% Text title : Ribhuproktam Atmavaibhavanirupanam % File name : RRibhuproktaMAtmavaibhavanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 20| 18-23, 26-34(1), 44-55|| % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Atmavaibhavanirupanam ..}## \itxtitle{.. ऋभुप्रोक्तं आत्मवैभवनिरूपणम् ..}##\endtitles ## (आत्मैव सर्वनित्यात्मा) आत्मैव सर्वनित्यात्मा आत्मनोऽन्यन्न किञ्चन । आत्मैव सततं ह्यात्मा आत्मैव गुरुरात्मनः ॥ 20\.18॥ आत्मज्योतिरहं भूतमात्मैवास्ति सदा स्वयम् । स्वयं तत्त्वमसि ब्रह्म स्वयं भामि प्रकाशकः ॥ 20\.19॥ स्वयं जीवत्वसंशान्तिः स्वयमीश्वररूपवान् । स्वयं ब्रह्म परं ब्रह्म स्वयं केवलमव्ययम् ॥ 20\.20॥ स्वयं नाशं च सिद्धान्तं स्वयमात्मा प्रकाशकः । स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः ॥ 20\.21॥ स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः । स्वयमेव स्वयं छन्दः स्वयं देहादिवर्जितः ॥ 20\.22॥ स्वयं दोषविहीनात्मा स्वयमाकाशवत्स्थितः । अयं चेदं च नास्त्येव अयं भेदविवर्जितः ॥ 20\.23॥ आत्मज्योतिरहं भूतमहं नास्ति सदा स्वयम् । स्वयमेव परं ब्रह्म स्वयमेव चिदव्ययः ॥ 20\.26॥ स्वयमेव स्वयं ज्योतिः स्वयं सर्वत्र भासते । स्वयं ब्रह्म स्वयं देहः स्वयं पूर्णः परः पुमान् ॥ 20\.27॥ स्वयं तत्त्वमसि ब्रह्म स्वयं भाति प्रकाशकः । स्वयं जीवत्वसंशान्तः स्वयमीश्वररूपवान् ॥ 20\.28॥ स्वयमेव परं ब्रह्म स्वयं केवलमव्ययः । स्वयं राद्धान्तसिद्धान्तः स्वयमात्मा प्रकाशकः ॥ 20\.29॥ स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः । स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ॥ 20\.30॥ स्वयमेव स्वयं स्वस्थः स्वयं देहविवर्जितः । स्वयं दोषविहीनात्मा स्वयमाकाशवत्स्थितः ॥ 20\.31॥ अखण्डः परिपूर्णोऽहमखण्डरसपूरणः । अखण्डानन्द एवाहमपरिच्छिन्नविग्रहः ॥ 20\.32॥ इति निश्चित्य पूर्णात्मा ब्रह्मैव न पृथक्स्वयम् । अहमेव हि नित्यात्मा अहमेव हि शाश्वतः ॥ 20\.33॥ अहमेव हि तद्ब्रह्म ब्रह्मैवाहं जगत्प्रभुः । 20.34(1) अहमेव परं ब्रह्म अहमेव परात्परः । अहमेव मनोतीत अहमेव जगत्परः ॥ 20\.44॥ अहमेव हि नित्यात्मा अहं मिथ्या स्वभावतः । आनन्दोऽहं निराधारो ब्रह्मैव न च किञ्चन ॥ 20\.45॥ नान्यत्किञ्चिदहं ब्रह्म नान्यत्किञ्चिच्चिदव्ययः । आत्मनोऽन्यत्परं तुच्छमात्मनोऽन्यदहं नहि ॥ 20\.46॥ आत्मनोऽन्यन्न मे देहः आत्मैवाहं न मे मलम् । आत्मन्येवात्मना चित्तमात्मैवाहं न तत्पृथक् ॥ 20\.47॥ आत्मैवाहमहं शून्यमात्मैवाहं सदा न मे । आत्मैवाहं गुणो नास्ति आत्मैव न पृथक्क्वचित् ॥ 20\.48॥ अत्यन्ताभाव एव त्वं अत्यन्ताभावमीदृशम् । अत्यन्ताभाव एवेदमत्यन्ताभावमण्वपि ॥ 20\.49॥ आत्मैवाहं परं ब्रह्म सर्वं मिथ्या जगत्त्रयम् । अहमेव परं ब्रह्म अहमेव परो गुरुः ॥ 20\.50॥ जीवभावं सदासत्यं शिवसद्भावमीदृशम् । विष्णुवद्भावनाभ्रान्तिः सर्वं शशविषाणवत् ॥ 20\.51॥ अहमेव सदा पूर्णं अहमेव निरन्तरम् । नित्यतृप्तो निराकारो ब्रह्मैवाहं न संशयः ॥ 20\.52॥ अहमेव परानन्द अहमेव क्षणान्तिकः । अहमेव त्वमेवाहं त्वं चाहं नास्ति नास्ति हि ॥ 20\.53॥ वाचामगोचरोऽहं वै वाङ्मनो नास्ति कल्पितम् । अहं ब्रह्मैव सर्वात्मा अहं ब्रह्मैव निर्मलः ॥ 20\.54॥ अहं ब्रह्मैव चिन्मात्रं अहं ब्रह्मैव नित्यशः । इदं च सर्वदा नास्ति अहमेव सदा स्थिरः ॥ 20\.55॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं आत्मवैभवनिरूपणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 20| 18\-23, 26\-34(1), 44\-55|| ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 20. 18-23, 26-34(1), 44-55.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}