% Text title : Ribhuproktam Atmaivanirupanam % File name : RRibhuproktaMAtmaivanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 36| 3-11|| % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Atmaivanirupanam ..}## \itxtitle{.. R^ibhuproktaM AtmaivanirUpaNam ..}##\endtitles ## Atmaiva paramaM tattvamAtmaiva jagatAM gaNaH | Atmaiva gaganAkAramAtmaiva cha nirantaram || 36\.3|| Atmaiva satyaM brahmaiva Atmaiva gurulakShaNam | Atmaiva chinmayaM nityamAtmaivAkSharamavyayam || 36\.4|| Atmaiva siddharUpaM vA AtmaivAtmA na saMshayaH | AtmaivajagadAkAraM AtmaivAtmA svayaM svayam || 36\.5|| Atmaiva shAntikalanamAtmaiva manasA viyat | Atmaiva sarvaM yatki~nchidAtmaiva paramaM padam || 36\.6|| Atmaiva bhuvanAkAramAtmaiva priyamavyayam | AtmaivAnyanna cha kvApi AtmaivAnyaM manomayam || 36\.7|| Atmaiva sarvavij~nAnamAtmaiva paramaM dhanam | Atmaiva bhUtarUpaM vA Atmaiva bhramaNaM mahat || 36\.8|| Atmaiva nityashuddhaM vA Atmaiva gururAtmanaH | Atmaiva hyAtmanaH shiShya Atmaiva layamAtmani || 36\.9|| Atmaiva hyAtmano dhyAnamAtmaiva gatirAtmanaH | Atmaiva hyAtmano homa Atmaiva hyAtmano japaH || 36\.10|| Atmaiva tR^iptirAtmaiva Atmano.anyanna ki~nchana | Atmaiva hyAtmano mUlamAtmaiva hyAtmano vratam || 36\.11|| || iti shivarahasyAntargate R^ibhuproktaM AtmaivanirUpaNaM sampUrNam || \- || shrIshivarahasyam | sha~NkarAkhyaH ShaShThAMshaH | adhyAyaH 36| 3\-11|| ## - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 36. 3-11.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}