% Text title : Ribhuproktam Ahamevakevalatvanirupanam % File name : RRibhuproktaMahamevakevalatvanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 25| 10-26 ॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Ahamevakevalatvanirupanam ..}## \itxtitle{.. ऋभुप्रोक्तं अहमेवकेवलत्वनिरूपणम् ..}##\endtitles ## (अहमेव हि केवलम्) सर्वापरं च सदसत्कार्यकारणकर्तृकम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.10॥ अशुद्धं शुद्धमद्वैतं द्वैतमेकमनेककम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.11॥ असत्यसत्यमद्वन्द्वं (असत्यं सत्यमद्वैतं) द्वन्द्वं च परतः परम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.12॥ भूतं भविष्यं वर्तं च मोहामोहौ समासमौ । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.13॥ क्षणं लवं त्रुटिर्ब्रह्मत्वम्पदं तत्पदं तथा । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.14॥ त्वम्पदं तत्पदं वापि ऐक्यं च ह्यहमेव हि । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.15॥ आनन्दं परमानन्दं सर्वानन्दं निजं महत् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.16॥ अहं ब्रह्म इदं ब्रह्म कं ब्रह्म ह्यक्षरं परम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.17॥ विष्णुरेव परं ब्रह्म शिवो ब्रह्माहमेव हि । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.18॥ श्रोत्रं ब्रह्म परं ब्रह्म शब्दं ब्रह्म पदं शुभम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.19॥ स्पर्शो ब्रह्म पदं त्वक्च त्वक्च ब्रह्म परस्परम् । (स्पर्शो ब्रह्म पदं त्वं च त्वं च ब्रह्म त्वक्चेति |) सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.20॥ परं रूपं चक्षुर्भिरेव तत्रैव योज्यताम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.21॥ ब्रह्मैव सर्वं सततं सच्चिदानन्दमात्रकम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.22॥ चिन्मयानन्दमात्रोऽहं इदं विश्वमिदं सदा । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.23॥ ब्रह्मैव सर्वं यत्किञ्चित्तद्ब्रह्माहं न संशयः । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.24॥ वाचा यत्प्रोच्यते नाम मनसा मनुते तु यत् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.25॥ कारणे कल्पिते यद्यत्तूष्णीं वा स्थीयते सदा । शरीरेण तु यद्भुङ्क्ते इन्द्रियैर्यत्तु भाव्यते । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25\.26॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं अहमेवकेवलत्वनिरूपणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 25| 10\-26 ॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 25. 10-26 .. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}