ऋभुप्रोक्तं सर्वञ्चिदेवत्वनिरूपणम्

ऋभुप्रोक्तं सर्वञ्चिदेवत्वनिरूपणम्

(चिदेव हि) तद्ब्रह्माहं न सन्देह इति निश्चित्य तिष्ठ भोः । चिदेवाहं चिदेवाहं चित्रं चेदहमेव हि ॥ २५.२॥ वाचावधिश्च देवोऽहं चिदेव मनसः परः । चिदेवाहं परं ब्रह्म चिदेव सकलं पदम् ॥ २५.३॥ स्थूलदेहं चिदेवेदं सूक्ष्मदेहं चिदेव हि । चिदेव करणं सोऽहं कायमेव चिदेव हि ॥ २५.४॥ अखण्डाकारवृत्तिश्च उत्तमाधममध्यमाः । देहहीनश्चिदेवाहं सूक्ष्मदेहश्चिदेव हि ॥ २५.५॥ चिदेव कारणं सोऽहं बुद्धिहीनश्चिदेव हि । भावहीनश्चिदेवाहं दोषहीनश्चिदेव हि ॥ २५.६॥ अस्तित्वं ब्रह्म नास्त्येव नास्ति ब्रह्मेति नास्ति हि । (अस्ति ब्रह्ममैव मस्त्येव नास्ति ब्रह्मेति नास्ति हि ।) अस्ति नास्तीति नास्त्येव अहमेव चिदेव हि ॥ २५.७॥ सर्वं नास्त्येव नास्त्येव साकारं नास्ति नास्ति हि । यत्किञ्चिदपि नास्त्येव अहमेव चिदेव हि ॥ २५.८॥ अन्वयव्यतिरेकं च आदिमध्यान्तदूषणम् । सर्वं चिन्मात्ररूपत्वादहमेव चिदेव हि ॥ २५.९॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सर्वञ्चिदेवत्वनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः २५। २-९ ॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 25. 2-9 .. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Sarvanchidevatvanirupanam
% File name             : RRibhuproktaMsarvanchidevatvanirUpaNam.itx
% itxtitle              : sarvanchidevatvanirUpaNam (RibhuproktaM shivarahasyAntargatam chideva hi)
% engtitle              : RRibhuproktaM sarvanchidevatvanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 25| 2-9 ||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org