ऋभुप्रोक्तं अहं ब्रह्मैकत्वनिरूपणम्

ऋभुप्रोक्तं अहं ब्रह्मैकत्वनिरूपणम्

(अहं ब्रह्मैकमात्रत्वात्) परं ब्रह्माहमेवाद्य परं ब्रह्माहमेव हि । अहमेव हि तृप्तात्मा अहमानन्दविग्रहः ॥ १९.१९॥ अहं बुद्धिः प्रवृद्धात्मा नित्यं निश्चलनिर्मलः । अहमेव हि शान्तात्मा अहमाद्यन्तवर्जितः ॥ १९.२०॥ अहमेव प्रकाशात्मा अहं ब्रह्मैव केवलम् । अहं नित्यो न सन्देह अहं बुद्धिः प्रियः सदा (बुद्धिप्रियः सदा)॥ १९।२१॥ अहमेवाहमेवैकः अहमेवाखिलामृतः । अहमेव स्वयं सिद्धः अहमेवानुमोदकः ॥ १९.२२॥ अहमेव त्वमेवाहं सर्वात्मा सर्ववर्जितः । अहमेव परं ब्रह्म अहमेव परात्परः ॥ १९.२३॥ अहङ्कारं न मे दुःखं न मे दोषं न मे सुखम् । न मे बुद्धिर्न मे चित्तं न मे देहो न मेन्द्रियम् ॥ १९.२४॥ न मे गोत्रं न मे नेत्रं न मे पात्रं न मे तृणम् । न मे जपो न मे मन्त्रो न मे लोको न मे सुहृत् ॥ १९.२५॥ न मे बन्धुर्न मे शत्रुर्न मे माता न मे पिता । न मे भोज्यं न मे भोक्ता न मे वृत्तिर्न मे कुलम् ॥ १९.२६॥ न मे जातिर्न मे वर्णः न मे श्रोत्रं न मे क्वचित् । न मे बाह्यं न मे बुद्धिः स्थानं वापि न मे वयः ॥ १९.२७॥ न मे तत्त्वं न मे लोको न मे शान्तिर्न मे कुलम् । न मे कोपो न मे कामः केवलं ब्रह्ममात्रतः ॥ १९.२८॥ केवलं ब्रह्ममात्रत्वात् केवलं स्वयमेव हि । न मे रागो न मे लोभो न मे स्तोत्रं न मे स्मृतिः ॥ १९.२९॥ न मे मोहो न मे तृष्णा न मे स्नेहो न मे गुणः । न मे कोशं न मे बाल्यं न मे यौवनवार्धकम् ॥ १९.३०॥ सर्वं ब्रह्मैकरूपत्वादेकं ब्रह्मेति निश्चितम् । ब्रह्मणोऽन्यत्परं नास्ति ब्रह्मणोऽन्यन्न किञ्चन ॥ १९.३१॥ ब्रह्मणोऽन्यदिदं नास्ति ब्रह्मणोऽन्यदिदं न हि । आत्मनोऽन्यत्सदा नास्ति आत्मैवाहं न संशयः ॥ १९.३२॥ आत्मनोऽन्यत्सुखं नास्ति आत्मनोऽन्यदहं न च । ग्राह्यग्राहकहीनोऽहं त्यागत्याज्यविवर्जितः ॥ १९.३३॥ न त्याज्यं न च मे ग्राह्यं न बन्धो न च भुक्तिदं (मुक्तिदम्) । न मे लोकं न मे हीनं न श्रेष्ठं नापि दूषणम् ॥ १९.३४॥ न मे बलं न चण्डालो न मे विप्रादिवर्णकम् । न मे पानं न मे ह्रस्वं न मे क्षीणं न मे बलम् ॥ १९.३५॥ न मे शक्तिर्न मे भुक्तिर्न मे दैवं न मे पृथक् । अहं ब्रह्मैकमात्रत्वात् नित्यत्वान्यन्न किञ्चन ॥ १९.३६॥ न मतं न च मे मिथ्या न मे सत्यं वपुः क्वचित् । अहमित्यपि नास्त्येव ब्रह्म इत्यपि नाम वा ॥ १९.३७॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं अहं ब्रह्मैकत्वनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १९। १९-३७॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 19. 19-37.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Aham Brahmaikatvanirupanam
% File name             : RRibhuproktaMahaMbrahmaikatvanirUpaNam.itx
% itxtitle              : ahaM brahmaikatvanirUpaNam (RibhuproktaM shivarahasyAntargatam ahaM brahmaikamAtratvAt)
% engtitle              : RRibhuproktaM ahaM brahmaikatvanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 19| 19-37||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org