ऋभुप्रोक्तं ब्रह्मविज्ञाननिरूपणम्

ऋभुप्रोक्तं ब्रह्मविज्ञाननिरूपणम्

(ब्रह्मैवेदमसत्सर्वम्) ब्रह्मैवेदमसत्सर्वं ब्रह्मैवेदं परायणम् । ब्रह्मैवेदं शरीराणां ब्रह्मैवेदं तृणं न च ॥ २०.६॥ ब्रह्मैवास्मि न चान्योऽस्मि ब्रह्मैवेदं जगन्न च । ब्रह्मैवेदं वियन्नास्ति ब्रह्मैवेदं क्रिया न च ॥ २०.७॥ ब्रह्मैवेदं महात्मानं ब्रह्मैवेदं प्रियं सदा । ब्रह्मैवेदं जगन्नान्तो ब्रह्मैवाहं भयं न हि ॥ २०.८॥ ब्रह्मैवाहं सदाचित्तं ब्रह्मैवाहमिदं न हि । ब्रह्मैवाहं तु यन्मिथ्या ब्रह्मैवाहमियं भ्रमा ॥ २०.९॥ ब्रह्मैव सर्वसिद्धान्तो ब्रह्मैव मनसास्पदम् । ब्रह्मैव सर्वभवनं ब्रह्मैव मुनिमण्डलम् ॥ २०.१०॥ ब्रह्मैवाहं तु नास्त्यन्यद्ब्रह्मैव गुरुपूजनम् । ब्रह्मैव नान्यत्किञ्चित्तु ब्रह्मैव सकलं सदा ॥ २०.११॥ ब्रह्मैव त्रिगुणाकारं ब्रह्मैव हरिरूपकम् । ब्रह्मणोऽन्यत्पदं नास्ति ब्रह्मणोऽन्यत्क्षणं न मे ॥ २०.१२॥ ब्रह्मैवाहं नान्यवार्ता ब्रह्मैवाहं न च श्रुतम् । ब्रह्मैवाहं समं नास्ति सर्वं ब्रह्मैव केवलम् ॥ २०.१३॥ ब्रह्मैवाहं न मे भोगो ब्रह्मैवाहं न मे पृथक् । ब्रह्मैवाहं सतं नास्ति ब्रह्मैव ब्रह्मरूपकः ॥ २०.१४॥ ब्रह्मैव सर्वदा भाति ब्रह्मैव सुखमुत्तमम् । ब्रह्मैव नानाकारत्वात्ब्रह्मैवाहं प्रियं महत् ॥ २०.१५॥ ब्रह्मैव ब्रह्मणः पूज्यं ब्रह्मैव ब्रह्मणो गुरुः । ब्रह्मैव ब्रह्ममाता तु ब्रह्मैवाहं पिता सुतः ॥ २०.१६॥ ब्रह्मैव ब्रह्म देवं च ब्रह्मैव ब्रह्म तज्जयः । ब्रह्मैव ध्यानरूपात्मा ब्रह्मैव ब्रह्मणो गुणः ॥ २०.१७॥ ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा । ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव शिववत् सदा ॥ २०.२४॥ ब्रह्मैव शशवद्भाति ब्रह्मैव स्थूलवत्स्वयम् । ब्रह्मैव सततं नान्यत्ब्रह्मैव गुरुरात्मनः ॥ २०.२५॥ अहमेव हि तद्ब्रह्म ब्रह्मैवाहं जगत्प्रभुः । ब्रह्मैवाहं निराभासो ब्रह्मैवाहं निरामयः ॥ २०.३४॥ ब्रह्मैवाहं चिदाकाशो ब्रह्मैवाहं निरन्तरः । ब्रह्मैवाहं महानन्दो ब्रह्मैवाहं सदात्मवान् ॥ २०.३५॥ ब्रह्मैवाहमनन्तात्मा ब्रह्मैवाहं सुखं परम् । ब्रह्मैवाहं महामौनी सर्ववृत्तान्तवर्जितः ॥ २०.३६॥ ब्रह्मैवाहमिदं मिथ्या ब्रह्मैवाहं जगन्न हि । ब्रह्मैवाहं न देहोऽस्मि ब्रह्मैवाहं महाद्वयः ॥ २०.३७॥ ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत्सदा । ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव फलवत्स्वयम् ॥ २०.३८॥ ब्रह्मैव मूर्तिवद्भाति तद्ब्रह्मासि न संशयः । ब्रह्मैव कालवद्भाति ब्रह्मैव सकलादिवत् ॥ २०.३९॥ ब्रह्मैव भूतिवद्भाति ब्रह्मैव जडवत्स्वयम् । ब्रह्मैवौङ्कारवत्सर्वं ब्रह्मैवौङ्काररूपवत् ॥ २०.४०॥ ब्रह्मैव नादवद्ब्रह्म नास्ति भेदो न चाद्वयम् । सत्यं सत्यं पुनः सत्यं ब्रह्मणोऽन्यन्न किञ्चन ॥ २०.४१॥ ब्रह्मैव सर्वमात्मैव ब्रह्मणोऽन्यन्न किञ्चन । सर्वं मिथ्या जगन्मिथ्या दृश्यत्वाद्घटवत् सदा ॥ २०.४२॥ ब्रह्मैवाहं न सन्देहश्चिन्मात्रत्वादहं सदा । ब्रह्मैव शुद्धरूपत्वाद्दृग्रूपत्वात्स्वयं महत् ॥ २०.४३॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं ब्रह्मविज्ञाननिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः २०। ६-१७, २४-२५, ३४-४३ ॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 20. 6-17, 24-25, 34-43 .. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Brahmavijnananirupanam
% File name             : RRibhuproktaMbrahmavijnAnanirUpaNam.itx
% itxtitle              : brahmavijnAnanirUpaNam (RibhuproktaM shivarahasyAntargatam brahmaivedamasatsarvam)
% engtitle              : RRibhuproktaM brahmavijnAnanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 20| 6-17, 24-25, 34-43 ||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org