% Text title : Ribhuproktam Sarvamithyatvanirupanam % File name : RRibhuproktaMsarvamithyAtvanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 32| 2-31,36,49॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Sarvamithyatvanirupanam ..}## \itxtitle{.. ऋभुप्रोक्तं सर्वमिथ्यात्वनिरूपणम् ..}##\endtitles ## (सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः) वक्ष्ये पुनरसत्त्यागं ब्रह्मनिश्चयमेव च । यस्य श्रवणमात्रेण सद्यो मुक्तो भवेन्नरः ॥ 32\.1॥ चित्तसत्ता मनःसत्ता ब्रह्मसत्ताऽन्यथा स्थिता । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.2॥ देहसत्ता लिङ्गसत्ता भावसत्ताऽक्षरा स्थिता । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.3॥ दृश्यं च दर्शनं दृष्टा (द्रष्टा) कर्ता कारयिता क्रिया । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.4॥ एकं द्वित्वं पृथग्भावं अस्ति नास्तीति निर्णयः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.5॥ शास्त्रभेदं वेदभेदं मुक्तीनां भेदभावनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.6॥ जातिभेदं वर्णभेदं शुद्धाशुद्धविनिर्णयः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.7॥ अखण्डाकारवृत्तिश्च अखण्डैकरसं परम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.8॥ परापरविकल्पश्च पुण्यपापविकल्पनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.9॥ कल्पनाकल्पनाद्वैतं मनोकल्पनभावनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.10॥ सिद्धं साध्यं साधनं च नाशनं (शासनं) ब्रह्मभावनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.11॥ आत्मज्ञानं मनोधर्मं मनोऽभावे कुतो भवेत् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.12॥ अज्ञानं च मनोधर्मस्तदभावे च तत्कुतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.13॥ शमो दमो मनोधर्मस्तदभावे च तत्कुतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.14॥ बन्धमोक्षौ मनोधर्मौ तदभावे कुतो भवेत् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.15॥ सर्वं मिथ्या जगन्मिथ्या देहो मिथ्या जडत्वतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.16॥ ब्रह्मलोकः सदा मिथ्या बुद्धिरूपं तदेव हि । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.17॥ विष्णुलोकः सदा मिथ्या शिवमेव हि सर्वदा । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.18॥ रुद्रलोकः सदा मिथ्या अहङ्कारस्वरूपतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.19॥ चन्द्रलोकः सदा मिथ्या मनोरूपविकल्पनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.20॥ दिशो लोकः सदा मिथ्या श्रोत्रशब्दसमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.21॥ सूर्यलोकः सदा मिथ्या नेत्ररूपसमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.22॥ वरुणस्य सदा लोको जिह्वारससमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.23॥ त्वचो लोकः सदा मिथ्या वायोः स्पर्शसमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.24॥ अश्विनोर्घ्राणलोकश्च गन्धद्वैतसमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.25॥ अग्नेर्लोकः सदा मिथ्या वागेव वचनेन तत् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.26॥ इन्द्रलोकः सदा मिथ्या पाणिपादेन संयुतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.27॥ उपेन्द्रस्य महर्लोको गमनेन पदं युतम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.28॥ मृत्युरेव सदा नास्ति पायुरेव विसर्गकम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.29॥ प्रजापतेर्महर्लोको गुह्यमानन्दसंयुतम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.30॥ सर्वं मिथ्या न सन्देहः सर्वमात्मेति निश्चितम् । तितिक्षोश्च समाधानं श्रद्धा चाचार्यभाषणे ॥ 32\.31॥ अनेकशब्दश्रवणमनेकार्थविचारणम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ 32\.36॥ सर्वं मिथ्या न सन्देहो ब्रह्म सर्वं न संशयः । सर्वमुक्तं भगवता निदिध्यासस्तु (निजाध्यासस्तु) सर्वदा ॥ 32\.49॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तः सर्वमिथ्यात्वनिरूपणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 32| 2\-31,36,49|| ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 32. 2-31,36,49.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}