवमृतिहरं वह्निकान्ता तदन्ते । एतद्रूपं पदं यो भजति वरगतं हेममञ्जीरनादं मम्रेक्षानन्दचित्तं विजयवरकुलानन्ददः प्राणगं ते ॥ ६२-१३॥ उच्चाटे मोहने वाप्यरिवशसमये शान्तिपुष्ट्यान्तवश्ये ते मन्त्रान् योजयित्वा जपति यदि सुधीः श्रीपदाब्जावलम्बी । सिध्येत् षट्कर्मसारं परमगुरुगतः स भवेत् कल्पशाखी राजेन्द्रः सर्वलोके धनपतिसदृशः शम्भुनाथप्रसादात् ॥ ६२-१४॥ खान्तं शक्रादिरूढं विधुनयनयुतं कामबीजं त्रिशक्तिं चाद्येऽन्ते ॐ शिवायानलवधुमिलितं यो जपेन्नाथमन्त्रम् । तेनाम्नायो जपित्वा कुलपथनिरतः साधकः श्रीवरेण्यः किं तस्यासाध्यसिद्धिं त्रिजगति स सुखी सन्मुखी योगमार्गी ॥ ६२-१५॥ सर्वातीतो विहारी पदगतिरहितः सर्वगामी विरामी हस्ताभावो विनेता निरवधिवरदः सर्वरूपी विरूपी । मन्त्रज्ञस्त्वं सुमन्त्री महमयसमयः संशयासारहन्ता मन्ता विश्वेश्वरीणां परपशुपतयेऽन्ते नमः पातु नम्रम् ॥ ६२-१६॥ योगी भोगी विरागी त्वमतुलविभवः सम्भवः पञ्चचूडो वाणी शेषः प्रियेशः शशिग्रथितमृडाशोभिताङ्गो ह्यनङ्गः । कामो माया रमेशः प्रथमदिनकरश्रेणि शोभावलिप्तः सर्वाङ्गं यः प्रपायादमलकमलगः क्रोधगो योऽवलोकम् ॥ ६२-१७॥ एतच्छ्रीशङ्करस्तोत्रं यः पठेन्नियतः शुचिः । संवत्सराद् भवेत् सिद्धिः सर्वज्ञानप्रदायिनी ॥ ६२-१८॥ शुचौ वाप्यशुचौ स्तौति भक्त्या यः साधकोत्तमः । स सर्वयातनामुक्तो योगी ग्रन्थिविभेदकः ॥ ६२-१९॥ अकस्मात् सिद्धिमाप्नोति प्रेमानन्दसुभक्तिदाम् । शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ॥ ६२-२०॥ न स्नानं न जपः कार्यं न पूजादिविधानकम् । केवलं स्तवपाठेनानाहते सुस्थिरो भवेत् ॥ ६२-२१॥ चिरञ्जीवी वीतरागो वीतसंसारभावनः । पठित्वा धारयित्वा च योगभ्रष्टो न सम्भवेत् । अनायासे योगसिद्धिं प्राप्नोति विपुलां श्रियम् ॥ ६२-२२॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे ईश्वरस्तोत्रविन्यासो नाम द्विषष्टितमः पटलः ॥ ६२॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra. Proofread by Aruna Narayanan
% Text title            : Ishvara Stotram 2
% File name             : Ishvarastotram2.itx
% itxtitle              : Ishvarastotram 2 (rudrayAmalAntargatam)
% engtitle              : Ishvarastotram 2
% Category              : shiva
% Location              : doc_shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : staff of Muktabodha.org Mark S.G. Dyczkowski
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : rudrayAmale uttaratantre 2 bhairava bhairavI sa.nvAde
% Source                : Rudrayamalam part 2 edited by Ram Prasad Tripathi and Sudhakar Malaviya
% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org
% Latest update         : February 16, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org