ऋभुकृता शिवस्तुतिः

ऋभुकृता शिवस्तुतिः

दिवामणिनिशापतिस्फुटकृपीटयोनिस्फुर- ल्ललाटभसितोल्लसद्वरत्रिपुण्ड्रभागोज्वलम् । भजामि भुजगाङ्गदं विधृतसामिसोमप्रभा- विराजितकपर्दकं करटिकृत्तिभूष्यत्कटिम् ॥ १.१०॥ भालाक्षाध्वरदक्षशिक्षकवलक्षोक्षेशवाहोत्तम- त्र्यक्षाक्षय्य फलप्रदावभसितालङ्काररुद्राक्षधृक् । चक्षुःश्रोत्रवराङ्गहारसुमहावक्षःस्थलाध्यक्ष मां भक्ष्यीभूतगरप्रभक्ष भगवन्भिक्ष्वर्च्यपादाम्बुज ॥ १.११॥ गङ्गाचन्द्रकलाललाम भगवन् भूभृत्कुमारीसख स्वामिंस्ते पदपद्मभावमतुलं कष्टापहं देहि मे । तुष्टोऽहं शिपिविष्टहृष्टमनसा भ्रष्टान्न मन्ये हरि- ब्रह्मेन्द्रानमरान्त्रिविष्टपगतान्निष्ठाहि मे तादृशी ॥ १.१२॥ नृत्ताडम्बरसज्जटापटलिकाभ्राम्यन्महोडुच्छटा त्रुट्यत्सोमकलाललामकलिकाशम्याकमौलीनतम् । उग्रानुग्रभवोग्रदुर्गजगदुद्धाराग्रपादाम्बुजं रक्षोवक्षकुठारभूतमुमया वीक्षे सुकामप्रदम् ॥ १.१३॥ भालं मे भसितत्रिपुण्ड्ररचितं त्वत्पादपद्मानतं पाहीशान दयानिधान भगवन्भालानलाक्ष प्रभो । कण्ठो मे शितिकण्ठनाम भवतो रुद्राक्षधृक्पाहि मां कर्णौ मे भुजगाधिपोरुसुमहाकर्ण प्रभो पाहि माम् ॥ १.१४॥ नित्यं शङ्करनामबोधितकथासारादरं शङ्करं वाचं रुद्रजपादरां सुमहतीं पञ्चाक्षरीमिन्दुधृक् । बाहू मे शशिभूषणोत्तममहालिङ्गार्चनायोद्यतौ पाहि प्रेमरसार्द्रयाऽद्य सुदृशा शम्भो हिरण्यप्रभ ॥ १.१५॥ भास्वद्बाहुचतुष्टयोज्ज्वल सदा नेत्रे त्रिनेत्रे प्रभो त्वल्लिङ्गोत्तमदर्शनेन सुतरां तृप्तैः सदा पाहि मे । पादौ मे हरिनेत्रपूजितपदद्वन्द्वाव नित्यं प्रभो त्वल्लिङ्गालयप्रक्रमप्रणतिभिर्मान्यौ च धन्यौ विभो ॥ १.१६॥ धन्यस्त्वल्लिङ्गसङ्गेप्यनुदिनगलितानङ्गसङ्गान्तरङ्गः पुंसामर्थैकशक्त्या यमनियमवरैर्विश्ववन्द्य प्रभो यः । दत्वा बिल्वदलं सदम्बुजवरं किञ्चिज्जलं वा मुहुः प्राप्नोतीश्वरपादपङ्कजमुमानाथाद्य मुक्तिप्रदम् ॥ १.१७॥ उमारमण शङ्कर त्रिदशवन्द्य वेदेड्य हृ- त्त्वदीयपरभावतो मम सदैव निर्वाणकृत् । भवार्णवनिवासिनां किमु भवत्पदाम्भोरुह- प्रभावभजनादरं भवति मानसं मुक्तिदम् ॥ १.१८॥ संसारार्गलपादबद्धजनतासम्मोचनं भर्ग ते पादद्वन्द्वमुमासनाथ भजतां संसारसम्भर्जकम् । त्वन्नामोत्तमगर्जनादघकुलं सन्तर्जितं वै भवे- द्दुःखानां परिमार्जकं तव कृपावीक्षावतां जायते ॥ १.१९॥ विधिमुण्डकरोत्तमोरुमेरुकोदण्डखण्डितपुराण्डजवाहबाण । पाहि क्षमारथविकर्षसुवेदवाजि- हेषान्तहर्षितपदाम्बुज विश्वनाथ ॥ १.२०॥ विभूतीनामन्तो न हि खलु भवानीरमण ते भवे भावं कश्चित् त्वयि भवह भाग्येन लभते । अभावं चाज्ञानं भवति जननाद्यैश्च रहितः उमाकान्त स्वान्ते भवदभयपादं कलयतः ॥ १.२१॥ वरं शम्भो भावैर्भजनभावेन नितरां (भावैर्भवभजनभावेन) भवाम्भोधिर्नित्यं भवति विततः पांसुबहुलः । विमुक्तिं भुक्तिं च श्रुतिकथितभस्माक्षवरधृ- ग्भवे भर्तुः सर्वो भवति च सदानन्दमधुरः ॥ १.२२॥ सोमसामजसुकृत्तिमौलिधृक् सामसीमशिरसि स्तुतपाद । सामिकायगिरिजेश्वर शम्भो पाहि मामखिलदुःखसमूहात् ॥ १.२३॥ भस्माङ्गराग भुजगाङ्ग महोक्षसङ्ग गङ्गाम्बुसङ्ग सुजटा निटिल स्फुलिङ्ग । लिङ्गाङ्ग भङ्गितमनङ्ग विहङ्गवाह- सम्पूज्यपाद सदसङ्ग जनान्तरङ्ग ॥ १.२४॥ वात्सल्यं मयि तादृशं तवनचेच्चन्द्रार्ध चूडामणे धिक्कृत्यापि विमुच्य वा त्वयि यतो धन्यो धरण्यामहम् । सक्षारं लवणार्णवस्य सलिलं धारा धरेण क्षणा- दादायोज्झितमाक्षितौ हि जगतां आस्वादनीयां दृशाम् ॥ १.२५॥ त्वत्कैलासवरे विशोकहृदयाः क्रोधोज्झिताच्चाण्डजाः तस्मान्मामपि भेदबुद्धिरहितं कुर्वीश तेऽनुग्रहात् । त्वद्वक्त्रामल निर्जरोज्झित महासंसार सन्तापहं विज्ञानं करुणाऽदिशाद्य भगवन् लोकावनाय प्रभो ॥ १.२६॥ सारङ्गी सिंहशाबं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं मार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजङ्गम् । वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति भक्तास्त्वत्पादपद्मे किमु भजनवतः सर्वसिद्धिं लभन्ते ॥ १.२७॥ ॥ इति शिवरहस्यान्तर्गते ऋभुकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १ । १०-२७॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 1 . 10-27.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhukrita Shiva Stuti
% File name             : RRibhukRRitAshivastutiH.itx
% itxtitle              : shivastutiH (RibhukRitA shivarahasyAntargatA)
% engtitle              : RRibhukRRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 1 | 10-27||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org