ऋषि गौतमकृता शिवस्तुतिः

ऋषि गौतमकृता शिवस्तुतिः

उक्षवाहमरविन्दलोचनेनार्च्यपादयुगलेन्दुसुचूडम् । वेदवृन्दकसनन्दनस्तुतं नन्दिनक्त्रमलेक्षणं भजे ॥ ६॥ स्कन्दतातमखिलार्थदायकं सुन्दराङ्गमखिलात्मकमेकम् । मन्दारमन्दिरनतप्रियवामदेवं सामाङ्गसंस्तुतमुमाधवमादिदेवम् ॥ ७॥ कामदाहक सुगर्चित शम्भो व्योमकेश परिपालयाद्य माम् । पद्मनन्दनसनन्दवन्दित इन्दुकुन्दधवलाङ्गकिरीट ॥ ८॥ बिन्दुनादरहितं प्रणवाछं छन्दसां च निलयं भज शम्भुम् । इभनिभवदनारविन्दलोभं भसितोद्भवभासमासिताङ्गम् ॥ ९॥ भवभयहरणं भवोद्भवं तं प्रसभं स्तौमि भवं भवानिनाथम् । भव भवदीयकटाक्षसङ्घैः मम हृत्सङ्गतरङ्गितो भवाब्धिः ॥ १०॥ तत्स्तुत्या तु तदा प्रीतस्तमाह परमेश्वरः ॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये ऋषि गौतमकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः १८ । ६-११(१)॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 18 . 6-11(1).. Proofread by Ruma Dewan
% Text title            : Rishi Gautamakrita Shiva Stuti
% File name             : RRiShigautamakRRitAshivastuti.itx
% itxtitle              : shivastutiH (RiShigautamakRitA shivarahasyAntargatA)
% engtitle              : RiShigautamakRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 18 | 6-11(1)||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org