% Text title : Ribhuproktam Sarvamasadevatvanirupanam % File name : RRibhuproktaMsarvamasadevatvanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 14 | 28(2)-54॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Sarvamasadevatvanirupanam ..}## \itxtitle{.. ऋभुप्रोक्तं सर्वमसदेवत्वनिरूपणम् ..}##\endtitles ## (असदेव हि सर्वम्) असदेव जगत्सर्वं असदेव प्रपञ्चकम् ॥ 14\.28॥ असदेवाहमेवास्मि असदेव त्वमेव हि । असदेव मनोवृत्तिरसदेव गुणागुणौ ॥ 14\.29॥ असदेव मही सर्वा असदेव जलं सदा । असदेव जगत्खानि असदेव च तेजकम् ॥ 14\.30॥ असदेव सदा वायुरसदेवेदमित्यपि । अहङ्कारमसद्बुद्धिर्ब्रह्मैव जगतां गणः ॥ 14\.31॥ असदेव सदा चित्तमात्मैवेदं न संशयः । असदेवासुराः सर्वे असदेवेदश्वराकृतिः ॥ 14\.32॥ असदेव सदा विश्वं असदेव सदा हरिः । असदेव सदा ब्रह्मा तत्सृष्टिरसदेव हि ॥ 14\.33॥ असदेव महादेवः असदेव गणेश्वरः । असदेव सदा चोमा असत्स्कन्दो गणेश्वराः ॥ 14\.34॥ असदेव सदा जीव असदेव हि देहकम् । असदेव सदा वेदा असद्देहान्तमेव च ॥ 14\.35॥ धर्मशास्त्रं पुराणं च असत्ये सत्यविभ्रमः । असदेव हि सर्वं च असदेव परम्परा ॥ 14\.36॥ असदेवेदमाद्यन्तमसदेव मुनीश्वराः । असदेव सदा लोका लोक्या अप्यसदेव हि ॥ 14\.37॥ असदेव सुखं दुःखं असदेव जयाजयौ । असदेव परं बन्धमसन्मुक्तिरपि ध्रुवम् ॥ 14\.38॥ असदेव मृतिर्जन्म असदेव जडाजडम् । असदेव जगत्सर्वमसदेवात्मभावना ॥ 14\.39॥ असदेव च रूपाणि असदेव पदं शुभम् । असदेव सदा चाहमसदेव त्वमेव हि ॥ 14\.40॥ असदेव हि सर्वत्र असदेव चलाचलम् । असच्च सकलं भूतमसत्यं सकलं फलम् ॥ 14\.41॥ असत्यमखिलं विश्वमसत्यमखिलो गुणः । असत्यमखिलं शेषमसत्यमखिलं जगत् (द्वयम्) ॥ 14\.42॥ असत्यमखिलं पापं असत्यं श्रवणत्रयम् । असत्यं च सजातीयविजातीयमसत्सदा ॥ 14\.43॥ असत्यमधिकाराश्च अनित्या विषयाः सदा । असदेव हि देवाद्या असदेव प्रयोजनम् ॥ 14\.44॥ असदेव शमं नित्यं असदेव शमोऽनिशम् । असदेव ससन्देहं (च सन्देहं) असद्युद्धं सुरासुरम् ॥ 14\.45॥ असदेवेशभावं चासदेवोपास्यमेव हि । असच्च कालदेशादि असत्क्षेत्रादिभावनम् ॥ 14\.46॥ तज्जन्यधर्माधर्मौ च असदेव विनिर्णयः । असच्च सर्वकर्माणि असदस्वपरभ्रमः ॥ 14\.47॥ असच्च चित्तसद्भाव असच्च स्थूलदेहकम् । असच्च लिङ्गदेहं च सत्यं सत्यं शिवं शपे ॥ 14\.48॥ असत्यं स्वर्गनरकं असत्यं तद्भवं सुखम् । असच्च ग्राहकं सर्वं असत्यं ग्राह्यरूपकम् ॥ 14\.49॥ असत्यं सत्यवद्भावं (सत्यवद्भानं) असत्यं ते शिवे शपे । असत्यं वर्तमानाख्यं असत्यं भूतरूपकम् ॥ 14\.50॥ असत्यं हि भविष्याख्यं सत्यं सत्यं शिवे शपे । असत्पूर्वमसन्मध्यमसदन्तमिदं जगत् ॥ 14\.51॥ असदेव सदा प्रायं असदेव न संशयः । असदेव सदा ज्ञानमज्ञानज्ञेयमेव च ॥ 14\.52॥ असत्यं सर्वदा विश्वमसत्यं सर्वदा जडम् । असत्यं सर्वदा दृश्यं भाति तौ रङ्गशृङ्गवत् ॥ 14\.53॥ असत्यं सर्वदा भावः असत्यं कोशसम्भवम् । असत्यं सकलं मन्त्रं सत्यं सत्यं न संशयः ॥ 14\.54॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सर्वमसदेवत्वनिरूपणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 14 | 28(2)\-54॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 14 . 28(2)-54.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}