% Text title : Ribhuproktam Sadashivatvanirupanam % File name : RRibhuproktaMsadAshivatvanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 26| 2-53॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Sadashivatvanirupanam ..}## \itxtitle{.. ऋभुप्रोक्तं सदाशिवत्वनिरूपणम् ..}##\endtitles ## (इदमेव परं ब्रह्म ज्ञानामृतमनोमयम्) न भेदं च द्वयं द्वन्द्वं न भेदं भेदवर्जितम् । इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ 26\.2॥ न क्वचिन्नात एवाहं नाक्षरं न परात्परम् । इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ 26\.3॥ न बहिर्नान्तरं नाहं न सङ्कल्पो न विग्रहः । इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ 26\.4॥ न सत्यं च परित्यज्य न वार्ता नार्थदूषणम् । इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ 26\.5॥ न गुणो गुणिवाक्यं वा न मनोवृत्तिनिश्चयः । न जपं न परिच्छिन्नं न व्यापकमसत्फलम् ॥ 26\.6॥ न गुरुर्न च शिष्यो वा न स्थिरं न शुभाशुभम् । नैकरूपं नान्यरूपं न मोक्षो न च बन्धकम् ॥ 26\.7॥ अहं पदार्थस्तत्पदं वा नेन्द्रियं विषयादिकम् । न संशयं न तुच्छं वा न निश्चयं न वा कृतम् ॥ 26\.8॥ न शान्तिरूपमद्वैतं न चोर्ध्वं न च नीचकम् । न लक्षणं न दुःखाङ्गं न सुखं न च चञ्चलम् ॥ 26\.9॥ न शरीरं न लिङ्गं वा न कारणमकारणम् । न दुःखं नान्तिकं नाहं न गूढं न परं पदम् ॥ 26\.10॥ न सञ्चितं च नागामि न सत्यं च त्वमाहकम् । नाज्ञानं न च विज्ञानं न मूढो न च विज्ञवान् (विवेकवान्) ॥ 26\.11॥ न नीचं नरकं नान्तं न मुक्तिर्न च पावनम् । न तृष्णा न च विद्यात्वं नाहं तत्त्वं न देवता ॥ 26\.12॥ न शुभाशुभसङ्केतो न मृत्युर्न च जीवनम् । न तृप्तिर्न च भोज्यं वा न खण्डैकरसोऽद्वयम् ॥ 26\.13॥ न सङ्कल्पं न प्रपञ्चं न जागरणराजकम् । न किञ्चित्समतादोषो न तुर्यगणना भ्रमः ॥ 26\.14॥ न सर्वं समलं नेष्टं न नीतिर्न च पूजनम् । न प्रपञ्चं न बहुना नान्यभाषणसङ्गमः ॥ 26\.15॥ न सत्सङ्गमसत्सङ्गः न ब्रह्म न विचारणम् । नाभ्यासं न च वक्ता च न स्नानं न च तीर्थकम् ॥ 26\.16॥ न पुण्यं न च वा पापं न क्रिया दोषकारणम् । न चाध्यात्मं नाधिभूतं न दैवतमसम्भवम् ॥ 26\.17॥ न जन्ममरणे क्वापि जाग्रत्स्वप्नसुषुप्तिकम् । न भूलोकं न पातालं न जयापजयाजयौ ॥ 26\.18॥ न हीनं न च वा भीतिर्न रतिर्न मृतिस्त्वरा । अचिन्त्यं नापराध्यात्मा निगमागमविभ्रमः ॥ 26\.19॥ न सात्त्विकं राजसं च न तामसगुणाधिकम् । न शैवं न च वेदान्तं न स्वाद्यं तन्न मानसम् ॥ 26\.20॥ न बन्धो न च मोक्षो वा न वाक्यं ऐक्यलक्षणम् । न स्त्रीरूपं न पुम्भावः न षण्डो न स्थिरः पदम् ॥ 26\.21॥ न भूषणं न दूषणं न स्तोत्रं न स्तुतिर्न हि । न लौकिकं वैदिकं न शास्त्रं न च शासनम् ॥ 26\.22॥ न पानं न कृशं नेदं न मोदं न मदामदम् । न भावनमभावो वा न कुलं नामरूपकम् ॥ 26\.23॥ नोत्कृष्टं च निकृष्टं च न श्रेयोऽश्रेय एव हि । निर्मलत्वं मलोत्सर्गो न जीवो न मनोदमः ॥ 26\.24॥ न शान्तिकलना नागं न शान्तिर्न शमो दमः । न क्रीडा न च भावाङ्गं न विकारं न दोषकम् ॥ 26\.25॥ न यत्किञ्चिन्न यत्राहं न मायाख्या न मायिका । यत्किञ्चिन्न च धर्मादि न धर्मपरिपीडनम् ॥ 26\.26॥ न यौवनं न बाल्यं वा न जरामरणादिकम् । न बन्धुर्न च वाऽबन्धुर्न मित्रं न च सोदरः ॥ 26\.27॥ नापि सर्वं न चाकिञ्चिन्न विरिञ्चो न केशवः । न शिवो नाष्टदिक्पालो न विश्वो न च तैजसः ॥ 26\.28॥ न प्राज्ञो हि न तुर्यो वा न ब्रह्मक्षत्रविड्वरः । इदमेव परं ब्रह्म ज्ञानामृतमनामयम् ॥ 26\.29॥ न पुनर्भावि पश्चाद्वा न पुनर्भवसम्भवः । न कालकलना नाहं न सम्भाषणकारणम् ॥ 26\.30॥ न चोर्ध्वमन्तःकरणं न च चिन्मात्रभाषणम् । न ब्रह्माहमिति द्वैतं न चिन्मात्रमिति द्वयम् ॥ 26\.31॥ नान्नकोशं न च प्राणमनोमयमकोशकम् । न विज्ञानमयः कोशः न चानन्दमयः पृथक् ॥ 26\.32॥ न बोधरूपं बोध्यं वा बोधकं नात्र यद्भ्रमः । न बाध्यं बाधकं मिथ्या त्रिपुटीज्ञाननिर्णयः ॥ 26\.33॥ न प्रमाता प्रमाणं वा न प्रमेयं फलोदयम् । इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् ॥ 26\.34॥ न गुह्यं न प्रकाशं वा न महत्वं न चाणुता । न प्रपञ्चो विद्यमानं न प्रपञ्चः कदाचन ॥ 26\.35॥ नान्तःकरणसंसारो न मनो जगतां भ्रमः । न चित्तरूपसंसारो बुद्धिपूर्वं प्रपञ्चकम् ॥ 26\.36॥ न जीवरूपसंसारो वासनारूपसंसृतिः । न लिङ्गभेदसंसारो नाज्ञानमयसंस्मृतिः (संसृतिः) ॥ 26\.37॥ न वेदरूपसंसारो न शास्त्रागमसंसृतिः । नान्यदस्तीति संसारमन्यदस्तीति भेदकम् ॥ 26\.38॥ न भेदाभेदकलनं न दोषादोषकल्पनम् । न शान्ताशान्तसंसारं न गुणागुणसंसृतिः ॥ 26\.39॥ न स्त्रीलिङ्गं न पुंलिङ्गं न नपुंसकसंसृतिः । न स्थावरं न जङ्गमं च न दुःखं न सुखं क्वचित् ॥ 26\.40॥ न शिष्टाशिष्टरूपं वा न योग्यायोग्यनिश्चयः । न द्वैतवृत्तिरूपं वा साक्षिवृत्तित्वलक्षणम् ॥ 26\.41॥ अखण्डाकारवृत्तित्वमखण्डैकरसं सुखम् । देहोऽहमिति या वृत्तिर्ब्रह्माहमिति शब्दकम् ॥ 26\.42॥ अखण्डनिश्चया वृत्तिर्नाखण्डैकरसं महत् । न सर्ववृत्तिभवनं सर्ववृत्तिविनाशकम् ॥ 26\.43॥ सर्ववृत्त्यनुसन्धानं सर्ववृत्तिविमोचनम् । सर्ववृत्तिविनाशान्तं सर्ववृत्तिविशून्यकम् ॥ 26\.44॥ न सर्ववृत्तिसाहस्रं क्षणक्षणविनाशनम् । न सर्ववृत्तिसाक्षित्वं न च ब्रह्मात्मभावनम् ॥ 26\.45॥ न जगन्न मनो नान्तो न कार्यकलनं क्वचित् । न दूषणं भूषणं वा न निरङ्कुशलक्षणम् ॥ 26\.46॥ न च धर्मात्मनो लिङ्गं गुणशालित्वलक्षणम् । न समाधिकलिङ्गं वा न प्रारब्धं प्रबन्धकम् ॥ 26\.47॥ ब्रह्मवित्तं आत्मसत्यो न परः स्वप्नलक्षणम् । (न ब्रह्मचित्त आत्मन्यो न परः स्वप्नलक्षणम् |) न च वर्यपरो रोधो वरिष्ठो नार्थतत्परः ॥ 26\.48॥ आत्मज्ञानविहीनो यो महापातकिरेव सः । एतावज्ज्ञानहीनो यो महारोगी स एव हि ॥ 26\.49॥ अहं ब्रह्म न सन्देह अखण्डैकरसात्मकः । ब्रह्मैव सर्वमेवेति निश्चयानुभवात्मकः ॥ 26\.50॥ सद्यो मुक्तो न सन्देहः सद्यः प्रज्ञानविग्रहः । स एव ज्ञानवाल्ँलोके स एव परमेश्वरः ॥ 26\.51॥ इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् । एतत्प्रकरणं यस्तु शृणुते ब्रह्म एव सः ॥ 26\.52॥ एकत्वं न बहुत्वमप्यणुमहत्कार्यं न वै कारणं विश्वं विश्वपतित्वमप्यरसकं नो गन्धरूपं सदा । बद्धं मुक्तमनुत्तमोत्तममहानन्दैकमोदं सदा भूमानन्दसदाशिवं जनिजरारोगाद्यसङ्गं महः ॥ 26\.53॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सदाशिवत्वनिरूपणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 26| 2\-53॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 26. 2-53.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}