% Text title : Ribhuproktam Sarvamasadevanirupanam % File name : RRibhuproktaMsarvamasadevanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 16 | 1-21॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Sarvamasadevanirupanam ..}## \itxtitle{.. ऋभुप्रोक्तं सर्वमसदेवनिरूपणम् ..}##\endtitles ## (तत्सर्वमसदेव हि । असदेव हि केवलम्) (ऋभुनिदाघसंवादे) अत्यन्तं दुर्लभं वक्ष्ये वेदशास्त्रागमादिषु । शृण्वन्तु सावधानेन असदेव हि केवलम् ॥ 16\.1॥ यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाषते सदा । यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि ॥ 16\.2॥ यद्यत्किञ्चिज्जपं वापि स्नानं वा जलमेव वा । आत्मनोऽन्यत्परं यद्यदसत्सर्वं न संशयः ॥ 16\.3॥ चित्तकार्यं बुद्धिकार्यं मायाकार्यं तथैव हि । आत्मनोऽन्यत्परं किञ्चित्तत्सर्वमसदेव हि ॥ 16\.4॥ अहन्तायाः परं रूपं इदन्त्वं सत्यमित्यपि । आत्मनोऽन्यत्परं किञ्चित्तत्सर्वमसदेव हि ॥ 16\.5॥ नानात्वमेव रूपत्वं व्यवहारः क्वचित्क्वचित् । आत्मीय एव सर्वत्र तत्सर्वमसदेव हि ॥ 16\.6॥ तत्त्वभेदं जगद्भेदं सर्वभेदमसत्यकम् । इच्छाभेदं जगद्भेदं तत्सर्वमसदेव हि ॥ 16\.7॥ द्वैतभेदं चित्रभेदं जाग्रद्भेदं मनोमयम् । अहं भेदमिदं भेदमसदेव हि केवलम् ॥ 16\.8॥ (अहं भेदमिदं भेदं तत्सर्वमसदेव हि) ॥ 16\.8॥ स्वप्नभेदं सुप्तिभेदं तुर्यभेदमभेदकम् । कर्तृभेदं कार्यभेदं गुणभेदं रसात्मकम् । लिङ्गभेदमिदम्भेदमसदेव हि केवलम् ॥ 16\.9॥ आत्मभेदमसद्भेदं सद्भेदमसदण्वपि । अत्यन्ताभावसद्भेदमसदेव हि केवलम् ॥ 16\.10॥ अस्तिभेदं नास्तिभेदमभेदं भेदविभ्रमः । भ्रान्तिभेदं भूतिभेदमसदेव हि केवलम् ॥ 16\.11॥ पुनरन्यत्र सद्भेदमिदमन्यत्र वा भयम् । पुण्यभेदं पापभेदं असदेव हि केवलम् ॥ 16\.12॥ (पुण्यभेदं पापभेदं असद्भेदमनण्वपि) ॥ 16\.12॥ सङ्कल्पभेदं तद्भेदं सदा सर्वत्र भेदकम् । ज्ञानाज्ञानमयं सर्वं असदेव हि केवलम् ॥ 16\.13॥ ब्रह्मभेदं क्षत्रभेदं भूतभौतिकभेदकम् । इदं भेदमहं भेदं असदेव हि केवलम् ॥ 16\.14॥ वेदभेदं देवभेदं लोकानां भेदमीदृशम् । पञ्चाक्षरमसन्नित्यमसदेव हि केवलम् ॥ 16\.15॥ ज्ञानेन्द्रियमसन्नित्यं कर्मेन्द्रियमसत्सदा । असदेव च शब्दाख्यं असत्यं तत्फलं तथा ॥ 16\.16॥ असत्यं पञ्चभूताख्यमसत्यं पञ्चदेवताः । असत्यं पञ्चकोशाख्यमसदेव हि केवलम् ॥ 16\.17॥ असत्यं षड्विकारादि असत्यं षट्कमूर्मिणाम् । असत्यमरिषड्वर्गमसत्यं षडृतुस्तदा (तथा)॥ 16.18॥ असत्यं द्वादशमासाः असत्यं वत्सरस्तथा । असत्यं षडवस्थाख्यं षट्कालमसदेव हि ॥ 16\.19॥ असत्यमेव षट्शास्त्रं असदेव हि केवलम् । असदेव सदा ज्ञानं असदेव हि केवलम् ॥ 16\.20॥ अनुक्तमुक्तं नोक्तं च असदेव हि केवलम् । असत्प्रकरणं प्रोक्तं सर्ववेदेषु दुर्लभम् ॥ 16\.21॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सर्वमसदेवनिरूपणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 16 | 1\-21॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 16 . 1-21.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}