% Text title : Ribhuproktam Brahmaikarupatvanirupanam % File name : RRibhuproktaMbrahmaikarUpatvanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 30| 3-54|| % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Brahmaikarupatvanirupanam ..}## \itxtitle{.. R^ibhuproktaM brahmaikarUpatvanirUpaNam ..}##\endtitles ## (sarvaM brahma na sandehastadbrahmAhaM na saMshayaH) ahaM satyaH parAnandaH shuddho nityo nira~njanaH | sarvaM brahma na sandehastadbrahmAhaM na saMshayaH || 30\.3|| antaraj~nAnashuddho.ahamahameva parAyaNam | sarvaM brahma na sandehastadbrahmAhaM na saMshayaH || 30\.7|| anekatattvahIno.ahaM ekatvaM cha na vidyate | (ahamekattvahIno.ahaM ekatvaM cha na vidyate |) sarvaM brahma na sandehastadbrahmAhaM na saMshayaH || 30\.8|| sarvaprakArarUpo.asmi sarvaM ityapi varjitaH | sarvaM brahma na sandehastadbrahmAhaM na saMshayaH || 30\.9|| dvaitAdvaitaM sukhaM duHkhaM lAbhAlAbhau jayAjayau | sarvaM brahma na sandehastadbrahmAhaM na saMshayaH || 30\.17|| aj~nAnaM chaiva nAstyeva tatkAryaM kutra vidyate | sarvaM brahma na sandehastadbrahmAhaM na saMshayaH || 30\.20|| aha~NkAraM bahuvidhaM deho.ahamiti bhAvanam | sarvaM brahma na sandehastadbrahmAhaM na saMshayaH || 30\.23|| brahmAhamapi kANo.ahaM badhiro.ahaM paro.asmyaham | sarvaM brahma na sandehastadbrahmAhaM na saMshayaH || 30\.24|| deho.ahamiti tAdAtmyaM dehasya paramAtmanaH | sarvaM brahma na sandehastadbrahmAhaM na saMshayaH || 30\.25|| evameva sadApUrNo nirIhastiShTha shAntadhIH | sarvaM brahmAsmi pUrNo.asmi evaM cha na kadAchana || 30\.36|| sarvaM brahma na sandehastadbrahmAhaM na saMshayaH | lakShyalakShaNabhAvaM cha dR^ishyadarshanadR^ishyatA || 30\.39|| atyantAbhAvameveti sarvadAnubhavaM mahat | sarvaM brahma na sandehastadbrahmAhaM na saMshayaH || 30\.40|| eka eva paro hyAtmA ekatvashrAntivarjitaH | sarvaM brahma sadA brahma tadbrahmAhaM na saMshayaH || 30\.45|| dhyAnayogaM rAjayogaM bhogamaShTA~NgalakShaNam | sarvaM brahma na sandehastadbrahmAhaM na saMshayaH || 30\.50|| sarvaM brahma na sandehastadbrahmAhaM na saMshayaH | brahmaivAhaM prasannAtmA brahmaivAhaM chidavyayaH || 30\.52|| sarvaM brahma na sandehastadbrahmAhaM na saMshayaH | brahmaivAhaM prasannAtmA brahmaivAhaM chidavyayaH || 30\.54|| || iti shivarahasyAntargate R^ibhuproktaH brahmaikarUpatvanirUpaNaM sampUrNam || \- || shrIshivarahasyam | sha~NkarAkhyaH ShaShThAMshaH | adhyAyaH 30| 3\-54|| ## - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 30. 3-54.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}