% Text title : Ribhuproktam Prapanchasya Sarvamanomayatvanirupanam % File name : RRibhuproktaMprapanchasyasarvamanomayatvanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 8 | 63(2)-76(1) || % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Prapanchasya Sarvamanomayatvanirupanam ..}## \itxtitle{.. R^ibhuproktaM prapa~nchasya sarvamanomayatvanirUpaNam ..}##\endtitles ## (mana eva hi sarvam) mana eva jagatsarvaM mana eva mahAripuH || 8\.63(2)|| mana eva hi saMsAro mana eva jagattrayam | mana eva mahAduHkhaM mana eva jarAdikam || 8\.64|| mana eva hi kAlaM cha mana eva malaM sadA | mana eva hi sa~Nkalpo mana eva hi jIvakaH || 8\.65|| mana evAshuchirnityaM mana evendrajAlakam | mana eva sadA mithyA mano vandhyAkumAravat || 8\.66|| mana eva sadA nAsti mana eva jaDaM sadA | mana eva hi chittaM cha mano.aha~NkArameva cha || 8\.67|| mana eva mahadbandhaM mano.antaHkaraNaM kvachit | mana eva hi bhUmishcha mana eva hi toyakam || 8\.68|| mana eva hi tejashcha mana eva marunmahAn | mana eva hi chAkAsho mana eva hi shabdakaH || 8\.69|| mana eva sparsharUpaM mana eva hi rUpakam | mana eva rasAkAraM mano gandhaH prakIrtitaH || 8\.70|| annakoshaM manorUpaM prANakoshaM manomayam | manokoshaM manorUpaM vij~nAnaM cha manomayaH || 8\.71|| mana evAnandakoshaM mano jAgradavasthitam | mana eva hi svapna~ncha mana eva suShuptikam || 8\.72|| mana eva hi devAdi mana eva yamAdayaH | mana eva hi yatki~nchinmana eva manomayaH || 8\.73|| manomayamidaM vishvaM manomayamidaM puram | manomayamidaM bhUtaM manomayamidaM dvayam || 8\.74|| manomayamiyaM jAtirmanomayamayaM guNaH | manomayamidaM dR^ishyaM manomayamidaM jaDam || 8\.75|| manomayamidaM yadyanmano jIva iti sthitam | 8.76(1) || iti shivarahasyAntargate R^ibhuproktaM prapa~nchasya sarvamanomayatvanirUpaNaM sampUrNam || \- || shrIshivarahasyam | sha~NkarAkhyaH ShaShThAMshaH | adhyAyaH 8 | 63(2)\-76(1) || ## - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 8 . 63(2)-76(1) .. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}