% Text title : Ribhusankathitam Jnanam Shivavakyajam % File name : RRibhusa.nkathitaMjnAnaMshivavAkyajam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 5 | 1-27॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhusankathitam Jnanam Shivavakyajam ..}## \itxtitle{.. ऋभुसंकथितं ज्ञानं शिववाक्यजम् ..}##\endtitles ## (त्वं ब्रह्मासि न संशयः) (निदाघऋभुसंवादे) निदाघः \- एवं स्थिते ऋभो को वै ब्रह्मभावाय कल्पते । तन्मे वद विशेषेण ज्ञानं शङ्करवाक्यजम् ॥ 1॥ \- \- ऋभुः \- त्वमेव ब्रह्म एवासि त्वमेव परमो गुरुः । त्वमेवाकाशरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ 2॥ त्वमेव सर्वभावोऽसि त्वमेवार्थस्त्वमव्ययः । त्वं सर्वहीनस्त्वं साक्षी साक्षिहीनोऽसि सर्वदा ॥ 3॥ कालस्त्वं सर्वहीनस्त्वं साक्षिहीनोऽसि सर्वदा । कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः । सर्वतत्त्वस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ 4॥ सत्योऽसि सिद्धोऽसि सनातनोऽसि मुक्तोऽसि मोक्षोऽसि सदाऽमृतोऽसि । देवोऽसि शान्तोऽसि निरामयोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ 5॥ समोऽसि सच्चासि सनातनोऽसि सत्यादिवाक्यैः प्रतिपादितोऽसि । सर्वाङ्गहीनोऽसि सदास्थितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ 6॥ (परापरोऽसि) सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु सदोदितोऽसि । सर्वत्र सङ्कल्पविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ 7॥ सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र विद्वेषविवर्जितोऽसि । सर्वत्र कार्यादिविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ 8॥ चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः । आत्मन्येवावस्थितोऽसि त्वं ब्रह्मासि न संशयः ॥ 9॥ आनन्दोऽसि परोऽसि त्वं सर्वशून्योऽसि निर्गुणः । एक एवाद्वितीयोऽसि त्वं ब्रह्मासि न संशयः ॥ 10॥ चिद्घनानन्दरूपोऽसि चिदानन्दोऽसि सर्वदा । परिपूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ 11॥ तदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्ष्यसि । चिदसि ब्रह्मभूतोऽसि त्वं ब्रह्मासि न संशयः ॥ 12॥ अमृतोऽसि विभुश्चासि देवोऽसि त्वं महानसि । चञ्चलोष्ठकलङ्कोऽसि त्वं ब्रह्मासि न संशयः ॥ 13॥ सर्वोऽसि सर्वहीनोऽसि शान्तोऽसि परमो ह्यसि । कारणं त्वं प्रशान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ 14॥ सत्तामात्रस्वरूपोऽसि सत्तासामान्यको ह्यसि । नित्यशुद्धस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ 15॥ ईषण्मात्रविहीनोऽसि अणुमात्रविवर्जितः । अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ 16॥ योऽसि सोऽसि महान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ 17॥ लक्ष्यलक्षणहीनोऽसि चिन्मात्रोऽसि निरामयः । अखण्डैकरसो नित्यं त्वं ब्रह्मासि न संशयः ॥ 18॥ सर्वाधारस्वरूपोऽसि सर्वतेजः स्वरूपकः । सर्वार्थभेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ 19॥ ब्रह्मैव भेदशून्योऽसि विप्लुत्यादिविवर्जितः । शिवोऽसि भेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ 20॥ प्रज्ञानवाक्यहीनोऽसि स्वस्वरूपं प्रपश्यसि । स्वस्वरूपस्थितोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ 21॥ स्वस्वरूपावशेषोऽसि स्वस्वरूपो मतो ह्यसि । स्वानन्दसिन्धुमग्नोऽसि त्वं ब्रह्मासि न संशयः ॥ 22॥ स्वात्मराज्ये (स्वयमत्मतमो) त्वमेवासि स्वयमात्मानमो ह्यसि । स्वयं पूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ 23॥ स्वस्मिन्सुखे स्वयञ्चासि स्वस्मात्किञ्चिन्न पश्यसि । स्वात्मन्याकाशवद्भासि त्वं ब्रह्मासि न संशयः ॥ 24॥ स्वस्वरूपान्न चलसि स्वस्वरूपान्न पश्यसि । स्वस्वरूपामृतोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ 25॥ स्वस्वरूपेण भासि त्वं स्वस्वरूपेण जृम्भसि । स्वस्वरूपादनन्योऽसि त्वं ब्रह्मासि न संशयः ॥ 26॥ स्वयं स्वयं सदाऽसि त्वं स्वयं सर्वत्र पश्यसि । स्वस्मिन्स्वयं स्वयं भुङ्क्षे त्वं ब्रह्मासि न संशयः ॥ 27॥ ॥ इति शिवरहस्यान्तर्गते ऋभुसङ्कथितं ज्ञानं शिववाक्यजं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 5 | 1\-27॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 5 . 1-27.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}