% Text title : Ribhusankathitam Shivena Kumaropadeshavarnanam % File name : RRibhusankathitaMshivenakumAropadeshavarNanam.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 5 | 29-57॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhusankathitam Shivena Kumaropadeshavarnanam ..}## \itxtitle{.. ऋभुसङ्कथितं शिवेन कुमारोपदेशवर्णनम् ..}##\endtitles ## (केवलं ब्रह्ममात्रत्वात्) ऋभुः \- कैलासे शङ्करः पुत्रं कदाचिदुपदिष्टवान् । तदेव ते प्रवक्ष्यामि सावधानमनाः शृणु ॥ 5\.29॥ \- \- अयं प्रपञ्चो नास्त्येव नोत्पन्नो न स्वतः क्वचित् । चित्रप्रपञ्च इत्याहुर्नास्ति नास्त्येव सर्वदा ॥ 5\.30॥ न प्रपञ्चो न चित्तादि नाहङ्कारो न जीवकः । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ 5\.31॥ मायकार्यादिकं नास्ति मायाकार्यभयन्नहि । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ 5\.32॥ कर्ता नास्ति क्रिया नास्ति करणं नास्ति पुत्रक । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ 5\.33॥ एकं नास्ति द्वयं नास्ति मन्त्रतन्त्रादिकञ्च न । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ 5\.34॥ श्रवणं मननं नास्ति निदिध्यासनविभ्रमः । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ 5\.35॥ समाधिद्विविधं नास्ति मातृमानादि नास्ति हि । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ 5\.36॥ अज्ञानं चापि नास्त्येव अविवेककथा न च । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ 5\.37॥ अनुबन्धचतुष्कञ्च सम्बन्धत्रयमेव न । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ 5\.38॥ भूतं भविष्यन्न क्वापि वर्तमानं न वै क्वचित् । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ 5\.39॥ गङ्गा गया तथा सेतुव्रतं वा नान्यदस्ति हि । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ 5\.40॥ न भूमिर्न जलं वह्निर्न वायुर्न च खं क्वचित् । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ 5\.41॥ नैव देवा न दिक्पाला न पिता न गुरुः क्वचित् । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ 5\.42॥ न दूरं नान्तिकं नान्तं न मध्यं न क्वचित् स्थितिः । नाद्वैतद्वैतसत्यत्वमसत्यं वा इदं न च ॥ 5\.43॥ न मोक्षोऽस्ति न बन्धोऽस्ति न वार्तावसरोऽस्ति हि । क्वचिद्वा किञ्चिदेवं वा सदसद्वा सुखानि च ॥ 5\.44॥ द्वन्द्वं वा तीर्थधर्मादि आत्मानात्मेति न क्वचित् । न वृद्धिर्नोदयो मृत्युर्न गमागमविभ्रमः ॥ 5\.45॥ इह नास्ति परं नास्ति न गुरुर्न च शिष्यकः । सदसन्नास्ति भूर्नास्ति कार्यं नास्ति कृतं च न ॥ 5\.46॥ जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् । शमादिषट्कं नास्त्येव नियमो वा यमोऽपि वा ॥ 5\.47॥ सर्वं मिथ्येति नास्त्येव ब्रह्म इत्येव नास्ति हि । चिदित्येव हि नास्त्येव चिदहं भाषणं न हि ॥ 5\.48॥ अहमित्येव नास्त्येव नित्योऽस्मीति च न क्वचित् । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वथा ॥ 5\.49॥ वाचा यदुच्यते किञ्चिन्मनसा मनुते च यत् । बुद्ध्या निश्चीयते यच्च चित्तेन ज्ञायते हि यत् ॥ 5\.50॥ योगेन युज्यते यच्च इन्द्रियाद्यैश्च यत्कृतम् । जाग्रत्स्वप्नसुषुप्तिञ्च स्वप्नं वा न तुरीयकम् ॥ 5\.51॥ सर्वं नास्तीति विज्ञेयं यदुपाधिविनिश्चितम् । स्नानाच्छुद्धिर्न हि क्वापि ध्यानाच्शुद्धिर्न हि क्वचित् ॥ 5\.52॥ गुणत्रयं नास्ति किञ्चिद्गुणत्रयमथापि वा । एकद्वित्वपदं नास्ति न बहुभ्रमविभ्रमः ॥ 5\.53॥ भ्रान्त्यभ्रान्ति च नास्त्येव किञ्चिन्नास्तीति निश्चिनु । केवलं ब्रह्ममात्रत्वान्न किञ्चिदवशिष्यते ॥ 5\.54॥ इदं शृणोति यः सम्यक्स ब्रह्म भवति स्वयम् ॥ 5\.55॥ \- \- ईश्वरः \- वाराश्यम्बुनि बुद्बुदा इव घनानन्दाम्बुधावप्युमा\- कान्तेऽनन्तजगद्गतं सुरनरं जातं च तिर्यङ् मुहुः । भूतं चापि भविष्यति प्रतिभवं मायामयं चोर्मिजं सम्यङ् मामनुपश्यतामनुभवैर्नास्त्येव तेषां भवः ॥ 5\.56॥ हरं विज्ञातारं निखिलतनुकार्येषु करणं न जानन्ते मोहाद्यमितकरणा अप्यतितराम् । उमानाथाकारं हृदयदहरान्तर्गतसरा\- पयोजाते भास्वद्भवभुजगनाशाण्डजवरम् ॥ 5\.57॥ ॥ इति शिवरहस्यान्तर्गते ऋभुसङ्कथितं शिवेन कुमारोपदेशवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 5 | 29\-57॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 5 . 29-57.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}