हिमवान्कृता ईश्वरस्तुतिः

हिमवान्कृता ईश्वरस्तुतिः

दिक्चेल भालतिलकानल कालकाल व्यालेन्द्रमाल गरनील कराब्जशूल । लीलाकृताङ्ग निखिलागमतत्वमूल बालार्धगात्र मुनिबालकृतालबाल ॥ ९॥ तिग्मांशुशीतांशुजहव्यवाह- नेत्रोज्वलन्मदनकाय उमासहाय । भूदारदार नरसिह्मविदारणेश दैत्योरुसिन्धुरकटीतटचर्मवस्त्र ॥ १०॥ गङ्गातुङ्गजटोरुशेखर सुधाधामार्धखण्डोज्वल स्थूलापारद्विजिह्वहारवलय प्रोद्यज्झणन्नूपुर । उक्षेन्द्रोत्तमवाहनाव्यय हराधारोरुसंस्यन्दन (सत्स्यन्दन) सोमार्यम्णकचक्रकर्षण महाबाहार्ववेदोत्तम ॥ ११॥ शम्भो मे दिश भद्रमद्य दयया मां पाहि सर्वेश्वर पाथोजातभवोत्तमाङ्गहरणापारव्यथां संहर । पद्मोत्थापतिनेत्रपद्मनिबहापारार्चिताब्जाङ्घ्रिक (पद्मोत्थापतिनेत्रपद्मनिबहापारार्चिताजार्चित) भूधृग्धुर्यशरासनोरुविहितामौर्वी महीधारक (महाहारक) ॥ १२॥ पाह्यद्रीश्वरमौलिलिङ्गवसते शम्भोमृडानीपते ॥ १३॥ कुलाचलशरासनं कुलिशपाणिभोगप्रदं कुजापतिशरोत्तमं कुसुमबाणदग्धाङ्गकम् । कूलीरकवरप्रदं कुटिलसौरिदर्पापहं कुसीदजनदूरगं कुमतिदुःखदं त्वां भजे ॥ १४॥ ॥ इति शिवरहस्यान्तर्गते भवाख्ये हिमवान्कृता ईश्वरस्तुतिः ॥ - ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः २२ । ९-१४॥ - .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 22 . 9-14.. Proofread by Ruma Dewan
% Text title            : Himavankrita Ishvara Stuti
% File name             : IshvarastutiHhimavAnkRRitA.itx
% itxtitle              : IshvarastutiH himavAnkRitA (shivarahasyAntargatA)
% engtitle              : IshvarastutiH himavAnkRitA
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhavAkhyaH dvitIyAMshaH | adhyAyaH 22 | 9-14||
% Indexextra            : (Scans 1, 2)
% Latest update         : September 16, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org