ऋषि अगस्त्यकृतः शिवस्तवः

ऋषि अगस्त्यकृतः शिवस्तवः

(शिवरहस्ये महामुनि अगस्त्यकृतं) पतिस्त्वं सर्वस्य श्रुतिशिरसि रुद्रस्य वचसा नमोवाक्यैर्वक्ति प्रमथपतिभक्ताश्च नभसाम् । वदत्येवं वेदो शिवहरभवाद्यैश्च वचनैः कथं त्वन्ये तुल्यां परमशिव शेषा हि विहिताः ॥ ३॥ यतो जाताः सर्वे विधिहरिहरेन्द्रार्कमरुतो दिशां नाथा रुद्रा गिरिनदिसमुद्रा ग्रहगणाः । यमध्यास्ते विश्वं सुरनरवरं कर्म विविधं महाभूतैश्चान्ते विलयति महेशे शिवतरे ॥ ४॥ भुवनगगनसंस्थं कोशकाशं महेशं सिततरमृदुकायं कल्पितं वेदसङ्घैः । दृढतरयमिचित्तच्छेदकोशैकगम्यं विलपनमधुराद्यैः सच्चिदानन्दशब्दैः ॥ ५॥ अहमहमिति सर्वप्रत्ययात्मानमाराद्विमृशत करुणानामज्ञमाने हि साम्यम् ॥ ६॥ हिरण्यबाहुं सुहिरण्यसन्दृशं गूढं सदानन्दघनं महेशम् । प्रियं प्रियाणां च सबाह्यमान्तरं तं व्योमकेशं परमं च कञ्च खम् ॥ ७॥ देवमीशमगजामनोहरं कार्यकारणपरम्पराततम् । वृक्षबीजमिव वृक्षःविस्तरैरेक एव भगवान् बहुत्वधृक् ॥ ८॥ अपारमीशानचरित्रमेतत्कथञ्च वर्णात्मकतामियान्मुने । रूपावलोकेऽपि स रूपभाग्भवेद्यथा स्वभक्तैर्लक्षणं यथाब्धौ ॥ ९॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये अगस्त्येश्वरशिवस्तवः सम्पूर्णः ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २१ । ३-९॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 21 . 3-9.. Notes: Mahāmuni Agastya महामुनि अगस्त्य worships Śiva शिव in form of Agastyeśvara Śivaliṅga अगस्त्येश्वर शिवलिङ्ग that he had established in Avimukta (Vārāṇasī) अविमुक्त (वाराणसी). Proofread by Ruma Dewan
% Text title            : Rishi Agastyakritam Shiva Stava
% File name             : RRiShiagastyakRRitaMshivastavaH.itx
% itxtitle              : shivastavaH (RiShiagastyakRitaM shivarahasyAntargatam)
% engtitle              : RiShiagastyakRitaH shivastavaH
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 21 | 3-9||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org