% Text title : Ribhuproktam Prapanchasya Nastitvanirupanam % File name : RRibhuproktaMprapanchasyanAstitvanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 8 | 55-63(1) || % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Prapanchasya Nastitvanirupanam ..}## \itxtitle{.. R^ibhuproktaM prapa~nchasya nAstitvanirUpaNam ..}##\endtitles ## (tatsarvaM neti) yatki~nchitsmaraNaM duHkhaM yatki~nchitsmaraNaM jagat | yatki~nchitsmaraNaM kAmo yatki~nchitsmaraNaM malam || 8\.55|| yatki~nchitsmaraNaM pApaM yatki~nchitsmaraNaM manaH | yatki~nchidapi sa~NkalpaM mahArogeti kathyate || 8\.56|| yatki~nchidapi sa~NkalpaM mahAmoheti kathyate | yatki~nchidapi sa~NkalpaM tApatrayamudAhR^itam || 8\.57|| yatki~nchidapi sa~NkalpaM kAmakrodhaM cha kathyate | yatki~nchidapi sa~NkalpaM sambandho netaratkvachit || 8\.58|| yatki~nchidapi sa~NkalpaM sarvaduHkheti netarat | yatki~nchidapi sa~NkalpaM jagatsatyatvavibhramam || 8\.59|| yatki~nchidapi sa~NkalpaM mahAdoShaM cha netarat | yatki~nchidapi sa~NkalpaM kAlatrayamudIritam || 8\.60|| yatki~nchidapi sa~NkalpaM nAnArUpamudIritam | yatra yatra cha sa~NkalpaM tatra tatra mahajjagat || 8\.61|| yatra yatra cha sa~NkalpaM tadevAsatyameva hi | yatki~nchidapi sa~NkalpaM tajjagannAsti saMshayaH || 8\.62|| yatki~nchidapi sa~NkalpaM tatsarvaM neti nishchayaH | 8.63a || iti shivarahasyAntargate R^ibhuproktaM prapa~nchasya nAstitvanirUpaNaM sampUrNam || \- || shrIshivarahasyam | sha~NkarAkhyaH ShaShThAMshaH | adhyAyaH 8 | 55\-63(1) || ## - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 8 . 55-63(1) .. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}