% Text title : Ribhuproktam Granthaprashastinirupanam % File name : RRibhuproktaMgranthaprashastinirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 41| 7-24|| % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Granthaprashastinirupanam ..}## \itxtitle{.. R^ibhuproktaM granthaprashastinirUpaNam ..}##\endtitles ## (etadgranthaM samabhyaset) devAnAM cha R^iShINAM cha atyantaM durlabhaM sadA | aishvaraM paramaM j~nAnamupadiShTaM shivena hi || 41\.7|| etajj~nAnaM samAnItaM kailAsAchCha~NkarAntikAt | devAnAM dakShiNAmUrtirdashasAhasravatsarAn || 41\.8|| vighnesho bahusAhasraM vatsaraM chopadiShTavAn | sAkShAchChivo.api pArvatyai vatsaraM chopadiShTavAn || 41\.9|| kShIrAbdhau cha mahAviShNurbrahmaNe chopadiShTavAn | kadAchitbrahmaloke tu matpitushchoktavAnaham || 41\.10|| nAradAdi R^iShINAM cha upadiShTaM mahadbahu | ayAtayAmaM vistAraM gR^ihItvA.ahamihAgataH || 41\.11|| na samaM pAdamekaM cha tIrthakoTiphalaM labhet | na samaM granthametasya bhUmidAnaphalaM labhet || 41\.12|| ekAnubhavamAtrasya na sarvaM sarvadAnakam | shlokArdhashravaNasyApi na samaM ki~nchideva hi || 41\.13|| tAtparyashravaNAbhAve paThaMstUShNIM sa muchyate | sarvaM santyajya satatametadgranthaM samabhyaset || 41\.14|| sarvamantraM cha santyajya etadgranthaM samabhyaset | sarvadevAMshcha santyajya etadgranthaM samabhyaset || 41\.15|| sarvasnAnaM cha santyajya etadgranthaM samabhyaset | sarvabhAvaM cha santyajya etadgranthaM samabhyaset || 41\.16|| sarvahomaM cha santyajya etadgranthaM samabhyaset | sarvadAnaM cha santyajya etadgranthaM samabhyaset || 41\.17|| sarvapUjAM cha santyajya etadgranthaM samabhyaset | sarvaguhyaM cha santyajya etadgranthaM samabhyaset || 41\.18|| sarvasevAM cha santyajya etadgranthaM samabhyaset | sarvAstitvaM cha santyajya etadgranthaM samabhyaset || 41\.19|| sarvapAThaM cha santyajya etadgranthaM samabhyaset | sarvAbhyAsaM cha santyajya etadgranthaM samabhyaset || 41\.20|| deshikaM cha parityajya etadgranthaM samabhyaset | guruM vApi parityajya etadgranthaM samabhyaset || 41\.21|| sarvalokaM cha santyajya etadgranthaM samabhyaset | sarvaishvaryaM cha santyajya etadgranthaM samabhyaset || 41\.22|| sarvasa~NkalpakaM tyajya etadgranthaM samabhyaset | sarvapuNyaM cha santyajya etadgranthaM samabhyaset || 41\.23|| etadgranthaM paraM brahma etadgranthaM samabhyaset | atraiva sarvavij~nAnaM atraiva paramaM padam || 41\.24|| || iti shivarahasyAntargate R^ibhuproktaM granthaprashastinirUpaNaM sampUrNam || \- || shrIshivarahasyam | sha~NkarAkhyaH ShaShThAMshaH | adhyAyaH 41| 7\-24|| ## - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 41. 7-24.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}