% Text title : Ribhuproktam Jivanmuktaprakaranam % File name : RRibhuproktaMjIvanmuktaprakaraNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 11 | 1-64॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Jivanmuktaprakaranam ..}## \itxtitle{.. R^ibhuproktaM jIvanmuktaprakaraNam ..}##\endtitles ## (sa जीवन्मुक्त उच्यते) ब्रह्मज्ञानं प्रवक्ष्यामि जीवन्मुक्तस्य लक्षणम् । आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ 11\.1॥ अहं ब्रह्मवदेवेदं (ब्रह्मवददेव) महमात्मा न संशयः । चैतन्यात्मेति यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ 11\.2॥ चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः । इत्येवं निश्चयो यस्य स जीवन्मुक्त उच्यते ॥ 11\.3॥ देहत्रयातिरिक्तोऽहं ब्रह्म चैतन्यमस्म्यहम् । ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ 11\.4॥ आनन्दघनरूपोऽस्मि परानन्दपरोऽस्म्यहम् । यश्चिदेवं परानन्दं स जीवन्मुक्त उच्यते ॥ 11\.5॥ यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः । परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ 11\.6॥ यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते । परानन्दो मुदानन्दः स जीवन्मुक्त उच्यते ॥ 11\.7॥ चैतन्यमात्रं यस्यान्तश्चिन्मात्रैकस्वरूपवान् । न स्मरत्यन्यकलनं (कललं) स जीवन्मुक्त उच्यते ॥ 11\.8॥ सर्वत्र परिपूर्णात्मा सर्वत्र कलनात्मकः । सर्वत्र नित्यपूर्णात्मा स जीवन्मुक्त उच्यते ॥ 11\.9॥ परमात्मपरा नित्यं परमात्मेति निश्चितः । आनन्दाकृतिरव्यक्तः स जीवन्मुक्त उच्यते ॥ 11\.10॥ शुद्धकैवल्यजीवात्मा सर्वसङ्गविवर्जितः । नित्यानन्दप्रसन्नात्मा स जीवन्मुक्त उच्यते ॥ 11\.11॥ एकरूपः प्रशान्तात्मा अन्यचिन्ताविवर्जितः । किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते ॥ 11\.12॥ न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियः । केवलं ब्रह्ममात्रत्वात् स जीवन्मुक्त उच्यते ॥ 11\.13॥ न मे दोषो न मे देहो ने मे प्राणो न मे क्वचित् । दृढनिश्चयवान्योऽन्तः स जीवन्मुक्त उच्यते ॥ 11\.14॥ न मे माया न मे कामो न मे क्रोधोऽपरोऽस्म्यहम् । न मे किञ्चिदिदं वाऽपि स जीवन्मुक्त उच्यते ॥ 11\.15॥ न मे दोषो न मे लिङ्गं न मे बन्धः क्वचिज्जगत् । यस्तु नित्यं सदानन्दः स जीवन्मुक्त उच्यते ॥ 11\.16॥ न मे श्रोत्रं न मे नासा न मे चक्षुर्न मे मनः । न मे जिह्वेति यस्यान्तः स जीवन्मुक्त उच्यते ॥ 11\.17॥ न मे देहो न मे लिङ्गं न मे कारणमेव च । न मे तुर्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.18॥ इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् । ब्रह्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ 11\.19॥ न मे किञ्चिन्न मे कश्चिन्न मे कश्चित्क्वचिज्जगत् । अहमेवेति यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ 11\.20॥ न मे कालो न मे देशो न मे वस्तु न मे स्थितिः । न मे स्नानं न मे प्रासः स जीवन्मुक्त उच्यते ॥ 11\.21॥ न मे तीर्थं न मे सेवा न मे देवो न मे स्थलम् । न क्वचिद्भेदहीनोऽयं स जीवन्मुक्त उच्यते ॥ 11\.22॥ न मे बन्धं न मे जन्म न मे ज्ञानं न मे पदम् । न मे वाक्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.23॥ न मे पुण्यं न मे पापं न मे कायं न मे शुभम् । न मे दृश्यमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ 11\.24॥ न मे शब्दो न मे स्पर्शो न मे रूपं न मे रसः । न मे जीव इति ज्ञात्वा स जीवन्मुक्त उच्यते ॥ 11\.25॥ न मे सर्वं न मे किञ्चिन्न मे जीवं न मे क्वचित् । न मे भावं न मे वस्तु स जीवन्मुक्त उच्यते ॥ 11\.26॥ न मे मोक्ष्ये न मे द्वैतं न मे वेदो न मे विधिः । न मे दूरमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.27॥ न मे गुरुर्न मे शिष्यो न मे बोधो न मे परः । न मे श्रेष्ठं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ 11\.28॥ न मे ब्रह्मा न मे विष्णुर्न मे रुद्रो न मे रविः । न मे कर्म क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ 11\.29॥ न मे पृथ्वी न मे तोयं न मे तेजो न मे वियत् । न मे कार्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.30॥ न मे वार्ता न मे वाक्यं न मे गोत्रं न मे कुलम् । न मे विद्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.31॥ न मे नादो न मे शब्दो न मे लक्ष्यं न मे भवः । न मे ध्यानमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.32॥ न मे शीतं न मे चोष्णं न मे मोहो न मे जपः । न मे सन्ध्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.33॥ न मे जपो न मे मन्त्रो न मे होमो न मे निशा । न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.34॥ न मे भयं न मे चान्नं न मे तृष्णा न मे क्षुधा । न मे चात्मेति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.35॥ न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः । न चित्तमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.36॥ न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि । न मे मन्तव्यमीषद्वा स जीवन्मुक्त उच्यते ॥ 11\.37॥ न मे भोक्तव्यमीषद्वा न मे ध्यातव्यमण्वपि । न मे स्मर्तव्यमेवायं स जीवन्मुक्त उच्यते ॥ 11\.38॥ न मे भोगो न मे रोगो न मे योगो न मे लयः । न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.39॥ न मेऽस्तित्वं न मे जातं न मे वृद्धं न मे क्षयः । अध्यारोपो न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.40॥ अध्यारोप्यं न मे किञ्चिदपवादो न मे क्वचित् । न मे किञ्चिदहं यत्तु स जीवन्मुक्त उच्यते ॥ 11\.41॥ न मे शुद्धिर्न मे शुभ्रो न मे चैकं न मे बहु । न मे भूतं न मे कार्यं स जीवन्मुक्त उच्यते ॥ 11\.42॥ न मे कोऽहं न मे चेदं न मे नान्यं न मे स्वयम् । न मे कश्चिन्न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.43॥ न मे मांसं न मे रक्तं न मे मेदो न मे शकृत् । न मे कृपा न मेऽस्तीति स जीवन्मुक्त उच्यते ॥ 11\.44॥ न मे सर्वं न मे शुक्लं न मे नीलं न मे पृथक् । न मे स्वस्थः स्वयं यो वा स जीवन्मुक्त उच्यते ॥ 11\.45॥ न मे तापं न मे लोभो न मे गौण न मे यशः । ने मे तत्त्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.46॥ न मे भ्रान्तिर्न मे ज्ञानं न मे गुह्यं न मे कुलम् । न मे किञ्चिदिति ध्यायन्स जीवन्मुक्त उच्यते ॥ 11\.47॥ न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे लयः । न मे दैवमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11\.48॥ न मे व्रतं न मे ग्लानिः न मे शोच्यं न मे सुखम् । न मे न्यूनं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ 11\.49॥ न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् । न मे सर्वमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ 11\.50॥ न मे तुभ्यं न मे मह्यं न मे त्वत्तो न मे त्वहम् । न मे गुरुर्न मे यस्तु स जीवन्मुक्त उच्यते ॥ 11\.51॥ न मे जडं न मे चैत्यं न मे ग्लानं न मे शुभम् । न मे न मेति यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ 11\.52॥ न मे गोत्रं न मे सूत्रं न मे पात्रं न मे कृपा । न मे किञ्चिदिति ध्यायी स जीवन्मुक्त उच्यते ॥ 11\.53॥ न मे चात्मा न मे नात्मा न मे स्वर्गं न मे फलम् । न मे दूष्यं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ 11\.54॥ न मेऽभ्यासो न मे विद्या न मे शान्तिर्न मे दमः । न मे पुरमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ 11\.55॥ न मे शल्यं न मे शङ्का न मे सुप्तिर्न मे मनः । न मे विकल्प इत्याप्तः स जीवन्मुक्त उच्यते ॥ 11\.56॥ न मे जरा न मे बाल्यं न मे यौवनमण्वपि । न मे मृतिर्न मे ध्वान्तं स जीवन्मुक्त उच्यते ॥ 11\.57॥ न मे लोकं न मे भोगं न मे सर्वमिति स्मृतः । न मे मौनमिति प्राप्तं स जीवन्मुक्त उच्यते ॥ 11\.58॥ अहं ब्रह्म ह्यहं ब्रह्म ह्यहं ब्रह्मेति निश्चयः । चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ 11\.59॥ ब्रह्मैवाहं चिदेवाहं परैवाहं न संशयः । स्वयमेव स्वयं ज्योतिः स जीवन्मुक्त उच्यते ॥ 11\.60॥ स्वयमेव स्वयं पश्येत्स्वयमेव स्वयं स्थितः । स्वात्मन्येव स्वयं भूतः स जीवन्मुक्त उच्यते ॥ 11\.61॥ स्वात्मानन्दं स्वयं भुङ्क्ष्वे स्वात्मराज्ये स्वयं वसे । स्वात्मराज्ये स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ 11\.62॥ स्वयमेवाहमेकाग्रः स्वयमेव स्वयं प्रभुः । स्वस्वरूपः स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ 11\.63॥ \- \- जीवन्मुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ 11\.64॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं जीवन्मुक्तप्रकरणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 11 | 1\-64॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 11 . 1-64.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}